Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 60 - Lord Kṛṣṇa Teases Queen Rukmiṇī. >>

    Index        Transliteration        Devanagari        Description    
10.60.1śrī-bādarāyaṇir uvāca karhicit sukham āsīnaṁ sva-talpa-sthaṁ jagad-gurum patiṁ paryacarad bhaiṣmī vyajanena sakhī-janaiḥ
10.60.2yas tv etal līlayā viśvaṁ sṛjaty atty avatīśvaraḥ sa hi jātaḥ sva-setūnāṁ gopīthāya yaduṣv ajaḥ
10.60.3-6tasmin antar-gṛhe bhrājan- muktā-dāma-vilambinā virājite vitānena dīpair maṇi-mayair api mallikā-dāmabhiḥ puṣpair dvirepha-kula-nādite jāla-randhra-praviṣṭaiś ca gobhiś candramaso ’malaiḥ pārijāta-vanāmoda- vāyunodyāna-śālinā dhūpair aguru-jai rājan jāla-randhra-vinirgataiḥ payaḥ-phena-nibhe śubhre paryaṅke kaśipūttame upatasthe sukhāsīnaṁ jagatām īśvaraṁ patim
10.60.7vāla-vyajanam ādāya ratna-daṇḍaṁ sakhī-karāt tena vījayatī devī upāsāṁ cakra īśvaram
10.60.8sopācyutaṁ kvaṇayatī maṇi-nūpurābhyāṁ reje ’ṅgulīya-valaya-vyajanāgra-hastā vastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra- bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā
10.60.9tāṁ rūpiṇīṁ śrīyam ananya-gatiṁ nirīkṣya yā līlayā dhṛta-tanor anurūpa-rūpā prītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha- vaktrollasat-smita-sudhāṁ harir ābabhāṣe
10.60.10śrī-bhagavān uvāca rāja-putrīpsitā bhūpair loka-pāla-vibhūtibhiḥ mahānubhāvaiḥ śrīmadbhī rūpaudārya-balorjitaiḥ
10.60.11tān prāptān arthino hitvā caidyādīn smara-durmadān dattā bhrātrā sva-pitrā ca kasmān no vavṛṣe ’samān
10.60.12rājabhyo bibhyataḥ su-bhru samudraṁ śaraṇaṁ gatān balavadbhiḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān
10.60.13aspaṣṭa-vartmanām puṁsām aloka-patham īyuṣām āsthitāḥ padavīṁ su-bhru prāyaḥ sīdanti yoṣitaḥ
10.60.14niṣkiñcanā vayaṁ śaśvan niṣkiñcana-jana-priyāḥ tasmā tprāyeṇa na hy āḍhyā māṁ bhajanti su-madhyame
10.60.15yayor ātma-samaṁ vittaṁ janmaiśvaryākṛtir bhavaḥ tayor vivāho maitrī ca nottamādhamayoḥ kvacit
10.60.16vaidarbhy etad avijñāya tvayādīrgha-samīkṣayā vṛtā vayaṁ guṇair hīnā bhikṣubhiḥ ślāghitā mudhā
10.60.17athātmano ’nurūpaṁ vai bhajasva kṣatriyarṣabham yena tvam āśiṣaḥ satyā ihāmutra ca lapsyase
10.60.18caidya-śālva-jarāsandha dantavakrādayo nṛpāḥ mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ
10.60.19teṣāṁ vīrya-madāndhānāṁ dṛptānāṁ smaya-nuttaye ānitāsi mayā bhadre tejopaharatāsatām
10.60.20udāsīnā vayaṁ nūnaṁ na stry-apatyārtha-kāmukāḥ ātma-labdhyāsmahe pūrṇā gehayor jyotir-akriyāḥ
10.60.21śrī-śuka uvāca etāvad uktvā bhagavān ātmānaṁ vallabhām iva manyamānām aviśleṣāt tad-darpa-ghna upāramat
10.60.22iti trilokeśa-pates tadātmanaḥ priyasya devy aśruta-pūrvam apriyam āśrutya bhītā hṛdi jāta-vepathuś cintāṁ durantāṁ rudatī jagāma ha
10.60.23padā su-jātena nakhāruṇa-śrīyā bhuvaṁ likhanty aśrubhir añjanāsitaiḥ āsiñcatī kuṅkuma-rūṣitau stanau tasthāv adho-mukhy ati-duḥkha-ruddha-vāk
10.60.24tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddher hastāc chlathad-valayato vyajanaṁ papāta dehaś ca viklava-dhiyaḥ sahasaiva muhyan rambheva vāyu-vihato pravikīrya keśān
10.60.25tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam hāsya-prauḍhim ajānantyāḥ karuṇaḥ so ’nvakampata
10.60.26paryaṅkād avaruhyāśu tām utthāpya catur-bhujaḥ keśān samuhya tad-vaktraṁ prāmṛjat padma-pāṇinā
10.60.27-28pramṛjyāśru-kale netre stanau copahatau śucā āśliṣya bāhunā rājan ananya-viṣayāṁ satīm sāntvayām āsa sāntva-jñaḥ kṛpayā kṛpaṇāṁ prabhuḥ hāsya-prauḍhi-bhramac-cittām atad-arhāṁ satāṁ gatiḥ
10.60.29śrī-bhagavān uvāca mā mā vaidarbhy asūyethā jāne tvāṁ mat-parāyaṇām tvad-vacaḥ śrotu-kāmena kṣvelyācaritam aṅgane
10.60.30mukhaṁ ca prema-saṁrambha- sphuritādharam īkṣitum kaṭā-kṣepāruṇāpāṅgaṁ sundara-bhru-kuṭī-taṭam
10.60.31ayaṁ hi paramo lābho gṛheṣu gṛha-medhinām yan narmair īyate yāmaḥ priyayā bhīru bhāmini
10.60.32śrī-śuka uvāca saivaṁ bhagavatā rājan vaidarbhī parisāntvitā jñātvā tat-parihāsoktiṁ priya-tyāga-bhayaṁ jahau
10.60.33babhāṣa ṛṣabhaṁ puṁsāṁ vīkṣantī bhagavan-mukham sa-vrīḍa-hāsa-rucira- snigdhāpāṅgena bhārata
10.60.34śrī-rukmiṇy uvāca nanv evam etad aravinda-vilocanāha yad vai bhavān bhagavato ’sadṛśī vibhūmnaḥ kva sve mahimny abhirato bhagavāṁs try-adhīśaḥ kvāhaṁ guṇa-prakṛtir ajña-gṛhīta-pādā
10.60.35satyaṁ bhayād iva guṇebhya urukramāntaḥ śete samudra upalambhana-mātra ātmā nityaṁ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṁ tvat-sevakair nṛpa-padaṁ vidhutaṁ tamo ’ndham
10.60.36tvat-pāda-padma-makaranda-juṣāṁ munīnāṁ vartmāsphuṭaṁ nr-paśubhir nanu durvibhāvyam yasmād alaukikam ivehitam īśvarasya bhūmaṁs tavehitam atho anu ye bhavantam
10.60.37niṣkiñcano nanu bhavān na yato ’sti kiñcid yasmai baliṁ bali-bhujo ’pi haranty ajādyāḥ na tvā vidanty asu-tṛpo ’ntakam āḍhyatāndhāḥ preṣṭho bhavān bali-bhujām api te ’pi tubhyam
10.60.38tvaṁ vai samasta-puruṣārtha-mayaḥ phalātmā yad-vāñchayā su-matayo visṛjanti kṛtsnam teṣāṁ vibho samucito bhavataḥ samājaḥ puṁsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na
10.60.39tvaṁ nyasta-daṇḍa-munibhir gaditānubhāva ātmātma-daś ca jagatām iti me vṛto ’si hitvā bhavad-bhruva udīrita-kāla-vega- dhvastāśiṣo ’bja-bhava-nāka-patīn kuto ’nye
10.60.40jāḍyaṁ vacas tava gadāgraja yas tu bhūpān vidrāvya śārṅga-ninadena jahartha māṁ tvam siṁho yathā sva-balim īśa paśūn sva-bhāgaṁ tebhyo bhayād yad udadhiṁ śaraṇaṁ prapannaḥ
10.60.41yad-vāñchayā nṛpa-śikhāmaṇayo ’nga-vainya- jāyanta-nāhuṣa-gayādaya aikya-patyam rājyaṁ visṛjya viviśur vanam ambujākṣa sīdanti te ’nupadavīṁ ta ihāsthitāḥ kim
10.60.42kānyaṁ śrayeta tava pāda-saroja-gandham āghrāya san-mukharitaṁ janatāpavargam lakṣmy-ālayaṁ tv avigaṇayya guṇālayasya martyā sadoru-bhayam artha-viviita-dṛṣṭiḥ
10.60.43taṁ tvānurūpam abhajaṁ jagatām adhīśam ātmānam atra ca paratra ca kāma-pūram syān me tavāṅghrir araṇaṁ sṛtibhir bhramantyā yo vai bhajantam upayāty anṛtāpavargaḥ
10.60.44tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ strīṇāṁ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ yat-karṇa-mūlam ari-karṣaṇa nopayāyād yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā
10.60.45tvak-śmaśru-roma-nakha-keśa-pinaddham antar māṁsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam jīvac-chavaṁ bhajati kānta-matir vimūḍhā yā te padābja-makarandam ajighratī strī
10.60.46astv ambujākṣa mama te caraṇānurāga ātman ratasya mayi cānatirikta-dṛṣṭeḥ yarhy asya vṛddhaya upātta-rajo-’ti-mātro mām īkṣase tad u ha naḥ paramānukampā
10.60.47naivālīkam ahaṁ manye vacas te madhusūdana ambāyā eva hi prāyaḥ kanyāyāḥ syād ratiḥ kvacit
10.60.48vyūḍhāyāś cāpi puṁścalyā mano ’bhyeti navaṁ navam budho ’satīṁ na bibhṛyāt tāṁ bibhrad ubhaya-cyutaḥ
10.60.49śrī-bhagavān uvāca sādhvy etac-chrotu-kāmais tvaṁ rāja-putrī pralambhitā mayoditaṁ yad anvāttha sarvaṁ tat satyam eva hi
10.60.50yān yān kāmayase kāmān mayy akāmāya bhāmini santi hy ekānta-bhaktāyās tava kalyāṇi nityada
10.60.51upalabdhaṁ pati-prema pāti-vratyaṁ ca te ’naghe yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā
10.60.52ye māṁ bhajanti dāmpatye tapasā vrata-caryayā kāmātmāno ’pavargeśaṁ mohitā mama māyayā
10.60.53māṁ prāpya māniny apavarga-sampadaṁ vāñchanti ye sampada eva tat-patim te manda-bhāgā niraye ’pi ye nṛṇāṁ mātrātmakatvāt nirayaḥ su-saṅgamaḥ
10.60.54diṣṭyā gṛheśvary asakṛn mayi tvayā kṛtānuvṛttir bhava-mocanī khalaiḥ su-duṣkarāsau sutarāṁ durāśiṣo hy asuṁ-bharāyā nikṛtiṁ juṣaḥ striyāḥ
10.60.55na tvādṛśīm praṇayinīṁ gṛhiṇīṁ gṛheṣu paśyāmi mānini yayā sva-vivāha-kāle prāptān nṛpān na vigaṇayya raho-haro me prasthāpito dvija upaśruta-sat-kathasya
10.60.56bhrātur virūpa-karaṇaṁ yudhi nirjitasya prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām duḥkhaṁ samuttham asaho ’smad-ayoga-bhītyā naivābravīḥ kim api tena vayaṁ jitās te
10.60.57dūtas tvayātma-labhane su-vivikta-mantraḥ prasthāpito mayi cirāyati śūnyam etat matvā jihāsa idaṁ aṅgam ananya-yogyaṁ tiṣṭheta tat tvayi vayaṁ pratinandayāmaḥ
10.60.58śrī-śuka uvāca evaṁ saurata-saṁlāpair bhagavān jagad-īśvaraḥ sva-rato ramayā reme nara-lokaṁ viḍambayan
10.60.59tathānyāsām api vibhur gṛhesu gṛhavān iva āsthito gṛha-medhīyān dharmān loka-gurur hariḥ
Donate to Bhaktivedanta Library