Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 61 - Lord Balarāma Slays Rukmī >>

    Index        Transliteration        Devanagari        Description    
10.61.1śrī-śuka uvāca ekaikaśas tāḥ kṛṣṇasya putrān daśa-daśābaāḥ ajījanann anavamān pituḥ sarvātma-sampadā
10.61.2gṛhād anapagaṁ vīkṣya rāja-putryo ’cyutaṁ sthitam preṣṭhaṁ nyamaṁsata svaṁ svaṁ na tat-tattva-vidaḥ striyaḥ
10.61.3cārv-abja-kośa-vadanāyata-bāhu-netra- sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ sammohitā bhagavato na mano vijetuṁ svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ
10.61.4smāyāvaloka-lava-darśita-bhāva-hāri bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ patnyas tu śoḍaśa-sahasram anaṅga-bāṇair yasyendriyaṁ vimathitum karaṇair na śekuḥ
10.61.5itthaṁ ramā-patim avāpya patiṁ striyas tā brahmādayo ’pi na viduḥ padavīṁ yadīyām bhejur mudāviratam edhitayānurāga- hāsāvaloka-nava-saṅgama-lālasādyam
10.61.6pratyudgamāsana-varārhaṇa-pāda-śauca- tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ keśa-prasāra-śayana-snapanopahāryaiḥ dāsī-śatā api vibhor vidadhuḥ sma dāsyam
10.61.7tāsāṁ yā daśa-putrāṇāṁ kṛṣṇa-strīṇāṁ puroditāḥ aṣṭau mahiṣyas tat-putrān pradyumnādīn gṛṇāmi te
10.61.8-9cārudeṣṇaḥ sudeṣṇaś ca cārudehaś ca vīryavān sucāruś cāruguptaś ca bhadracārus tathāparaḥ cārucandro vicāruś ca cāruś ca daśamo hareḥ pradyumna-pramukhā jātā rukmiṇyāṁ nāvamāḥ pituḥ
10.61.10-12bhānuḥ subhānuḥ svarbhānuḥ prabhānur bhānumāṁs tathā candrabhānur bṛhadbhānur atibhānus tathāṣṭamaḥ śrībhānuḥ pratibhānuś ca satyabhāmātmajā daśa sāmbaḥ sumitraḥ purujic chatajic ca sahasrajit viyayaś citraketuś ca vasumān draviḍaḥ kratuḥ jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛ-sammatāḥ
10.61.13vīraś candro ’śvasenaś ca citragur vegavān vṛṣaḥ āmaḥ śaṅkur vasuḥ śrīmān kuntir nāgnajiteḥ sutāḥ
10.61.14śrutaḥ kavir vṛṣo vīraḥ subāhur bhadra ekalaḥ śāntir darśaḥ pūrṇamāsaḥ kālindyāḥ somako ’varaḥ
10.61.15praghoṣo gātravān siṁho balaḥ prabala ūrdhagaḥ mādryāḥ putrā mahāśaktiḥ saha ojo ’parājitaḥ
10.61.16vṛko harṣo ’nilo gṛdhro vardhanonnāda eva ca mahāṁsaḥ pāvano vahnir mitravindātmajāḥ kṣudhiḥ
10.61.17saṅgrāmajid bṛhatsenaḥ śūraḥ praharaṇo ’rijit jayaḥ subhadro bhadrāyā vāma āyuś ca satyakaḥ
10.61.18dīptimāṁs tāmrataptādyā rohiṇyās tanayā hareḥ pradyamnāc cāniruddho ’bhūd rukmavatyāṁ mahā-balaḥ putryāṁ tu rukmiṇo rājan nāmnā bhojakaṭe pure
10.61.19eteṣāṁ putra-pautrāś ca babhūvuḥ koṭiśo nṛpa mātaraḥ kṛṣṇa-jātīnāṁ sahasrāṇi ca ṣoḍaśa
10.61.20śrī-rājovāca kathaṁ rukmy arī-putrāya prādād duhitaraṁ yudhi kṛṣṇena paribhūtas taṁ hantuṁ randhraṁ pratīkṣate etad ākhyāhi me vidvan dviṣor vaivāhikaṁ mithaḥ
10.61.21anāgatam atītaṁ ca vartamānam atīndriyam viprakṛṣṭaṁ vyavahitaṁ samyak paśyanti yoginaḥ
10.61.22śrī-śuka uvāca vṛtaḥ svayaṁvare sākṣād anaṇgo ’ṇga-yutas tayā rājñaḥ sametān nirjitya jahāraika-ratho yudhi
10.61.23yady apy anusmaran vairaṁ rukmī kṛṣṇāvamānitaḥ vyatarad bhāgineyāya sutāṁ kurvan svasuḥ priyam
10.61.24rukmiṇyās tanayāṁ rājan kṛtavarma-suto balī upayeme viśālākṣīṁ kanyāṁ cārumatīṁ kila
10.61.25dauhitrāyāniruddhāya pautrīṁ rukmy ādadād dhareḥ rocanāṁ baddha-vairo ’pi svasuḥ priya-cikīrṣayā jānann adharmaṁ tad yaunaṁ sneha-pāśānubandhanaḥ
10.61.26tasminn abhyudaye rājan rukmiṇī rāma-keśavau puraṁ bhojakaṭaṁ jagmuḥ sāmba-pradyumnakādayaḥ
10.61.27-28tasmin nivṛtta udvāhe kāliṅga-pramukhā nṛpāḥ dṛptās te rukmiṇaṁ procur balam akṣair vinirjaya anakṣa-jño hy ayaṁ rājann api tad-vyasanaṁ mahat ity ukto balam āhūya tenākṣair rukmy adīvyata
10.61.29śataṁ sahasram ayutaṁ rāmas tatrādade paṇam taṁ tu rukmy ajayat tatra kāliṅgaḥ prāhasad balam dantān sandarśayann uccair nāmṛṣyat tad dhalāyudhaḥ
10.61.30tato lakṣaṁ rukmy agṛhṇād glahaṁ tatrājayad balaḥ jitavān aham ity āha rukmī kaitavam āśritaḥ
10.61.31manyunā kṣubhitaḥ śrīmān samudra iva parvaṇi jātyāruṇākṣo ’ti-ruṣā nyarbudaṁ glaham ādade
10.61.32taṁ cāpi jitavān rāmo dharmeṇa chalam āśritaḥ rukmī jitaṁ mayātreme vadantu prāśnikā iti
10.61.33tadābravīn nabho-vāṇī balenaiva jito glahaḥ dharmato vacanenaiva rukmī vadati vai mṛṣā
10.61.34tām anādṛtya vaidarbho duṣṭa-rājanya-coditaḥ saṅkarṣaṇaṁ parihasan babhāṣe kāla-coditaḥ
10.61.35naivākṣa-kovidā yūyaṁ gopālā vana-gocarāḥ akṣair dīvyanti rājāno bāṇaiś ca na bhavādṛśāḥ
10.61.36rukmiṇaivam adhikṣipto rājabhiś copahāsitaḥ kruddhaḥ parigham udyamya jaghne taṁ nṛmṇa-saṁsadi
10.61.37kaliṅga-rājaṁ tarasā gṛhītvā daśame pade dantān apātayat kruddho yo ’hasad vivṛtair dvijaiḥ
10.61.38anye nirbhinna-bāhūru- śiraso rudhirokṣitāḥ rājāno dudravar bhītā balena paṅghārditāḥ
10.61.39nihate rukmiṇi śyāle nābravīt sādhv asādhu vā rakmiṇī-balayo rājan sneha-bhaṅga-bhayād dhariḥ
10.61.40tato ’niruddhaṁ saha sūryayā varaṁ rathaṁ samāropya yayuḥ kuśasthalīm rāmādayo bhojakaṭād daśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ
Donate to Bhaktivedanta Library