|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 24 - The Renunciation of Kardama Muni >>
<< VERSE 25 >>
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्
tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam prātiṣṭhan nandim āpannāḥ svaṁ svam āśrama-maṇḍalam
WORD BY WORD
tataḥ then; te they; ṛṣayaḥ the sages; kṣattaḥ O Vidura; kṛta-dārāḥ thus married; nimantrya taking leave of; tam Kardama; prātiṣṭhan they departed; nandim joy; āpannāḥ obtained; svam svam each to his own; āśrama-maṇḍalam hermitage;
TRANSLATION
| Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |