Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
76 - The Battle Between Śālva and the Vṛṣṇis
>>
Index
Transliteration
Devanagari
Description
10.76.1
śrī-śuka uvāca
athānyad api kṛṣṇasya
śṛṇu karmādbhutaṁ nṛpa
krīḍā-nara-śarīrasya
yathā saubha-patir hataḥ
10.76.2
śiśupāla-sakhaḥ śālvo
rukmiṇy-udvāha āgataḥ
yadubhir nirjitaḥ saṅkhye
jarāsandhādayas tathā
10.76.3
śālvaḥ pratijñām akaroc
chṛṇvatāṁ sarva-bhūbhujām
ayādavāṁ kṣmāṁ kariṣye
pauruṣaṁ mama paśyata
10.76.4
iti mūḍhaḥ pratijñāya
devaṁ paśu-patiṁ prabhum
ārādhayām āsa nṛpaḥ
pāṁśu-muṣṭiṁ sakṛd grasan
10.76.5
saṁvatsarānte bhagavān
āśu-toṣa umā-patiḥ
vareṇa cchandayām āsa
śālvaṁ śaraṇam āgatam
10.76.6
devāsura-manuṣyāṇāṁ
gandharvoraga-rakṣasām
abhedyaṁ kāma-gaṁ vavre
sa yānaṁ vṛṣṇi-bhīṣaṇam
10.76.7
tatheti giriśādiṣṭo
mayaḥ para-puraṁ-jayaḥ
puraṁ nirmāya śālvāya
prādāt saubham ayas-mayam
10.76.8
sa labdhvā kāma-gaṁ yānaṁ
tamo-dhāma durāsadam
yayas dvāravatīṁ śālvo
vairaṁ vṛṣṇi-kṛtaṁ smaran
10.76.9-11
nirudhya senayā śālvo
mahatyā bharatarṣabha
purīṁ babhañjopavanān
udyānāni ca sarvaśaḥ
sa-gopurāṇi dvārāṇi
prāsādāṭṭāla-tolikāḥ
vihārān sa vimānāgryān
nipetuḥ śastra-vṛṣṭayaḥ
śilā-drumāś cāśanayaḥ
sarpā āsāra-śarkarāḥ
pracaṇḍaś cakravāto ’bhūd
rajasācchāditā diśaḥ
10.76.12
ity ardyamānā saubhena
kṛṣṇasya nagarī bhṛśam
nābhyapadyata śaṁ rājaṁs
tri-pureṇa yathā mahī
10.76.13
pradyumno bhagavān vīkṣya
bādhyamānā nijāḥ prajāḥ
ma bhaiṣṭety abhyadhād vīro
rathārūḍho mahā-yaśāḥ
10.76.14-15
sātyakiś cārudeṣṇaś ca
sāmbo ’krūraḥ sahānujaḥ
hārdikyo bhānuvindaś ca
gadaś ca śuka-sāraṇau
apare ca maheṣv-āsā
ratha-yūthapa-yūthapāḥ
niryayur daṁśitā guptā
rathebhāśva-padātibhiḥ
10.76.16
tataḥ pravavṛte yuddhaṁ
śālvānāṁ yadubhiḥ saha
yathāsurāṇāṁ vibudhais
tumulaṁ loma-harṣaṇam
10.76.17
tāś ca saubha-pater māyā
divyāstrai rukmiṇī-sutaḥ
kṣaṇena nāśayām āsa
naiśaṁ tama ivoṣṇa-guḥ
10.76.18-19
vivyādha pañca-viṁśatyā
svarṇa-puṅkhair ayo-mukhaiḥ
śālvasya dhvajinī-pālaṁ
śaraiḥ sannata-parvabhiḥ
śatenātāḍayac chālvam
ekaikenāsya sainikān
daśabhir daśabhir netṝn
vāhanāni tribhis tribhiḥ
10.76.20
tad adbhutaṁ mahat karma
pradyumnasya mahātmanaḥ
dṛṣṭvā taṁ pūjayām āsuḥ
sarve sva-para-sainikāḥ
10.76.21
bahu-rūpaika-rūpaṁ tad
dṛśyate na ca dṛśyate
māyā-mayaṁ maya-kṛtaṁ
durvibhāvyaṁ parair abhūt
10.76.22
kvacid bhūmau kvacid vyomni
giri-mūrdhni jale kvacit
alāta-cakra-vad bhrāmyat
saubhaṁ tad duravasthitam
10.76.23
yatra yatropalakṣyeta
sa-saubhaḥ saha-sainikaḥ
śālvas tatas tato ’muñcañ
charān sātvata-yūthapāḥ
10.76.24
śarair agny-arka-saṁsparśair
āśī-viṣa-durāsadaiḥ
pīḍyamāna-purānīkaḥ
śālvo ’muhyat pareritaiḥ
10.76.25
śālvānīkapa-śastraughair
vṛṣṇi-vīrā bhṛśārditāḥ
na tatyajū raṇaṁ svaṁ svaṁ
loka-dvaya-jigīṣavaḥ
10.76.26
śālvāmātyo dyumān nāma
pradyumnaṁ prak prapīḍitaḥ
āsādya gadayā maurvyā
vyāhatya vyanadad balī
10.76.27
pradyumnaṁ gadayā sīrṇa-
vakṣaḥ-sthalam ariṁ-damam
apovāha raṇāt sūto
dharma-vid dārukātmajaḥ
10.76.28
labdha-samjño muhūrtena
kārṣṇiḥ sārathim abravīt
aho asādhv idaṁ sūta
yad raṇān me ’pasarpaṇam
10.76.29
na yadūnāṁ kule jātaḥ
śrūyate raṇa-vicyutaḥ
vinā mat klība-cittena
sūtena prāpta-kilbiṣāt
10.76.30
kiṁ nu vakṣye ’bhisaṅgamya
pitarau rāma-keśavau
yuddhāt samyag apakrāntaḥ
pṛṣṭas tatrātmanaḥ kṣamam
10.76.31
vyaktaṁ me kathayiṣyanti
hasantyo bhrātṛ-jāmayaḥ
klaibyaṁ kathaṁ kathaṁ vīra
tavānyaiḥ kathyatāṁ mṛdhe
10.76.32
sārathir uvāca
dharmaṁ vijānatāyuṣman
kṛtam etan mayā vibho
sūtaḥ kṛcchra-gataṁ rakṣed
rathinaṁ sārathiṁ rathī
10.76.33
etad viditvā tu bhavān
mayāpovāhito raṇāt
upasṛṣṭaḥ pareṇeti
mūrcchito gadayā hataḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library