Śrīmad-Bhāgavatam

<< Canto 3, The Status Quo >>
<< 12 - Creation of the Kumāras and Others >>

<< VERSE 13 >>

धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः

dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ

WORD BY WORD

dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ — the eleven Rudrāṇīs; rudra — O Rudra; te — unto you; striyaḥ — wives.;

TRANSLATION

O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Donate to Bhaktivedanta Library