Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
67 - Lord Balarāma Slays Dvivida Gorilla
>>
Index
Transliteration
Devanagari
Description
10.67.1
śrī-rājovāca
bhuyo ’haṁ śrotum icchāmi
rāmasyādbhuta-karmaṇaḥ
anantasyāprameyasya
yad anyat kṛtavān prabhuḥ
10.67.2
śrī-śuka uvāca
narakasya sakhā kaścid
dvivido nāma vānaraḥ
sugrīva-sacivaḥ so ’tha
bhrātā maindasya vīryavān
10.67.3
sakhyuḥ so ’pacitiṁ kurvan
vānaro rāṣṭra-viplavam
pura-grāmākarān ghoṣān
adahad vahnim utsṛjan
10.67.4
kvacit sa śailān utpāṭya
tair deśān samacūrṇayat
ānartān sutarām eva
yatrāste mitra-hā hariḥ
10.67.5
kvacit samudra-madhya-stho
dorbhyām utkṣipya taj-jalam
deśān nāgāyuta-prāṇo
velā-kūle nyamajjayat
10.67.6
āśramān ṛṣi-mukhyānāṁ
kṛtvā bhagna-vanaspatīn
adūṣayac chakṛn-mūtrair
agnīn vaitānikān khalaḥ
10.67.7
puruṣān yoṣito dṛptaḥ
kṣmābhṛd-dronī-guhāsu saḥ
nikṣipya cāpyadhāc chailaiḥ
peśaṣkārīva kīṭakam
10.67.8
evaṁ deśān viprakurvan
dūṣayaṁś ca kula-striyaḥ
śrutvā su-lalitaṁ gītaṁ
giriṁ raivatakaṁ yayau
10.67.9-10
tatrāpaśyad yadu-patiṁ
rāmaṁ puṣkara-mālinam
sudarśanīya-sarvāṅgaṁ
lalanā-yūtha-madhya-gam
gāyantaṁ vāruṇīṁ pītvā
mada-vihvala-locanam
vibhrājamānaṁ vapuṣā
prabhinnam iva vāraṇam
10.67.11
duṣṭaḥ śākhā-mṛgaḥ śākhām
ārūḍhaḥ kampayan drumān
cakre kilakilā-śabdam
ātmānaṁ sampradarśayan
10.67.12
tasya dhārṣṭyaṁ kaper vīkṣya
taruṇyo jāti-cāpalāḥ
hāsya-priyā vijahasur
baladeva-parigrahāḥ
10.67.13
tā helayām āsa kapir
bhrū-kṣepair sammukhādibhiḥ
darśayan sva-gudaṁ tāsāṁ
rāmasya ca nirīkṣitaḥ
10.67.14-15
taṁ grāvṇā prāharat kruddho
balaḥ praharatāṁ varaḥ
sa vañcayitvā grāvāṇaṁ
madirā-kalaśaṁ kapiḥ
gṛhītvā helayām āsa
dhūrtas taṁ kopayan hasan
nirbhidya kalaśaṁ duṣṭo
vāsāṁsy āsphālayad balam
kadarthī-kṛtya balavān
vipracakre madoddhataḥ
10.67.16
taṁ tasyāvinayaṁ dṛṣṭvā
deśāṁś ca tad-upadrutān
kruddho muṣalam ādatta
halaṁ cāri-jighāṁsayā
10.67.17
dvivido ’pi mahā-vīryaḥ
śālam udyamya pāṇinā
abhyetya tarasā tena
balaṁ mūrdhany atāḍayat
10.67.18
taṁ tu saṅkarṣaṇo mūrdhni
patantam acalo yathā
pratijagrāha balavān
sunandenāhanac ca tam
10.67.19-21
mūṣalāhata-mastiṣko
vireje rakta-dhārayā
girir yathā gairikayā
prahāraṁ nānucintayan
punar anyaṁ samutkṣipya
kṛtvā niṣpatram ojasā
tenāhanat su-saṅkruddhas
taṁ balaḥ śatadhācchinat
tato ’nyena ruṣā jaghne
taṁ cāpi śatadhācchinat
10.67.22
evaṁ yudhyan bhagavatā
bhagne bhagne punaḥ punaḥ
ākṛṣya sarvato vṛkṣān
nirvṛkṣam akarod vanam
10.67.23
tato ’muñcac chilā-varṣaṁ
balasyopary amarṣitaḥ
tat sarvaṁ cūrṇayāṁ āsa
līlayā muṣalāyudhaḥ
10.67.24
sa bāhū tāla-saṅkāśau
muṣṭī-kṛtya kapīśvaraḥ
āsādya rohiṇī-putraṁ
tābhyāṁ vakṣasy arūrujat
10.67.25
yādavendro ’pi taṁ dorbhyāṁ
tyaktvā muṣala-lāṅgale
jatrāv abhyardayat kruddhaḥ
so ’patad rudhiraṁ vaman
10.67.26
cakampe tena patatā
sa-ṭaṅkaḥ sa-vanaspatiḥ
parvataḥ kuru-śārdūla
vāyunā naur ivāmbhasi
10.67.27
jaya-śabdo namaḥ-śabdaḥ
sādhu sādhv iti cāmbare
sura-siddha-munīndrāṇām
āsīt kusuma-varṣiṇām
10.67.28
evaṁ nihatya dvividaṁ
jagad-vyatikarāvaham
saṁstūyamāno bhagavān
janaiḥ sva-puram āviśat
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library