|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 12 - Creation of the Kumāras and Others >>
<< VERSE 13 >>
धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः
dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ
WORD BY WORD
dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ the eleven Rudrāṇīs; rudra O Rudra; te unto you; striyaḥ wives.;
TRANSLATION
| O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |