Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 31 - Lord Kapila’s Instructions on the Movements of the Living Entities >>

    Index        Transliteration        Devanagari        Description    
3.31.1śrī-bhagavān uvāca karmaṇā daiva-netreṇa jantur dehopapattaye striyāḥ praviṣṭa udaraṁ puṁso retaḥ-kaṇāśrayaḥ
3.31.2kalalaṁ tv eka-rātreṇa pañca-rātreṇa budbudam daśāhena tu karkandhūḥ peśy aṇḍaṁ vā tataḥ param
3.31.3māsena tu śiro dvābhyāṁ bāhv-aṅghry-ādy-aṅga-vigrahaḥ nakha-lomāsthi-carmāṇi liṅga-cchidrodbhavas tribhiḥ
3.31.4caturbhir dhātavaḥ sapta pañcabhiḥ kṣut-tṛḍ-udbhavaḥ ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe
3.31.5mātur jagdhānna-pānādyair edhad-dhātur asammate śete viṇ-mūtrayor garte sa jantur jantu-sambhave
3.31.6kṛmibhiḥ kṣata-sarvāṅgaḥ saukumāryāt pratikṣaṇam mūrcchām āpnoty uru-kleśas tatratyaiḥ kṣudhitair muhuḥ
3.31.7kaṭu-tīkṣṇoṣṇa-lavaṇa- rūkṣāmlādibhir ulbaṇaiḥ mātṛ-bhuktair upaspṛṣṭaḥ sarvāṅgotthita-vedanaḥ
3.31.8ulbena saṁvṛtas tasminn antraiś ca bahir āvṛtaḥ āste kṛtvā śiraḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ
3.31.9akalpaḥ svāṅga-ceṣṭāyāṁ śakunta iva pañjare tatra labdha-smṛtir daivāt karma janma-śatodbhavam smaran dīrgham anucchvāsaṁ śarma kiṁ nāma vindate
3.31.10ārabhya saptamān māsāl labdha-bodho ’pi vepitaḥ naikatrāste sūti-vātair viṣṭhā-bhūr iva sodaraḥ
3.31.11nāthamāna ṛṣir bhītaḥ sapta-vadhriḥ kṛtāñjaliḥ stuvīta taṁ viklavayā vācā yenodare ’rpitaḥ
3.31.12jantur uvāca tasyopasannam avituṁ jagad icchayātta- nānā-tanor bhuvi calac-caraṇāravindam so ’haṁ vrajāmi śaraṇaṁ hy akuto-bhayaṁ me yenedṛśī gatir adarśy asato’nurūpā
3.31.13yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām āste viśuddham avikāram akhaṇḍa-bodham ātapyamāna-hṛdaye ’vasitaṁ namāmi
3.31.14yaḥ pañca-bhūta-racite rahitaḥ śarīre cchanno ’yathendriya-guṇārtha-cid-ātmako ’ham tenāvikuṇṭha-mahimānam ṛṣiṁ tam enaṁ vande paraṁ prakṛti-pūruṣayoḥ pumāṁsam
3.31.15yan-māyayoru-guṇa-karma-nibandhane ’smin sāṁsārike pathi caraṁs tad-abhiśrameṇa naṣṭa-smṛtiḥ punar ayaṁ pravṛṇīta lokaṁ yuktyā kayā mahad-anugraham antareṇa
3.31.16jñānaṁ yad etad adadhāt katamaḥ sa devas trai-kālikaṁ sthira-careṣv anuvartitāṁśaḥ taṁ jīva-karma-padavīm anuvartamānās tāpa-trayopaśamanāya vayaṁ bhajema
3.31.16dehy anya-deha-vivare jaṭharāgnināsṛg- viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ icchann ito vivasituṁ gaṇayan sva-māsān nirvāsyate kṛpaṇa-dhīr bhagavan kadā nu
3.31.18yenedṛśīṁ gatim asau daśa-māsya īśa saṅgrāhitaḥ puru-dayena bhavādṛśena svenaiva tuṣyatu kṛtena sa dīna-nāthaḥ ko nāma tat-prati vināñjalim asya kuryāt
3.31.19paśyaty ayaṁ dhiṣaṇayā nanu sapta-vadhriḥ śārīrake dama-śarīry aparaḥ sva-dehe yat-sṛṣṭayāsaṁ tam ahaṁ puruṣaṁ purāṇaṁ paśye bahir hṛdi ca caityam iva pratītam
3.31.20so ’haṁ vasann api vibho bahu-duḥkha-vāsaṁ garbhān na nirjigamiṣe bahir andha-kūpe yatropayātam upasarpati deva-māyā mithyā matir yad-anu saṁsṛti-cakram etat
3.31.21tasmād ahaṁ vigata-viklava uddhariṣya ātmānam āśu tamasaḥ suhṛdātmanaiva bhūyo yathā vyasanam etad aneka-randhraṁ mā me bhaviṣyad upasādita-viṣṇu-pādaḥ
3.31.22kapila uvāca evaṁ kṛta-matir garbhe daśa-māsyaḥ stuvann ṛṣiḥ sadyaḥ kṣipaty avācīnaṁ prasūtyai sūti-mārutaḥ
3.31.23tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ viniṣkrāmati kṛcchreṇa nirucchvāso hata-smṛtiḥ
3.31.24patito bhuvy asṛṅ-miśraḥ viṣṭhā-bhūr iva ceṣṭate rorūyati gate jñāne viparītāṁ gatiṁ gataḥ
3.31.25para-cchandaṁ na viduṣā puṣyamāṇo janena saḥ anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ
3.31.26śāyito ’śuci-paryaṅke jantuḥ svedaja-dūṣite neśaḥ kaṇḍūyane ’ṅgānām āsanotthāna-ceṣṭane
3.31.27tudanty āma-tvacaṁ daṁśā maśakā matkuṇādayaḥ rudantaṁ vigata-jñānaṁ kṛmayaḥ kṛmikaṁ yathā
3.31.28ity evaṁ śaiśavaṁ bhuktvā duḥkhaṁ paugaṇḍam eva ca alabdhābhīpsito ’jñānād iddha-manyuḥ śucārpitaḥ
3.31.29saha dehena mānena vardhamānena manyunā karoti vigrahaṁ kāmī kāmiṣv antāya cātmanaḥ
3.31.30bhūtaiḥ pañcabhir ārabdhe dehe dehy abudho ’sakṛt ahaṁ mamety asad-grāhaḥ karoti kumatir matim
3.31.31tad-arthaṁ kurute karma yad-baddho yāti saṁsṛtim yo ’nuyāti dadat kleśam avidyā-karma-bandhanaḥ
3.31.32yady asadbhiḥ pathi punaḥ śiśnodara-kṛtodyamaiḥ āsthito ramate jantus tamo viśati pūrvavat
3.31.33satyaṁ śaucaṁ dayā maunaṁ buddhiḥ śrīr hrīr yaśaḥ kṣamā śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam
3.31.34teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu saṅgaṁ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca
3.31.35na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ yoṣit-saṅgād yathā puṁso yathā tat-saṅgi-saṅgataḥ
3.31.36prajāpatiḥ svāṁ duhitaraṁ dṛṣṭvā tad-rūpa-dharṣitaḥ rohid-bhūtāṁ so ’nvadhāvad ṛkṣa-rūpī hata-trapaḥ
3.31.37tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu ko nv akhaṇḍita-dhīḥ pumān ṛṣiṁ nārāyaṇam ṛte yoṣin-mayyeha māyayā
3.31.38balaṁ me paśya māyāyāḥ strī-mayyā jayino diśām yā karoti padākrāntān bhrūvi-jṛmbheṇa kevalam
3.31.39saṅgaṁ na kuryāt pramadāsu jātu yogasya pāraṁ param ārurukṣuḥ mat-sevayā pratilabdhātma-lābho vadanti yā niraya-dvāram asya
3.31.40yopayāti śanair māyā yoṣid deva-vinirmitā tām īkṣetātmano mṛtyuṁ tṛṇaiḥ kūpam ivāvṛtam
3.31.41yāṁ manyate patiṁ mohān man-māyām ṛṣabhāyatīm strītvaṁ strī-saṅgataḥ prāpto vittāpatya-gṛha-pradam
3.31.42tām ātmano vijānīyāt paty-apatya-gṛhātmakam daivopasāditaṁ mṛtyuṁ mṛgayor gāyanaṁ yathā
3.31.43dehena jīva-bhūtena lokāl lokam anuvrajan bhuñjāna eva karmāṇi karoty avirataṁ pumān
3.31.44jīvo hy asyānugo deho bhūtendriya-mano-mayaḥ tan-nirodho ’sya maraṇam āvirbhāvas tu sambhavaḥ
3.31.45-46dravyopalabdhi-sthānasya dravyekṣāyogyatā yadā tat pañcatvam ahaṁ-mānād utpattir dravya-darśanam yathākṣṇor dravyāvayava- darśanāyogyatā yadā tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ
3.31.47tasmān na kāryaḥ santrāso na kārpaṇyaṁ na sambhramaḥ buddhvā jīva-gatiṁ dhīro mukta-saṅgaś cared iha
3.31.48samyag-darśanayā buddhyā yoga-vairāgya-yuktayā māyā-viracite loke caren nyasya kalevaram
Donate to Bhaktivedanta Library