|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 12 - Creation of the Kumāras and Others >>
<< VERSE 56 >>
स चापि शतरूपायां पञ्चापत्यान्यजीजनत् प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम
sa cāpi śatarūpāyāṁ pañcāpatyāny ajījanat priyavratottānapādau tisraḥ kanyāś ca bhārata ākūtir devahūtiś ca prasūtir iti sattama
WORD BY WORD
saḥ he (Manu); ca also; api in due course; śatarūpāyām unto Śatarūpā; pañca five; apatyāni children; ajījanat begot; priyavrata Priyavrata; uttānapādau Uttānapāda; tisraḥ three in number; kanyāḥ daughters; ca also; bhārata O son of Bharata; ākūtiḥ Ākūti; devahūtiḥ Devahūti; ca and; prasūtiḥ Prasūti; iti thus; sattama O best of all.;
TRANSLATION
| O son of Bharata, in due course of time he [Manu] begot in Śatarūpā five children — two sons, Priyavrata and Uttānapāda, and three daughters, Ākūti, Devahūti and Prasūti.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |