Śrīmad-Bhāgavatam

<< Canto 10, The Summum Bonum >>
<< 74 - The Deliverance of Śiśupāla at the Rājasūya Sacrifice >>

<< VERSE 7-9 >>

dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

WORD BY WORD



TRANSLATION

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.

PURPORT

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.

Donate to Bhaktivedanta Library