Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 32 - Entanglement in Fruitive Activities >>

    Index        Transliteration        Devanagari        Description    
3.32.1kapila uvāca atha yo gṛha-medhīyān dharmān evāvasan gṛhe kāmam arthaṁ ca dharmān svān dogdhi bhūyaḥ piparti tān
3.32.2sa cāpi bhagavad-dharmāt kāma-mūḍhaḥ parāṅ-mukhaḥ yajate kratubhir devān pitṝṁś ca śraddhayānvitaḥ
3.32.3tac-chraddhayākrānta-matiḥ pitṛ-deva-vrataḥ pumān gatvā cāndramasaṁ lokaṁ soma-pāḥ punar eṣyati
3.32.4yadā cāhīndra-śayyāyāṁ śete ’nantāsano hariḥ tadā lokā layaṁ yānti ta ete gṛha-medhinām
3.32.5ye sva-dharmān na duhyanti dhīrāḥ kāmārtha-hetave niḥsaṅgā nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ
3.32.6nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ sva-dharmāptena sattvena pariśuddhena cetasā
3.32.7sūrya-dvāreṇa te yānti puruṣaṁ viśvato-mukham parāvareśaṁ prakṛtim asyotpatty-anta-bhāvanam
3.32.8dvi-parārdhāvasāne yaḥ pralayo brahmaṇas tu te tāvad adhyāsate lokaṁ parasya para-cintakāḥ
3.32.9kṣmāmbho-’nalānila-viyan-mana-indriyārtha- bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥ avyākṛtaṁ viśati yarhi guṇa-trayātmā kālaṁ parākhyam anubhūya paraḥ svayambhūḥ
3.32.10evaṁ paretya bhagavantam anupraviṣṭā ye yogino jita-marun-manaso virāgāḥ tenaiva sākam amṛtaṁ puruṣaṁ purāṇaṁ brahma pradhānam upayānty agatābhimānāḥ
3.32.11atha taṁ sarva-bhūtānāṁ hṛt-padmeṣu kṛtālayam śrutānubhāvaṁ śaraṇaṁ vraja bhāvena bhāmini
3.32.12-15ādyaḥ sthira-carāṇāṁ yo veda-garbhaḥ saharṣibhiḥ yogeśvaraiḥ kumārādyaiḥ siddhair yoga-pravartakaiḥ bheda-dṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā kartṛtvāt saguṇaṁ brahma puruṣaṁ puruṣarṣabham sa saṁsṛtya punaḥ kāle kāleneśvara-mūrtinā jāte guṇa-vyatikare yathā-pūrvaṁ prajāyate aiśvaryaṁ pārameṣṭhyaṁ ca te ’pi dharma-vinirmitam niṣevya punar āyānti guṇa-vyatikare sati
3.32.16ye tv ihāsakta-manasaḥ karmasu śraddhayānvitāḥ kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ
3.32.17rajasā kuṇṭha-manasaḥ kāmātmāno ’jitendriyāḥ pitṝn yajanty anudinaṁ gṛheṣv abhiratāśayāḥ
3.32.18trai-vargikās te puruṣā vimukhā hari-medhasaḥ kathāyāṁ kathanīyoru- vikramasya madhudviṣaḥ
3.32.19nūnaṁ daivena vihatā ye cācyuta-kathā-sudhām hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ
3.32.20dakṣiṇena pathāryamṇaḥ pitṛ-lokaṁ vrajanti te prajām anu prajāyante śmaśānānta-kriyā-kṛtaḥ
3.32.21tatas te kṣīṇa-sukṛtāḥ punar lokam imaṁ sati patanti vivaśā devaiḥ sadyo vibhraṁśitodayāḥ
3.32.22tasmāt tvaṁ sarva-bhāvena bhajasva parameṣṭhinam tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam
3.32.23vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayaty āśu vairāgyaṁ jñānaṁ yad brahma-darśanam
3.32.24yadāsya cittam artheṣu sameṣv indriya-vṛttibhiḥ na vigṛhṇāti vaiṣamyaṁ priyam apriyam ity uta
3.32.25sa tadaivātmanātmānaṁ niḥsaṅgaṁ sama-darśanam heyopādeya-rahitam ārūḍhaṁ padam īkṣate
3.32.26jñāna-mātraṁ paraṁ brahma paramātmeśvaraḥ pumān dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate
3.32.27etāvān eva yogena samagreṇeha yoginaḥ yujyate ’bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ
3.32.28jñānam ekaṁ parācīnair indriyair brahma nirguṇam avabhāty artha-rūpeṇa bhrāntyā śabdādi-dharmiṇā
3.32.29yathā mahān ahaṁ-rūpas tri-vṛt pañca-vidhaḥ svarāṭ ekādaśa-vidhas tasya vapur aṇḍaṁ jagad yataḥ
3.32.30etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ samāhitātmā niḥsaṅgo viraktyā paripaśyati
3.32.31ity etat kathitaṁ gurvi jñānaṁ tad brahma-darśanam yenānubuddhyate tattvaṁ prakṛteḥ puruṣasya ca
3.32.32jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ
3.32.33yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ
3.32.34-36kriyayā kratubhir dānais tapaḥ-svādhyāya-marśanaiḥ ātmendriya-jayenāpi sannyāsena ca karmaṇām yogena vividhāṅgena bhakti-yogena caiva hi dharmeṇobhaya-cihnena yaḥ pravṛtti-nivṛttimān ātma-tattvāvabodhena vairāgyeṇa dṛḍhena ca īyate bhagavān ebhiḥ saguṇo nirguṇaḥ sva-dṛk
3.32.37prāvocaṁ bhakti-yogasya svarūpaṁ te catur-vidham kālasya cāvyakta-gater yo ’ntardhāvati jantuṣu
3.32.38jīvasya saṁsṛtīr bahvīr avidyā-karma-nirmitāḥ yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ
3.32.39naitat khalāyopadiśen nāvinītāya karhicit na stabdhāya na bhinnāya naiva dharma-dhvajāya ca
3.32.40na lolupāyopadiśen na gṛhārūḍha-cetase nābhaktāya ca me jātu na mad-bhakta-dviṣām api
3.32.41śraddadhānāya bhaktāya vinītāyānasūyave bhūteṣu kṛta-maitrāya śuśrūṣābhiratāya ca
3.32.42bahir-jāta-virāgāya śānta-cittāya dīyatām nirmatsarāya śucaye yasyāhaṁ preyasāṁ priyaḥ
3.32.43ya idaṁ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt yo vābhidhatte mac-cittaḥ sa hy eti padavīṁ ca me
Donate to Bhaktivedanta Library