Śrīmad-Bhāgavatam

<< Canto 3, The Status Quo >>
<< 24 - The Renunciation of Kardama Muni >>

<< VERSE 25 >>

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

WORD BY WORD

tataḥ — then; te — they; ṛṣayaḥ — the sages; kṣattaḥ — O Vidura; kṛta-dārāḥ — thus married; nimantrya — taking leave of; tam — Kardama; prātiṣṭhan — they departed; nandim — joy; āpannāḥ — obtained; svam svam — each to his own; āśrama-maṇḍalam — hermitage;

TRANSLATION

Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Donate to Bhaktivedanta Library