Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - General History
<<
23 - The Song of the Avantī Brāhmaṇa
>>
Index
Transliteration
Devanagari
Description
11.23.1
śrī-bādarāyaṇir uvāca
sa evam āśaṁsita uddhavena
bhāgavata-mukhyena dāśārha-mukhyaḥ
sabhājayan bhṛtya-vaco mukundas
tam ābabhāṣe śravaṇīya-vīryaḥ
11.23.2
śrī-bhagavān uvāca
bārhaspatya sa nāsty atra
sādhur vai durjaneritaiḥ
duraktair bhinnam ātmānaṁ
yaḥ samādhātum īśvaraḥ
11.23.3
na tathā tapyate viddhaḥ
pumān bāṇais tu marma-gaiḥ
yathā tudanti marma-sthā
hy asatāṁ paruṣeṣavaḥ
11.23.4
kathayanti mahat puṇyam
itihāsam ihoddhava
tam ahaṁ varṇayiṣyāmi
nibodha su-samāhitaḥ
11.23.5
kenacid bhikṣuṇā gītaṁ
paribhūtena durjanaiḥ
smaratā dhṛti-yuktena
vipākaṁ nija-karmaṇām
11.23.6
avantiṣu dvijaḥ kaścid
āsīd āḍhyatamaḥ śriyā
vārtā-vṛttiḥ kadaryas tu
kāmī lubdho ’ti-kopanaḥ
11.23.7
jñātayo ’tithayas tasya
vāṅ-mātreṇāpi nārcitāḥ
śūnyāvasatha ātmāpi
kāle kāmair anarcitaḥ
11.23.8
duḥśīlasya kadaryasya
druhyante putra-bāndhavāḥ
dārā duhitaro bhṛtyā
viṣaṇṇā nācaran priyam
11.23.9
tasyaivaṁ yakṣa-vittasya
cyutasyobhaya-lokataḥ
dharma-kāma-vihīnasya
cukrudhuḥ pañca-bhāginaḥ
11.23.10
tad-avadhyāna-visrasta-
puṇya-skandhasya bhūri-da
artho ’py agacchan nidhanaṁ
bahv-āyāsa-pariśramaḥ
11.23.11
jñātyo jagṛhuḥ kiñcit
kiñcid dasyava uddhava
daivataḥ kālataḥ kiñcid
brahma-bandhor nṛ-pārthivāt
11.23.12
sa evaṁ draviṇe naṣṭe
dharma-kāma-vivarjitaḥ
upekṣitaś ca sva-janaiś
cintām āpa duratyayām
11.23.13
tasyaivaṁ dhyāyato dīrghaṁ
naṣṭa-rāyas tapasvinaḥ
khidyato bāṣpa-kaṇṭhasya
nirvedaḥ su-mahān abhūt
11.23.14
sa cāhedam aho kaṣṭaṁ
vṛthātmā me ’nutāpitaḥ
na dharmāya na kāmāya
yasyārthāyāsa īdṛśaḥ
11.23.15
prāyeṇārthāḥ kadaryāṇāṁ
na sukhāya kadācana
iha cātmopatāpāya
mṛtasya narakāya ca
11.23.16
yaśo yaśasvināṁ śuddhaṁ
ślāghyā ye guṇināṁ guṇāḥ
lobhaḥ sv-alpo ’pi tān hanti
śvitro rūpam ivepsitam
11.23.17
arthasya sādhane siddhe
utkarṣe rakṣaṇe vyaye
nāśopabhoga āyāsas
trāsaś cintā bhramo nṛṇām
11.23.18-19
steyaṁ hiṁsānṛtaṁ dambhaḥ
kāmaḥ krodhaḥ smayo madaḥ
bhedo vairam aviśvāsaḥ
saṁspardhā vyasanāni ca
ete pañcadaśānarthā
hy artha-mūlā matā nṛṇām
tasmād anartham arthākhyaṁ
śreyo-’rthī dūratas tyajet
11.23.20
bhidyante bhrātaro dārāḥ
pitaraḥ suhṛdas tathā
ekāsnigdhāḥ kākiṇinā
sadyaḥ sarve ’rayaḥ kṛtāḥ
11.23.21
arthenālpīyasā hy ete
saṁrabdhā dīpta-manyavaḥ
tyajanty āśu spṛdho ghnanti
sahasotsṛjya sauhṛdam
11.23.22
labdhvā janmāmara-prārthyaṁ
mānuṣyaṁ tad dvijāgryatām
tad anādṛtya ye svārthaṁ
ghnanti yānty aśubhāṁ gatim
11.23.23
svargāpavargayor dvāraṁ
prāpya lokam imaṁ pumān
draviṇe ko ’nuṣajjeta
martyo ’narthasya dhāmani
11.23.24
devarṣi-pitṛ-bhūtāni
jñātīn bandhūṁś ca bhāginaḥ
asaṁvibhajya cātmānaṁ
yakṣa-vittaḥ pataty adhaḥ
11.23.25
vyarthayārthehayā vittaṁ
pramattasya vayo balam
kuśalā yena sidhyanti
jaraṭhaḥ kiṁ nu sādhaye
11.23.26
kasmāt saṅkliśyate vidvān
vyarthayārthehayāsakṛt
kasyacin māyayā nūnaṁ
loko ’yaṁ su-vimohitaḥ
11.23.27
kiṁ dhanair dhana-dair vā kiṁ
kāmair vā kāma-dair uta
mṛtyunā grasyamānasya
karmabhir vota janma-daiḥ
11.23.28
nūnaṁ me bhagavāṁs tuṣṭaḥ
sarva-deva-mayo hariḥ
yena nīto daśām etāṁ
nirvedaś cātmanaḥ plavaḥ
11.23.29
so ’haṁ kālāvaśeṣeṇa
śoṣayiṣye ’ṅgam ātmanaḥ
apramatto ’khila-svārthe
yadi syāt siddha ātmani
11.23.30
tatra mām anumoderan
devās tri-bhuvaneśvarāḥ
muhūrtena brahma-lokaṁ
khaṭvāṅgaḥ samasādhayat
11.23.31
śrī-bhagavān uvāca
ity abhipretya manasā
hy āvantyo dvija-sattamaḥ
unmucya hṛdaya-granthīn
śānto bhikṣur abhūn muniḥ
11.23.32
sa cacāra mahīm etāṁ
saṁyatātmendriyānilaḥ
bhikṣārthaṁ nagara-grāmān
asaṅgo ’lakṣito ’viśat
11.23.33
taṁ vai pravayasaṁ bhikṣum
avadhūtam asaj-janāḥ
dṛṣṭvā paryabhavan bhadra
bahvībhiḥ paribhūtibhiḥ
11.23.34
kecit tri-veṇuṁ jagṛhur
eke pātraṁ kamaṇḍalum
pīṭhaṁ caike ’kṣa-sūtraṁ ca
kanthāṁ cīrāṇi kecana
pradāya ca punas tāni
darśitāny ādadur muneḥ
11.23.35
annaṁ ca bhaikṣya-sampannaṁ
bhuñjānasya sarit-taṭe
mūtrayanti ca pāpiṣṭhāḥ
ṣṭhīvanty asya ca mūrdhani
11.23.36
yata-vācaṁ vācayanti
tāḍayanti na vakti cet
tarjayanty apare vāgbhiḥ
steno ’yam iti vādinaḥ
badhnanti rajjvā taṁ kecid
badhyatāṁ badhyatām iti
11.23.37
kṣipanty eke ’vajānanta
eṣa dharma-dhvajaḥ śaṭhaḥ
kṣīṇa-vitta imāṁ vṛttim
agrahīt sva-janojjhitaḥ
11.23.38-39
aho eṣa mahā-sāro
dhṛtimān giri-rāḍ iva
maunena sādhayaty arthaṁ
baka-vad dṛḍha-niścayaḥ
ity eke vihasanty enam
eke durvātayanti ca
taṁ babandhur nirurudhur
yathā krīḍanakaṁ dvijam
11.23.40
evaṁ sa bhautikaṁ duḥkhaṁ
daivikaṁ daihikaṁ ca yat
bhoktavyam ātmano diṣṭaṁ
prāptaṁ prāptam abudhyata
11.23.41
paribhūta imāṁ gāthām
agāyata narādhamaiḥ
pātayadbhiḥ sva dharma-stho
dhṛtim āsthāya sāttvikīm
11.23.42
dvija uvāca
nāyaṁ jano me sukha-duḥkha-hetur
na devatātmā graha-karma-kālāḥ
manaḥ paraṁ kāraṇam āmananti
saṁsāra-cakraṁ parivartayed yat
11.23.43
mano guṇān vai sṛjate balīyas
tataś ca karmāṇi vilakṣaṇāni
śuklāni kṛṣṇāny atha lohitāni
tebhyaḥ sa-varṇāḥ sṛtayo bhavanti
11.23.44
anīha ātmā manasā samīhatā
hiraṇ-mayo mat-sakha udvicaṣṭe
manaḥ sva-liṅgaṁ parigṛhya kāmān
juṣan nibaddho guṇa-saṅgato ’sau
11.23.45
dānaṁ sva-dharmo niyamo yamaś ca
śrutaṁ ca karmāṇi ca sad-vratāni
sarve mano-nigraha-lakṣaṇāntāḥ
paro hi yogo manasaḥ samādhiḥ
11.23.46
samāhitaṁ yasya manaḥ praśāntaṁ
dānādibhiḥ kiṁ vada tasya kṛtyam
asaṁyataṁ yasya mano vinaśyad
dānādibhiś ced aparaṁ kim ebhiḥ
11.23.47
mano-vaśe ’nye hy abhavan sma devā
manaś ca nānyasya vaśaṁ sameti
bhīṣmo hi devaḥ sahasaḥ sahīyān
yuñjyād vaśe taṁ sa hi deva-devaḥ
11.23.48
tam durjayaṁ śatrum asahya-vegam
arun-tudaṁ tan na vijitya kecit
kurvanty asad-vigraham atra martyair
mitrāṇy udāsīna-ripūn vimūḍhāḥ
11.23.49
dehaṁ mano-mātram imaṁ gṛhītvā
mamāham ity andha-dhiyo manuṣyāḥ
eṣo ’ham anyo ’yam iti bhrameṇa
duranta-pāre tamasi bhramanti
11.23.50
janas tu hetuḥ sukha-duḥkhayoś cet
kim ātmanaś cātra hi bhaumayos tat
jihvāṁ kvacit sandaśati sva-dadbhis
tad-vedanāyāṁ katamāya kupyet
11.23.51
duḥkhasya hetur yadi devatās tu
kim ātmanas tatra vikārayos tat
yad aṅgam aṅgena nihanyate kvacit
krudhyeta kasmai puruṣaḥ sva-dehe
11.23.52
ātmā yadi syāt sukha-duḥkha-hetuḥ
kim anyatas tatra nija-svabhāvaḥ
na hy ātmano ’nyad yadi tan mṛṣā syāt
krudhyeta kasmān na sukhaṁ na duḥkham
11.23.53
grahā nimittaṁ sukha-duḥkhayoś cet
kim ātmano ’jasya janasya te vai
grahair grahasyaiva vadanti pīḍāṁ
krudhyeta kasmai puruṣas tato ’nyaḥ
11.23.54
karmāstu hetuḥ sukha-duḥkhayoś cet
kim ātmanas tad dhi jaḍājaḍatve
dehas tv acit puruṣo ’yaṁ suparṇaḥ
krudhyeta kasmai na hi karma mūlam
11.23.55
kālas tu hetuḥ sukha-duḥkhayoś cet
kim ātmanas tatra tad-ātmako ’sau
nāgner hi tāpo na himasya tat syāt
krudhyeta kasmai na parasya dvandvam
11.23.56
na kenacit kvāpi kathañcanāsya
dvandvoparāgaḥ parataḥ parasya
yathāhamaḥ saṁsṛti-rūpiṇaḥ syād
evaṁ prabuddho na bibheti bhūtaiḥ
11.23.57
etāṁ sa āsthāya parātma-niṣṭhām
adhyāsitāṁ pūrvatamair maharṣibhiḥ
ahaṁ tariṣyāmi duranta-pāraṁ
tamo mukundāṅghri-niṣevayaiva
11.23.58
śrī-bhagavān uvāca
nirvidya naṣṭa-draviṇe gata-klamaḥ
pravrajya gāṁ paryaṭamāna ittham
nirākṛto ’sadbhir api sva-dharmād
akampito ’mūṁ munir āha gāthām
11.23.59
sukha-duḥkha-prado nānyaḥ
puruṣasyātma-vibhramaḥ
mitrodāsīna-ripavaḥ
saṁsāras tamasaḥ kṛtaḥ
11.23.60
tasmāt sarvātmanā tāta
nigṛhāṇa mano dhiyā
mayy āveśitayā yukta
etāvān yoga-saṅgrahaḥ
11.23.61
ya etāṁ bhikṣuṇā gītāṁ
brahma-niṣṭhāṁ samāhitaḥ
dhārayañ chrāvayañ chṛṇvan
dvandvair naivābhibhūyate
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library