Śrīmad-Bhāgavatam

<< Canto 3, The Status Quo >>
<< 13 - The Appearance of Lord Varāha >>

<< VERSE 2 >>

विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

WORD BY WORD

viduraḥ uvāca — Vidura said; saḥ — he; vai — easily; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — the king of all kings; priyaḥ — dear; putraḥ — son; svayambhuvaḥ — of Brahmā; pratilabhya — after obtaining; priyām — most loving; patnīm — wife; kim — what; cakāra — did; tataḥ — thereafter; mune — O great sage.;

TRANSLATION

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Donate to Bhaktivedanta Library