|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 24 - The Renunciation of Kardama Muni >>
<< VERSE 22-23 >>
मरीचये कलां प्रादादनसूयामथात्रये श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
marīcaye kalāṁ prādād anasūyām athātraye śraddhām aṅgirase ’yacchat pulastyāya havirbhuvam pulahāya gatiṁ yuktāṁ kratave ca kriyāṁ satīm khyātiṁ ca bhṛgave ’yacchad vasiṣṭhāyāpy arundhatīm
WORD BY WORD
marīcaye unto Marīci; kalām Kalā; prādāt he handed over; anasūyām Anasūyā; atha then; atraye unto Atri; śraddhām Śraddhā; aṅgirase unto Aṅgirā; ayacchat he gave away; pulastyāya unto Pulastya; havirbhuvam Havirbhū; pulahāya unto Pulaha; gatim Gati; yuktām suitable; kratave unto Kratu; ca and; kriyām Kriyā; satīm virtuous; khyātim Khyāti; ca and; bhṛgave unto Bhṛgu; ayacchat he gave away; vasiṣṭhāya unto the sage Vasiṣṭha; api also; arundhatīm Arundhatī;
TRANSLATION
| Kardama Muni handed over his daughter Kalā to Marīci, and another daughter, Anasūyā, to Atri. He delivered Śraddhā to Aṅgirā, and Havirbhū to Pulastya. He delivered Gati to Pulaha, the chaste Kriyā to Kratu, Khyāti to Bhṛgu, and Arundhatī to Vasiṣṭha.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |