Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
24 - The Renunciation of Kardama Muni
>>
Index
Transliteration
Devanagari
Description
3.24.1
maitreya uvāca
nirveda-vādinīm evaṁ
manor duhitaraṁ muniḥ
dayāluḥ śālinīm āha
śuklābhivyāhṛtaṁ smaran
3.24.2
ṛṣir uvāca
mā khido rāja-putrīttham
ātmānaṁ praty anindite
bhagavāṁs te ’kṣaro garbham
adūrāt samprapatsyate
3.24.3
dhṛta-vratāsi bhadraṁ te
damena niyamena ca
tapo-draviṇa-dānaiś ca
śraddhayā ceśvaraṁ bhaja
3.24.4
sa tvayārādhitaḥ śuklo
vitanvan māmakaṁ yaśaḥ
chettā te hṛdaya-granthim
audaryo brahma-bhāvanaḥ
3.24.5
maitreya uvāca
devahūty api sandeśaṁ
gauraveṇa prajāpateḥ
samyak śraddhāya puruṣaṁ
kūṭa-stham abhajad gurum
3.24.6
tasyāṁ bahu-tithe kāle
bhagavān madhusūdanaḥ
kārdamaṁ vīryam āpanno
jajñe ’gnir iva dāruṇi
3.24.7
avādayaṁs tadā vyomni
vāditrāṇi ghanāghanāḥ
gāyanti taṁ sma gandharvā
nṛtyanty apsaraso mudā
3.24.8
petuḥ sumanaso divyāḥ
khe-carair apavarjitāḥ
praseduś ca diśaḥ sarvā
ambhāṁsi ca manāṁsi ca
3.24.9
tat kardamāśrama-padaṁ
sarasvatyā pariśritam
svayambhūḥ sākam ṛṣibhir
marīcy-ādibhir abhyayāt
3.24.10
bhagavantaṁ paraṁ brahma
sattvenāṁśena śatru-han
tattva-saṅkhyāna-vijñaptyai
jātaṁ vidvān ajaḥ svarāṭ
3.24.11
sabhājayan viśuddhena
cetasā tac-cikīrṣitam
prahṛṣyamāṇair asubhiḥ
kardamaṁ cedam abhyadhāt
3.24.12
brahmovāca
tvayā me ’pacitis tāta
kalpitā nirvyalīkataḥ
yan me sañjagṛhe vākyaṁ
bhavān mānada mānayan
3.24.13
etāvaty eva śuśrūṣā
kāryā pitari putrakaiḥ
bāḍham ity anumanyeta
gauraveṇa guror vacaḥ
3.24.14
imā duhitaraḥ satyas
tava vatsa sumadhyamāḥ
sargam etaṁ prabhāvaiḥ svair
bṛṁhayiṣyanty anekadhā
3.24.15
atas tvam ṛṣi-mukhyebhyo
yathā-śīlaṁ yathā-ruci
ātmajāḥ paridehy adya
vistṛṇīhi yaśo bhuvi
3.24.16
vedāham ādyaṁ puruṣam
avatīrṇaṁ sva-māyayā
bhūtānāṁ śevadhiṁ dehaṁ
bibhrāṇaṁ kapilaṁ mune
3.24.17
jñāna-vijñāna-yogena
karmaṇām uddharan jaṭāḥ
hiraṇya-keśaḥ padmākṣaḥ
padma-mudrā-padāmbujaḥ
3.24.18
eṣa mānavi te garbhaṁ
praviṣṭaḥ kaiṭabhārdanaḥ
avidyā-saṁśaya-granthiṁ
chittvā gāṁ vicariṣyati
3.24.19
ayaṁ siddha-gaṇādhīśaḥ
sāṅkhyācāryaiḥ susammataḥ
loke kapila ity ākhyāṁ
gantā te kīrti-vardhanaḥ
3.24.20
maitreya uvāca
tāv āśvāsya jagat-sraṣṭā
kumāraiḥ saha-nāradaḥ
haṁso haṁsena yānena
tri-dhāma-paramaṁ yayau
3.24.21
gate śata-dhṛtau kṣattaḥ
kardamas tena coditaḥ
yathoditaṁ sva-duhitṝḥ
prādād viśva-sṛjāṁ tataḥ
3.24.22-23
marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam
pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm
3.24.24
atharvaṇe ’dadāc chāntiṁ
yayā yajño vitanyate
viprarṣabhān kṛtodvāhān
sadārān samalālayat
3.24.25
tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam
3.24.26
sa cāvatīrṇaṁ tri-yugam
ājñāya vibudharṣabham
vivikta upasaṅgamya
praṇamya samabhāṣata
3.24.27
aho pāpacyamānānāṁ
niraye svair amaṅgalaiḥ
kālena bhūyasā nūnaṁ
prasīdantīha devatāḥ
3.24.28
bahu-janma-vipakvena
samyag-yoga-samādhinā
draṣṭuṁ yatante yatayaḥ
śūnyāgāreṣu yat-padam
3.24.29
sa eva bhagavān adya
helanaṁ na gaṇayya naḥ
gṛheṣu jāto grāmyāṇāṁ
yaḥ svānāṁ pakṣa-poṣaṇaḥ
3.24.30
svīyaṁ vākyam ṛtaṁ kartum
avatīrṇo ’si me gṛhe
cikīrṣur bhagavān jñānaṁ
bhaktānāṁ māna-vardhanaḥ
3.24.31
tāny eva te ’bhirūpāṇi
rūpāṇi bhagavaṁs tava
yāni yāni ca rocante
sva-janānām arūpiṇaḥ
3.24.32
tvāṁ sūribhis tattva-bubhutsayāddhā
sadābhivādārhaṇa-pāda-pīṭham
aiśvarya-vairāgya-yaśo-’vabodha-
vīrya-śriyā pūrtam ahaṁ prapadye
3.24.33
paraṁ pradhānaṁ puruṣaṁ mahāntaṁ
kālaṁ kaviṁ tri-vṛtaṁ loka-pālam
ātmānubhūtyānugata-prapañcaṁ
svacchanda-śaktiṁ kapilaṁ prapadye
3.24.34
smābhipṛcche ’dya patiṁ prajānāṁ
tvayāvatīrṇarṇa utāpta-kāmaḥ
parivrajat-padavīm āsthito ’haṁ
cariṣye tvāṁ hṛdi yuñjan viśokaḥ
3.24.35
śrī-bhagavān uvāca
mayā proktaṁ hi lokasya
pramāṇaṁ satya-laukike
athājani mayā tubhyaṁ
yad avocam ṛtaṁ mune
3.24.36
etan me janma loke ’smin
mumukṣūṇāṁ durāśayāt
prasaṅkhyānāya tattvānāṁ
sammatāyātma-darśane
3.24.37
eṣa ātma-patho ’vyakto
naṣṭaḥ kālena bhūyasā
taṁ pravartayituṁ deham
imaṁ viddhi mayā bhṛtam
3.24.38
gaccha kāmaṁ mayāpṛṣṭo
mayi sannyasta-karmaṇā
jitvā sudurjayaṁ mṛtyum
amṛtatvāya māṁ bhaja
3.24.39
mām ātmānaṁ svayaṁ-jyotiḥ
sarva-bhūta-guhāśayam
ātmany evātmanā vīkṣya
viśoko ’bhayam ṛcchasi
3.24.40
mātra ādhyātmikīṁ vidyāṁ
śamanīṁ sarva-karmaṇām
vitariṣye yayā cāsau
bhayaṁ cātitariṣyati
3.24.41
maitreya uvāca
evaṁ samuditas tena
kapilena prajāpatiḥ
dakṣiṇī-kṛtya taṁ prīto
vanam eva jagāma ha
3.24.42
vrataṁ sa āsthito maunam
ātmaika-śaraṇo muniḥ
niḥsaṅgo vyacarat kṣoṇīm
anagnir aniketanaḥ
3.24.43
mano brahmaṇi yuñjāno
yat tat sad-asataḥ param
guṇāvabhāse viguṇa
eka-bhaktyānubhāvite
3.24.44
nirahaṅkṛtir nirmamaś ca
nirdvandvaḥ sama-dṛk sva-dṛk
pratyak-praśānta-dhīr dhīraḥ
praśāntormir ivodadhiḥ
3.24.45
vāsudeve bhagavati
sarva-jñe pratyag-ātmani
pareṇa bhakti-bhāvena
labdhātmā mukta-bandhanaḥ
3.24.46
ātmānaṁ sarva-bhūteṣu
bhagavantam avasthitam
apaśyat sarva-bhūtāni
bhagavaty api cātmani
3.24.47
icchā-dveṣa-vihīnena
sarvatra sama-cetasā
bhagavad-bhakti-yuktena
prāptā bhāgavatī gatiḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library