|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 12 - Creation of the Kumāras and Others >>
<< VERSE 1 >>
मैत्रेय उवाच इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे
maitreya uvāca iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ mahimā veda-garbho ’tha yathāsrākṣīn nibodha me
WORD BY WORD
maitreyaḥ uvāca Śrī Maitreya said; iti thus; te unto you; varṇitaḥ described; kṣattaḥ O Vidura; kāla-ākhyaḥ by the name eternal time; paramātmanaḥ of the Supersoul; mahimā glories; veda-garbhaḥ Lord Brahmā, the reservoir of the Vedas; atha hereafter; yathā as it is; asrākṣīt did create; nibodha just try to understand; me from me.;
TRANSLATION
| Śrī Maitreya said: O learned Vidura, so far I have explained to you the glories of the form of the Supreme Personality of Godhead in His feature of kāla. Now you can hear from me about the creation of Brahmā, the reservoir of all Vedic knowledge.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |