Śrīmad-Bhāgavatam
Canto 2 - The Cosmic Manifestation

<< 3 - Pure Devotional Service: The Change in Heart >>

    Index        Transliteration        Devanagari        Description    
231śrī-śuka uvāca evam etan nigaditaṁ pṛṣṭavān yad bhavān mama nṛṇāṁ yan mriyamāṇānāṁ manuṣyeṣu manīṣiṇām
232-7brahma-varcasa-kāmas tu yajeta brahmaṇaḥ patim indram indriya-kāmas tu prajā-kāmaḥ prajāpatīn devīṁ māyāṁ tu śrī-kāmas tejas-kāmo vibhāvasum vasu-kāmo vasūn rudrān vīrya-kāmo ’tha vīryavān annādya-kāmas tv aditiṁ svarga-kāmo ’diteḥ sutān viśvān devān rājya-kāmaḥ sādhyān saṁsādhako viśām āyuṣ-kāmo ’śvinau devau puṣṭi-kāma ilāṁ yajet pratiṣṭhā-kāmaḥ puruṣo rodasī loka-mātarau rūpābhikāmo gandharvān strī-kāmo ’psara urvaśīm ādhipatya-kāmaḥ sarveṣāṁ yajeta parameṣṭhinam yajñaṁ yajed yaśas-kāmaḥ kośa-kāmaḥ pracetasam vidyā-kāmas tu giriśaṁ dāmpatyārtha umāṁ satīm
238dharmārtha uttama-ślokaṁ tantuḥ tanvan pitṝn yajet rakṣā-kāmaḥ puṇya-janān ojas-kāmo marud-gaṇān
239rājya-kāmo manūn devān nirṛtiṁ tv abhicaran yajet kāma-kāmo yajet somam akāmaḥ puruṣaṁ param
2310akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ tīvreṇa bhakti-yogena yajeta puruṣaṁ param
2311etāvān eva yajatām iha niḥśreyasodayaḥ bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ
2312jñānaṁ yad āpratinivṛtta-guṇormi-cakram ātma-prasāda uta yatra guṇeṣv asaṅgaḥ kaivalya-sammata-pathas tv atha bhakti-yogaḥ ko nirvṛto hari-kathāsu ratiṁ na kuryāt
2313śaunaka uvāca ity abhivyāhṛtaṁ rājā niśamya bharatarṣabhaḥ kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṁ kavim
2314etac chuśrūṣatāṁ vidvan sūta no ’rhasi bhāṣitum kathā hari-kathodarkāḥ satāṁ syuḥ sadasi dhruvam
2315sa vai bhāgavato rājā pāṇḍaveyo mahā-rathaḥ bāla-krīḍanakaiḥ krīḍan kṛṣṇa-kṛīḍāṁ ya ādade
2316vaiyāsakiś ca bhagavān vāsudeva-parāyaṇaḥ urugāya-guṇodārāḥ satāṁ syur hi samāgame
2317āyur harati vai puṁsām udyann astaṁ ca yann asau tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā
2318taravaḥ kiṁ na jīvanti bhastrāḥ kiṁ na śvasanty uta na khādanti na mehanti kiṁ grāme paśavo ’pare
2319śva-viḍ-varāhoṣṭra-kharaiḥ saṁstutaḥ puruṣaḥ paśuḥ na yat-karṇa-pathopeto jātu nāma gadāgrajaḥ
2320bile batorukrama-vikramān ye na śṛṇvataḥ karṇa-puṭe narasya jihvāsatī dārdurikeva sūta na copagāyaty urugāya-gāthāḥ
2321bhāraḥ paraṁ paṭṭa-kirīṭa-juṣṭam apy uttamāṅgaṁ na namen mukundam śāvau karau no kurute saparyāṁ harer lasat-kāñcana-kaṅkaṇau vā
2322barhāyite te nayane narāṇāṁ liṅgāni viṣṇor na nirīkṣato ye pādau nṛṇāṁ tau druma-janma-bhājau kṣetrāṇi nānuvrajato harer yau
2323jīvañ chavo bhāgavatāṅghri-reṇuṁ na jātu martyo ’bhilabheta yas tu śrī-viṣṇu-padyā manujas tulasyāḥ śvasañ chavo yas tu na veda gandham
2324tad aśma-sāraṁ hṛdayaṁ batedaṁ yad gṛhyamāṇair hari-nāma-dheyaiḥ na vikriyetātha yadā vikāro netre jalaṁ gātra-ruheṣu harṣaḥ
2325athābhidhehy aṅga mano-’nukūlaṁ prabhāṣase bhāgavata-pradhānaḥ yad āha vaiyāsakir ātma-vidyā- viśārado nṛpatiṁ sādhu pṛṣṭaḥ
Donate to Bhaktivedanta Library