Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
61 - Lord Balarāma Slays Rukmī
>>
Index
Transliteration
Devanagari
Description
10.61.1
śrī-śuka uvāca
ekaikaśas tāḥ kṛṣṇasya
putrān daśa-daśābaāḥ
ajījanann anavamān
pituḥ sarvātma-sampadā
10.61.2
gṛhād anapagaṁ vīkṣya
rāja-putryo ’cyutaṁ sthitam
preṣṭhaṁ nyamaṁsata svaṁ svaṁ
na tat-tattva-vidaḥ striyaḥ
10.61.3
cārv-abja-kośa-vadanāyata-bāhu-netra-
sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ
sammohitā bhagavato na mano vijetuṁ
svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ
10.61.4
smāyāvaloka-lava-darśita-bhāva-hāri
bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ
patnyas tu śoḍaśa-sahasram anaṅga-bāṇair
yasyendriyaṁ vimathitum karaṇair na śekuḥ
10.61.5
itthaṁ ramā-patim avāpya patiṁ striyas tā
brahmādayo ’pi na viduḥ padavīṁ yadīyām
bhejur mudāviratam edhitayānurāga-
hāsāvaloka-nava-saṅgama-lālasādyam
10.61.6
pratyudgamāsana-varārhaṇa-pāda-śauca-
tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
keśa-prasāra-śayana-snapanopahāryaiḥ
dāsī-śatā api vibhor vidadhuḥ sma dāsyam
10.61.7
tāsāṁ yā daśa-putrāṇāṁ
kṛṣṇa-strīṇāṁ puroditāḥ
aṣṭau mahiṣyas tat-putrān
pradyumnādīn gṛṇāmi te
10.61.8-9
cārudeṣṇaḥ sudeṣṇaś ca
cārudehaś ca vīryavān
sucāruś cāruguptaś ca
bhadracārus tathāparaḥ
cārucandro vicāruś ca
cāruś ca daśamo hareḥ
pradyumna-pramukhā jātā
rukmiṇyāṁ nāvamāḥ pituḥ
10.61.10-12
bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ
śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit
viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ
10.61.13
vīraś candro ’śvasenaś ca
citragur vegavān vṛṣaḥ
āmaḥ śaṅkur vasuḥ śrīmān
kuntir nāgnajiteḥ sutāḥ
10.61.14
śrutaḥ kavir vṛṣo vīraḥ
subāhur bhadra ekalaḥ
śāntir darśaḥ pūrṇamāsaḥ
kālindyāḥ somako ’varaḥ
10.61.15
praghoṣo gātravān siṁho
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ
10.61.16
vṛko harṣo ’nilo gṛdhro
vardhanonnāda eva ca
mahāṁsaḥ pāvano vahnir
mitravindātmajāḥ kṣudhiḥ
10.61.17
saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo ’rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ
10.61.18
dīptimāṁs tāmrataptādyā
rohiṇyās tanayā hareḥ
pradyamnāc cāniruddho ’bhūd
rukmavatyāṁ mahā-balaḥ
putryāṁ tu rukmiṇo rājan
nāmnā bhojakaṭe pure
10.61.19
eteṣāṁ putra-pautrāś ca
babhūvuḥ koṭiśo nṛpa
mātaraḥ kṛṣṇa-jātīnāṁ
sahasrāṇi ca ṣoḍaśa
10.61.20
śrī-rājovāca
kathaṁ rukmy arī-putrāya
prādād duhitaraṁ yudhi
kṛṣṇena paribhūtas taṁ
hantuṁ randhraṁ pratīkṣate
etad ākhyāhi me vidvan
dviṣor vaivāhikaṁ mithaḥ
10.61.21
anāgatam atītaṁ ca
vartamānam atīndriyam
viprakṛṣṭaṁ vyavahitaṁ
samyak paśyanti yoginaḥ
10.61.22
śrī-śuka uvāca
vṛtaḥ svayaṁvare sākṣād
anaṇgo ’ṇga-yutas tayā
rājñaḥ sametān nirjitya
jahāraika-ratho yudhi
10.61.23
yady apy anusmaran vairaṁ
rukmī kṛṣṇāvamānitaḥ
vyatarad bhāgineyāya
sutāṁ kurvan svasuḥ priyam
10.61.24
rukmiṇyās tanayāṁ rājan
kṛtavarma-suto balī
upayeme viśālākṣīṁ
kanyāṁ cārumatīṁ kila
10.61.25
dauhitrāyāniruddhāya
pautrīṁ rukmy ādadād dhareḥ
rocanāṁ baddha-vairo ’pi
svasuḥ priya-cikīrṣayā
jānann adharmaṁ tad yaunaṁ
sneha-pāśānubandhanaḥ
10.61.26
tasminn abhyudaye rājan
rukmiṇī rāma-keśavau
puraṁ bhojakaṭaṁ jagmuḥ
sāmba-pradyumnakādayaḥ
10.61.27-28
tasmin nivṛtta udvāhe
kāliṅga-pramukhā nṛpāḥ
dṛptās te rukmiṇaṁ procur
balam akṣair vinirjaya
anakṣa-jño hy ayaṁ rājann
api tad-vyasanaṁ mahat
ity ukto balam āhūya
tenākṣair rukmy adīvyata
10.61.29
śataṁ sahasram ayutaṁ
rāmas tatrādade paṇam
taṁ tu rukmy ajayat tatra
kāliṅgaḥ prāhasad balam
dantān sandarśayann uccair
nāmṛṣyat tad dhalāyudhaḥ
10.61.30
tato lakṣaṁ rukmy agṛhṇād
glahaṁ tatrājayad balaḥ
jitavān aham ity āha
rukmī kaitavam āśritaḥ
10.61.31
manyunā kṣubhitaḥ śrīmān
samudra iva parvaṇi
jātyāruṇākṣo ’ti-ruṣā
nyarbudaṁ glaham ādade
10.61.32
taṁ cāpi jitavān rāmo
dharmeṇa chalam āśritaḥ
rukmī jitaṁ mayātreme
vadantu prāśnikā iti
10.61.33
tadābravīn nabho-vāṇī
balenaiva jito glahaḥ
dharmato vacanenaiva
rukmī vadati vai mṛṣā
10.61.34
tām anādṛtya vaidarbho
duṣṭa-rājanya-coditaḥ
saṅkarṣaṇaṁ parihasan
babhāṣe kāla-coditaḥ
10.61.35
naivākṣa-kovidā yūyaṁ
gopālā vana-gocarāḥ
akṣair dīvyanti rājāno
bāṇaiś ca na bhavādṛśāḥ
10.61.36
rukmiṇaivam adhikṣipto
rājabhiś copahāsitaḥ
kruddhaḥ parigham udyamya
jaghne taṁ nṛmṇa-saṁsadi
10.61.37
kaliṅga-rājaṁ tarasā
gṛhītvā daśame pade
dantān apātayat kruddho
yo ’hasad vivṛtair dvijaiḥ
10.61.38
anye nirbhinna-bāhūru-
śiraso rudhirokṣitāḥ
rājāno dudravar bhītā
balena paṅghārditāḥ
10.61.39
nihate rukmiṇi śyāle
nābravīt sādhv asādhu vā
rakmiṇī-balayo rājan
sneha-bhaṅga-bhayād dhariḥ
10.61.40
tato ’niruddhaṁ saha sūryayā varaṁ
rathaṁ samāropya yayuḥ kuśasthalīm
rāmādayo bhojakaṭād daśārhāḥ
siddhākhilārthā madhusūdanāśrayāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library