Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 24 - The Renunciation of Kardama Muni >>

    Index        Transliteration        Devanagari        Description    
3.24.1maitreya uvāca nirveda-vādinīm evaṁ manor duhitaraṁ muniḥ dayāluḥ śālinīm āha śuklābhivyāhṛtaṁ smaran
3.24.2ṛṣir uvāca mā khido rāja-putrīttham ātmānaṁ praty anindite bhagavāṁs te ’kṣaro garbham adūrāt samprapatsyate
3.24.3dhṛta-vratāsi bhadraṁ te damena niyamena ca tapo-draviṇa-dānaiś ca śraddhayā ceśvaraṁ bhaja
3.24.4sa tvayārādhitaḥ śuklo vitanvan māmakaṁ yaśaḥ chettā te hṛdaya-granthim audaryo brahma-bhāvanaḥ
3.24.5maitreya uvāca devahūty api sandeśaṁ gauraveṇa prajāpateḥ samyak śraddhāya puruṣaṁ kūṭa-stham abhajad gurum
3.24.6tasyāṁ bahu-tithe kāle bhagavān madhusūdanaḥ kārdamaṁ vīryam āpanno jajñe ’gnir iva dāruṇi
3.24.7avādayaṁs tadā vyomni vāditrāṇi ghanāghanāḥ gāyanti taṁ sma gandharvā nṛtyanty apsaraso mudā
3.24.8petuḥ sumanaso divyāḥ khe-carair apavarjitāḥ praseduś ca diśaḥ sarvā ambhāṁsi ca manāṁsi ca
3.24.9tat kardamāśrama-padaṁ sarasvatyā pariśritam svayambhūḥ sākam ṛṣibhir marīcy-ādibhir abhyayāt
3.24.10bhagavantaṁ paraṁ brahma sattvenāṁśena śatru-han tattva-saṅkhyāna-vijñaptyai jātaṁ vidvān ajaḥ svarāṭ
3.24.11sabhājayan viśuddhena cetasā tac-cikīrṣitam prahṛṣyamāṇair asubhiḥ kardamaṁ cedam abhyadhāt
3.24.12brahmovāca tvayā me ’pacitis tāta kalpitā nirvyalīkataḥ yan me sañjagṛhe vākyaṁ bhavān mānada mānayan
3.24.13etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ bāḍham ity anumanyeta gauraveṇa guror vacaḥ
3.24.14imā duhitaraḥ satyas tava vatsa sumadhyamāḥ sargam etaṁ prabhāvaiḥ svair bṛṁhayiṣyanty anekadhā
3.24.15atas tvam ṛṣi-mukhyebhyo yathā-śīlaṁ yathā-ruci ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi
3.24.16vedāham ādyaṁ puruṣam avatīrṇaṁ sva-māyayā bhūtānāṁ śevadhiṁ dehaṁ bibhrāṇaṁ kapilaṁ mune
3.24.17jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ hiraṇya-keśaḥ padmākṣaḥ padma-mudrā-padāmbujaḥ
3.24.18eṣa mānavi te garbhaṁ praviṣṭaḥ kaiṭabhārdanaḥ avidyā-saṁśaya-granthiṁ chittvā gāṁ vicariṣyati
3.24.19ayaṁ siddha-gaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ loke kapila ity ākhyāṁ gantā te kīrti-vardhanaḥ
3.24.20maitreya uvāca tāv āśvāsya jagat-sraṣṭā kumāraiḥ saha-nāradaḥ haṁso haṁsena yānena tri-dhāma-paramaṁ yayau
3.24.21gate śata-dhṛtau kṣattaḥ kardamas tena coditaḥ yathoditaṁ sva-duhitṝḥ prādād viśva-sṛjāṁ tataḥ
3.24.22-23marīcaye kalāṁ prādād anasūyām athātraye śraddhām aṅgirase ’yacchat pulastyāya havirbhuvam pulahāya gatiṁ yuktāṁ kratave ca kriyāṁ satīm khyātiṁ ca bhṛgave ’yacchad vasiṣṭhāyāpy arundhatīm
3.24.24atharvaṇe ’dadāc chāntiṁ yayā yajño vitanyate viprarṣabhān kṛtodvāhān sadārān samalālayat
3.24.25tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam prātiṣṭhan nandim āpannāḥ svaṁ svam āśrama-maṇḍalam
3.24.26sa cāvatīrṇaṁ tri-yugam ājñāya vibudharṣabham vivikta upasaṅgamya praṇamya samabhāṣata
3.24.27aho pāpacyamānānāṁ niraye svair amaṅgalaiḥ kālena bhūyasā nūnaṁ prasīdantīha devatāḥ
3.24.28bahu-janma-vipakvena samyag-yoga-samādhinā draṣṭuṁ yatante yatayaḥ śūnyāgāreṣu yat-padam
3.24.29sa eva bhagavān adya helanaṁ na gaṇayya naḥ gṛheṣu jāto grāmyāṇāṁ yaḥ svānāṁ pakṣa-poṣaṇaḥ
3.24.30svīyaṁ vākyam ṛtaṁ kartum avatīrṇo ’si me gṛhe cikīrṣur bhagavān jñānaṁ bhaktānāṁ māna-vardhanaḥ
3.24.31tāny eva te ’bhirūpāṇi rūpāṇi bhagavaṁs tava yāni yāni ca rocante sva-janānām arūpiṇaḥ
3.24.32tvāṁ sūribhis tattva-bubhutsayāddhā sadābhivādārhaṇa-pāda-pīṭham aiśvarya-vairāgya-yaśo-’vabodha- vīrya-śriyā pūrtam ahaṁ prapadye
3.24.33paraṁ pradhānaṁ puruṣaṁ mahāntaṁ kālaṁ kaviṁ tri-vṛtaṁ loka-pālam ātmānubhūtyānugata-prapañcaṁ svacchanda-śaktiṁ kapilaṁ prapadye
3.24.34smābhipṛcche ’dya patiṁ prajānāṁ tvayāvatīrṇarṇa utāpta-kāmaḥ parivrajat-padavīm āsthito ’haṁ cariṣye tvāṁ hṛdi yuñjan viśokaḥ
3.24.35śrī-bhagavān uvāca mayā proktaṁ hi lokasya pramāṇaṁ satya-laukike athājani mayā tubhyaṁ yad avocam ṛtaṁ mune
3.24.36etan me janma loke ’smin mumukṣūṇāṁ durāśayāt prasaṅkhyānāya tattvānāṁ sammatāyātma-darśane
3.24.37eṣa ātma-patho ’vyakto naṣṭaḥ kālena bhūyasā taṁ pravartayituṁ deham imaṁ viddhi mayā bhṛtam
3.24.38gaccha kāmaṁ mayāpṛṣṭo mayi sannyasta-karmaṇā jitvā sudurjayaṁ mṛtyum amṛtatvāya māṁ bhaja
3.24.39mām ātmānaṁ svayaṁ-jyotiḥ sarva-bhūta-guhāśayam ātmany evātmanā vīkṣya viśoko ’bhayam ṛcchasi
3.24.40mātra ādhyātmikīṁ vidyāṁ śamanīṁ sarva-karmaṇām vitariṣye yayā cāsau bhayaṁ cātitariṣyati
3.24.41maitreya uvāca evaṁ samuditas tena kapilena prajāpatiḥ dakṣiṇī-kṛtya taṁ prīto vanam eva jagāma ha
3.24.42vrataṁ sa āsthito maunam ātmaika-śaraṇo muniḥ niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ
3.24.43mano brahmaṇi yuñjāno yat tat sad-asataḥ param guṇāvabhāse viguṇa eka-bhaktyānubhāvite
3.24.44nirahaṅkṛtir nirmamaś ca nirdvandvaḥ sama-dṛk sva-dṛk pratyak-praśānta-dhīr dhīraḥ praśāntormir ivodadhiḥ
3.24.45vāsudeve bhagavati sarva-jñe pratyag-ātmani pareṇa bhakti-bhāvena labdhātmā mukta-bandhanaḥ
3.24.46ātmānaṁ sarva-bhūteṣu bhagavantam avasthitam apaśyat sarva-bhūtāni bhagavaty api cātmani
3.24.47icchā-dveṣa-vihīnena sarvatra sama-cetasā bhagavad-bhakti-yuktena prāptā bhāgavatī gatiḥ
Donate to Bhaktivedanta Library