|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 20 - Conversation Between Maitreya and Vidura >>
<< VERSE 10 >>
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ते वै ब्रह्मण आदेशात्कथमेतदभावयन्
ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ te vai brahmaṇa ādeśāt katham etad abhāvayan
WORD BY WORD
ye those; marīci-ādayaḥ great sages headed by Marīci; viprāḥ brāhmaṇas; yaḥ who; tu indeed; svāyambhuvaḥ manuḥ and Svāyambhuva Manu; te they; vai indeed; brahmaṇaḥ of Lord Brahmā; ādeśāt by the order; katham how; etat this universe; abhāvayan evolved;
TRANSLATION
| Vidura inquired: How did the Prajāpatis [such progenitors of living entities as Marīci and Svāyambhuva Manu] create according to the instruction of Brahmā, and how did they evolve this manifested universe?
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |