Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 21 - Conversation Between Manu and Kardama >>

    Index        Transliteration        Devanagari        Description    
3.21.1vidura uvāca svāyambhuvasya ca manor vaṁśaḥ parama-sammataḥ kathyatāṁ bhagavan yatra maithunenaidhire prajāḥ
3.21.2priyavratottānapādau sutau svāyambhuvasya vai yathā-dharmaṁ jugupatuḥ sapta-dvīpavatīṁ mahīm
3.21.3tasya vai duhitā brahman devahūtīti viśrutā patnī prajāpater uktā kardamasya tvayānagha
3.21.4tasyāṁ sa vai mahā-yogī yuktāyāṁ yoga-lakṣaṇaiḥ sasarja katidhā vīryaṁ tan me śuśrūṣave vada
3.21.5rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ yathā sasarja bhūtāni labdhvā bhāryāṁ ca mānavīm
3.21.6maitreya uvāca prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ sarasvatyāṁ tapas tepe sahasrāṇāṁ samā daśa
3.21.7tataḥ samādhi-yuktena kriyā-yogena kardamaḥ samprapede hariṁ bhaktyā prapanna-varadāśuṣam
3.21.8tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge darśayām āsa taṁ kṣattaḥ śābdaṁ brahma dadhad vapuḥ
3.21.9sa taṁ virajam arkābhaṁ sita-padmotpala-srajam snigdha-nīlālaka-vrāta- vaktrābjaṁ virajo ’mbaram
3.21.10kirīṭinaṁ kuṇḍalinaṁ śaṅkha-cakra-gadā-dharam śvetotpala-krīḍanakaṁ manaḥ-sparśa-smitekṣaṇam
3.21.11vinyasta-caraṇāmbhojam aṁsa-deśe garutmataḥ dṛṣṭvā khe ’vasthitaṁ vakṣaḥ- śriyaṁ kaustubha-kandharam
3.21.12jāta-harṣo ’patan mūrdhnā kṣitau labdha-manorathaḥ gīrbhis tv abhyagṛṇāt prīti- svabhāvātmā kṛtāñjaliḥ
3.21.13ṛṣir uvāca juṣṭaṁ batādyākhila-sattva-rāśeḥ sāṁsiddhyam akṣṇos tava darśanān naḥ yad-darśanaṁ janmabhir īḍya sadbhir āśāsate yogino rūḍha-yogāḥ
3.21.14 ye māyayā te hata-medhasas tvat- pādāravindaṁ bhava-sindhu-potam upāsate kāma-lavāya teṣāṁ rāsīśa kāmān niraye ’pi ye syuḥ
3.21.15tathā sa cāhaṁ parivoḍhu-kāmaḥ samāna-śīlāṁ gṛhamedha-dhenum upeyivān mūlam aśeṣa-mūlaṁ durāśayaḥ kāma-dughāṅghripasya
3.21.16prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṁ kāma-hato ’nubaddhaḥ ahaṁ ca lokānugato vahāmi baliṁ ca śuklānimiṣāya tubhyam
3.21.17lokāṁś ca lokānugatān paśūṁś ca hitvā śritās te caraṇātapatram parasparaṁ tvad-guṇa-vāda-sīdhu- pīyūṣa-niryāpita-deha-dharmāḥ
3.21.18na te ’jarākṣa-bhramir āyur eṣāṁ trayodaśāraṁ tri-śataṁ ṣaṣṭi-parva ṣaṇ-nemy ananta-cchadi yat tri-ṇābhi karāla-sroto jagad ācchidya dhāvat
3.21.19ekaḥ svayaṁ sañ jagataḥ sisṛkṣayā- dvitīyayātmann adhi-yogamāyayā sṛjasy adaḥ pāsi punar grasiṣyase yathorṇa-nābhir bhagavan sva-śaktibhiḥ
3.21.20naitad batādhīśa padaṁ tavepsitaṁ yan māyayā nas tanuṣe bhūta-sūkṣmam anugrahāyāstv api yarhi māyayā lasat-tulasyā bhagavān vilakṣitaḥ
3.21.21taṁ tvānubhūtyoparata-kriyārthaṁ sva-māyayā vartita-loka-tantram namāmy abhīkṣṇaṁ namanīya-pāda- sarojam alpīyasi kāma-varṣam
3.21.22ṛṣir uvāca ity avyalīkaṁ praṇuto ’bja-nābhas tam ābabhāṣe vacasāmṛtena suparṇa-pakṣopari rocamānaḥ prema-smitodvīkṣaṇa-vibhramad-bhrūḥ
3.21.23śrī-bhagavān uvāca viditvā tava caityaṁ me puraiva samayoji tat yad-artham ātma-niyamais tvayaivāhaṁ samarcitaḥ
3.21.24na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam bhavad-vidheṣv atitarāṁ mayi saṅgṛbhitātmanām
3.21.25prajāpati-sutaḥ samrāṇ manur vikhyāta-maṅgalaḥ brahmāvartaṁ yo ’dhivasan śāsti saptārṇavāṁ mahīm
3.21.26sa ceha vipra rājarṣir mahiṣyā śatarūpayā āyāsyati didṛkṣus tvāṁ paraśvo dharma-kovidaḥ
3.21.27ātmajām asitāpāṅgīṁ vayaḥ-śīla-guṇānvitām mṛgayantīṁ patiṁ dāsyaty anurūpāya te prabho
3.21.28samāhitaṁ te hṛdayaṁ yatremān parivatsarān sā tvāṁ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyati
3.21.29yā ta ātma-bhṛtaṁ vīryaṁ navadhā prasaviṣyati vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ
3.21.30tvaṁ ca samyag anuṣṭhāya nideśaṁ ma uśattamaḥ mayi tīrthī-kṛtāśeṣa- kriyārtho māṁ prapatsyase
3.21.31kṛtvā dayāṁ ca jīveṣu dattvā cābhayam ātmavān mayy ātmānaṁ saha jagad drakṣyasy ātmani cāpi mām
3.21.32sahāhaṁ svāṁśa-kalayā tvad-vīryeṇa mahā-mune tava kṣetre devahūtyāṁ praṇeṣye tattva-saṁhitām
3.21.33maitreya uvāca evaṁ tam anubhāṣyātha bhagavān pratyag-akṣajaḥ jagāma bindusarasaḥ sarasvatyā pariśritāt
3.21.34nirīkṣatas tasya yayāv aśeṣa- siddheśvarābhiṣṭuta-siddha-mārgaḥ ākarṇayan patra-rathendra-pakṣair uccāritaṁ stomam udīrṇa-sāma
3.21.35atha samprasthite śukle kardamo bhagavān ṛṣiḥ āste sma bindusarasi taṁ kālaṁ pratipālayan
3.21.36manuḥ syandanam āsthāya śātakaumbha-paricchadam āropya svāṁ duhitaraṁ sa-bhāryaḥ paryaṭan mahīm
3.21.37tasmin sudhanvann ahani bhagavān yat samādiśat upāyād āśrama-padaṁ muneḥ śānta-vratasya tat
3.21.38-39yasmin bhagavato netrān nyapatann aśru-bindavaḥ kṛpayā samparītasya prapanne ’rpitayā bhṛśam tad vai bindusaro nāma sarasvatyā pariplutam puṇyaṁ śivāmṛta-jalaṁ maharṣi-gaṇa-sevitam
3.21.40puṇya-druma-latā-jālaiḥ kūjat-puṇya-mṛga-dvijaiḥ sarvartu-phala-puṣpāḍhyaṁ vana-rāji-śriyānvitam
3.21.41matta-dvija-gaṇair ghuṣṭaṁ matta-bhramara-vibhramam matta-barhi-naṭāṭopam āhvayan-matta-kokilam
3.21.42-43kadamba-campakāśoka- karañja-bakulāsanaiḥ kunda-mandāra-kuṭajaiś cūta-potair alaṅkṛtam kāraṇḍavaiḥ plavair haṁsaiḥ kurarair jala-kukkuṭaiḥ sārasaiś cakravākaiś ca cakorair valgu kūjitam
3.21.44tathaiva hariṇaiḥ kroḍaiḥ śvāvid-gavaya-kuñjaraiḥ gopucchair haribhir markair nakulair nābhibhir vṛtam
3.21.45-47praviśya tat tīrtha-varam ādi-rājaḥ sahātmajaḥ dadarśa munim āsīnaṁ tasmin huta-hutāśanam vidyotamānaṁ vapuṣā tapasy ugra-yujā ciram nātikṣāmaṁ bhagavataḥ snigdhāpāṅgāvalokanāt tad-vyāhṛtāmṛta-kalā- pīyūṣa-śravaṇena ca prāṁśuṁ padma-palāśākṣaṁ jaṭilaṁ cīra-vāsasam upasaṁśritya malinaṁ yathārhaṇam asaṁskṛtam
3.21.48athoṭajam upāyātaṁ nṛdevaṁ praṇataṁ puraḥ saparyayā paryagṛhṇāt pratinandyānurūpayā
3.21.49gṛhītārhaṇam āsīnaṁ saṁyataṁ prīṇayan muniḥ smaran bhagavad-ādeśam ity āha ślakṣṇayā girā
3.21.50nūnaṁ caṅkramaṇaṁ deva satāṁ saṁrakṣaṇāya te vadhāya cāsatāṁ yas tvaṁ hareḥ śaktir hi pālinī
3.21.51yo ’rkendv-agnīndra-vāyūnāṁ yama-dharma-pracetasām rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ
3.21.52-54na yadā ratham āsthāya jaitraṁ maṇi-gaṇārpitam visphūrjac-caṇḍa-kodaṇḍo rathena trāsayann aghān sva-sainya-caraṇa-kṣuṇṇaṁ vepayan maṇḍalaṁ bhuvaḥ vikarṣan bṛhatīṁ senāṁ paryaṭasy aṁśumān iva tadaiva setavaḥ sarve varṇāśrama-nibandhanāḥ bhagavad-racitā rājan bhidyeran bata dasyubhiḥ
3.21.55adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ śayāne tvayi loko ’yaṁ dasyu-grasto vinaṅkṣyati
3.21.56athāpi pṛcche tvāṁ vīra yad-arthaṁ tvam ihāgataḥ tad vayaṁ nirvyalīkena pratipadyāmahe hṛdā
Donate to Bhaktivedanta Library