Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
32 - Entanglement in Fruitive Activities
>>
Index
Transliteration
Devanagari
Description
3.32.1
kapila uvāca
atha yo gṛha-medhīyān
dharmān evāvasan gṛhe
kāmam arthaṁ ca dharmān svān
dogdhi bhūyaḥ piparti tān
3.32.2
sa cāpi bhagavad-dharmāt
kāma-mūḍhaḥ parāṅ-mukhaḥ
yajate kratubhir devān
pitṝṁś ca śraddhayānvitaḥ
3.32.3
tac-chraddhayākrānta-matiḥ
pitṛ-deva-vrataḥ pumān
gatvā cāndramasaṁ lokaṁ
soma-pāḥ punar eṣyati
3.32.4
yadā cāhīndra-śayyāyāṁ
śete ’nantāsano hariḥ
tadā lokā layaṁ yānti
ta ete gṛha-medhinām
3.32.5
ye sva-dharmān na duhyanti
dhīrāḥ kāmārtha-hetave
niḥsaṅgā nyasta-karmāṇaḥ
praśāntāḥ śuddha-cetasaḥ
3.32.6
nivṛtti-dharma-niratā
nirmamā nirahaṅkṛtāḥ
sva-dharmāptena sattvena
pariśuddhena cetasā
3.32.7
sūrya-dvāreṇa te yānti
puruṣaṁ viśvato-mukham
parāvareśaṁ prakṛtim
asyotpatty-anta-bhāvanam
3.32.8
dvi-parārdhāvasāne yaḥ
pralayo brahmaṇas tu te
tāvad adhyāsate lokaṁ
parasya para-cintakāḥ
3.32.9
kṣmāmbho-’nalānila-viyan-mana-indriyārtha-
bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥ
avyākṛtaṁ viśati yarhi guṇa-trayātmā
kālaṁ parākhyam anubhūya paraḥ svayambhūḥ
3.32.10
evaṁ paretya bhagavantam anupraviṣṭā
ye yogino jita-marun-manaso virāgāḥ
tenaiva sākam amṛtaṁ puruṣaṁ purāṇaṁ
brahma pradhānam upayānty agatābhimānāḥ
3.32.11
atha taṁ sarva-bhūtānāṁ
hṛt-padmeṣu kṛtālayam
śrutānubhāvaṁ śaraṇaṁ
vraja bhāvena bhāmini
3.32.12-15
ādyaḥ sthira-carāṇāṁ yo
veda-garbhaḥ saharṣibhiḥ
yogeśvaraiḥ kumārādyaiḥ
siddhair yoga-pravartakaiḥ
bheda-dṛṣṭyābhimānena
niḥsaṅgenāpi karmaṇā
kartṛtvāt saguṇaṁ brahma
puruṣaṁ puruṣarṣabham
sa saṁsṛtya punaḥ kāle
kāleneśvara-mūrtinā
jāte guṇa-vyatikare
yathā-pūrvaṁ prajāyate
aiśvaryaṁ pārameṣṭhyaṁ ca
te ’pi dharma-vinirmitam
niṣevya punar āyānti
guṇa-vyatikare sati
3.32.16
ye tv ihāsakta-manasaḥ
karmasu śraddhayānvitāḥ
kurvanty apratiṣiddhāni
nityāny api ca kṛtsnaśaḥ
3.32.17
rajasā kuṇṭha-manasaḥ
kāmātmāno ’jitendriyāḥ
pitṝn yajanty anudinaṁ
gṛheṣv abhiratāśayāḥ
3.32.18
trai-vargikās te puruṣā
vimukhā hari-medhasaḥ
kathāyāṁ kathanīyoru-
vikramasya madhudviṣaḥ
3.32.19
nūnaṁ daivena vihatā
ye cācyuta-kathā-sudhām
hitvā śṛṇvanty asad-gāthāḥ
purīṣam iva viḍ-bhujaḥ
3.32.20
dakṣiṇena pathāryamṇaḥ
pitṛ-lokaṁ vrajanti te
prajām anu prajāyante
śmaśānānta-kriyā-kṛtaḥ
3.32.21
tatas te kṣīṇa-sukṛtāḥ
punar lokam imaṁ sati
patanti vivaśā devaiḥ
sadyo vibhraṁśitodayāḥ
3.32.22
tasmāt tvaṁ sarva-bhāvena
bhajasva parameṣṭhinam
tad-guṇāśrayayā bhaktyā
bhajanīya-padāmbujam
3.32.23
vāsudeve bhagavati
bhakti-yogaḥ prayojitaḥ
janayaty āśu vairāgyaṁ
jñānaṁ yad brahma-darśanam
3.32.24
yadāsya cittam artheṣu
sameṣv indriya-vṛttibhiḥ
na vigṛhṇāti vaiṣamyaṁ
priyam apriyam ity uta
3.32.25
sa tadaivātmanātmānaṁ
niḥsaṅgaṁ sama-darśanam
heyopādeya-rahitam
ārūḍhaṁ padam īkṣate
3.32.26
jñāna-mātraṁ paraṁ brahma
paramātmeśvaraḥ pumān
dṛśy-ādibhiḥ pṛthag bhāvair
bhagavān eka īyate
3.32.27
etāvān eva yogena
samagreṇeha yoginaḥ
yujyate ’bhimato hy artho
yad asaṅgas tu kṛtsnaśaḥ
3.32.28
jñānam ekaṁ parācīnair
indriyair brahma nirguṇam
avabhāty artha-rūpeṇa
bhrāntyā śabdādi-dharmiṇā
3.32.29
yathā mahān ahaṁ-rūpas
tri-vṛt pañca-vidhaḥ svarāṭ
ekādaśa-vidhas tasya
vapur aṇḍaṁ jagad yataḥ
3.32.30
etad vai śraddhayā bhaktyā
yogābhyāsena nityaśaḥ
samāhitātmā niḥsaṅgo
viraktyā paripaśyati
3.32.31
ity etat kathitaṁ gurvi
jñānaṁ tad brahma-darśanam
yenānubuddhyate tattvaṁ
prakṛteḥ puruṣasya ca
3.32.32
jñāna-yogaś ca man-niṣṭho
nairguṇyo bhakti-lakṣaṇaḥ
dvayor apy eka evārtho
bhagavac-chabda-lakṣaṇaḥ
3.32.33
yathendriyaiḥ pṛthag-dvārair
artho bahu-guṇāśrayaḥ
eko nāneyate tadvad
bhagavān śāstra-vartmabhiḥ
3.32.34-36
kriyayā kratubhir dānais
tapaḥ-svādhyāya-marśanaiḥ
ātmendriya-jayenāpi
sannyāsena ca karmaṇām
yogena vividhāṅgena
bhakti-yogena caiva hi
dharmeṇobhaya-cihnena
yaḥ pravṛtti-nivṛttimān
ātma-tattvāvabodhena
vairāgyeṇa dṛḍhena ca
īyate bhagavān ebhiḥ
saguṇo nirguṇaḥ sva-dṛk
3.32.37
prāvocaṁ bhakti-yogasya
svarūpaṁ te catur-vidham
kālasya cāvyakta-gater
yo ’ntardhāvati jantuṣu
3.32.38
jīvasya saṁsṛtīr bahvīr
avidyā-karma-nirmitāḥ
yāsv aṅga praviśann ātmā
na veda gatim ātmanaḥ
3.32.39
naitat khalāyopadiśen
nāvinītāya karhicit
na stabdhāya na bhinnāya
naiva dharma-dhvajāya ca
3.32.40
na lolupāyopadiśen
na gṛhārūḍha-cetase
nābhaktāya ca me jātu
na mad-bhakta-dviṣām api
3.32.41
śraddadhānāya bhaktāya
vinītāyānasūyave
bhūteṣu kṛta-maitrāya
śuśrūṣābhiratāya ca
3.32.42
bahir-jāta-virāgāya
śānta-cittāya dīyatām
nirmatsarāya śucaye
yasyāhaṁ preyasāṁ priyaḥ
3.32.43
ya idaṁ śṛṇuyād amba
śraddhayā puruṣaḥ sakṛt
yo vābhidhatte mac-cittaḥ
sa hy eti padavīṁ ca me
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library