|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 13 - The Appearance of Lord Varāha >>
<< VERSE 2 >>
विदुर उवाच स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने
vidura uvāca sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ pratilabhya priyāṁ patnīṁ kiṁ cakāra tato mune
WORD BY WORD
viduraḥ uvāca Vidura said; saḥ he; vai easily; svāyambhuvaḥ Svāyambhuva Manu; samrāṭ the king of all kings; priyaḥ dear; putraḥ son; svayambhuvaḥ of Brahmā; pratilabhya after obtaining; priyām most loving; patnīm wife; kim what; cakāra did; tataḥ thereafter; mune O great sage.;
TRANSLATION
| Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |