|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 1 - Questions by Vidura >>
<< VERSE 1 >>
श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान्किल क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत्
śrī-śuka uvāca evam etat purā pṛṣṭo maitreyo bhagavān kila kṣattrā vanaṁ praviṣṭena tyaktvā sva-gṛham ṛddhimat
WORD BY WORD
śrī-śukaḥ uvāca Śrī Śukadeva Gosvāmī said; evam thus; etat this; purā formerly; pṛṣṭaḥ being asked; maitreyaḥ the great sage Maitreya; bhagavān His Grace; kila certainly; kṣattrā by Vidura; vanam forest; praviṣṭena entering; tyaktvā renouncing; sva-gṛham own house; ṛddhimat prosperous;
TRANSLATION
| Śukadeva Gosvāmī said: After renouncing his prosperous home and entering the forest, King Vidura, the great devotee, asked this question of His Grace Maitreya Ṛṣi.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |