Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 59 - The Killing of the Demon Naraka >>

    Index        Transliteration        Devanagari        Description    
10.59.1śrī-rājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ niruddhā etad ācakṣva vikramaṁ śārṅga-dhanvanaḥ
10.59.2-3śrī-śuka uvāca indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam sa-bhāryo garuḍārūḍhaḥ prāg-jyotiṣa-puraṁ yayau giri-durgaiḥ śastra-durgair jalāgny-anila-durgamam mura-pāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam
10.59.4gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ cakreṇāgniṁ jalaṁ vāyuṁ mura-pāśāṁs tathāsinā
10.59.5śaṅkha-nādena yantrāṇi hṛdayāni manasvinām prākāraṁ gadayā gurvyā nirbibheda gadādharaḥ
10.59.6pāñcajanya-dhvaniṁ śrutvā yugāntaśani-bhīṣaṇam muraḥ śayāna uttasthau daityaḥ pañca-śirā jalāt
10.59.7tri-śūlam udyamya su-durnirīkṣaṇo yugānta-sūryānala-rocir ulbaṇaḥ grasaṁs tri-lokīm iva pañcabhir mukhair abhyadravat tārkṣya-sutaṁ yathoragaḥ
10.59.8āvidhya śūlaṁ tarasā garutmate nirasya vaktrair vyanadat sa pañcabhiḥ sa rodasī sarva-diśo ’mbaraṁ mahān āpūrayann aṇḍa-kaṭāham āvṛṇot
10.59.9tadāpatad vai tri-śikhaṁ garutmate hariḥ śarābhyām abhinat tridhojasā mukheṣu taṁ cāpi śarair atāḍayat tasmai gadāṁ so ’pi ruṣā vyamuñcata
10.59.10tām āpatantīṁ gadayā gadāṁ mṛdhe gadāgrajo nirbibhide sahasradhā udyamya bāhūn abhidhāvato ’jitaḥ śirāṁsi cakreṇa jahāra līlayā
10.59.11vyasuḥ papātāmbhasi kṛtta-śīrṣo nikṛtta-śṛṅgo ’drir ivendra-tejasā tasyātmajāḥ sapta pitur vadhāturāḥ pratikriyāmarṣa-juṣaḥ samudyatāḥ
10.59.12tāmro ’ntarikṣaḥ śravaṇo vibhāvasur vasur nabhasvān aruṇaś ca saptamaḥ pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe bhauma-prayuktā niragan dhṛtāyudhāḥ
10.59.13prāyuñjatāsādya śarān asīn gadāḥ śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ tac-chastra-kūṭaṁ bhagavān sva-mārgaṇair amogha-vīryas tilaśaś cakarta ha
10.59.14tān pīṭha-mukhyān anayad yama-kṣayaṁ nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ svānīka-pān acyuta-cakra-sāyakais tathā nirastān narako dharā-sutaḥ nirīkṣya durmarṣaṇa āsravan-madair gajaiḥ payodhi-prabhavair nirākramāt
10.59.15dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁ sūryopariṣṭāt sa-taḍid ghanaṁ yathā kṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁ yodhāś ca sarve yugapac ca vivyadhuḥ
10.59.16tad bhauma-sainyaṁ bhagavān gadāgrajo vicitra-vājair niśitaiḥ śilīmukhaiḥ nikṛtta-bāhūru-śirodhra-vigrahaṁ cakāra tarhy eva hatāśva-kuñjaram
10.59.17-19yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ uhyamānaḥ suparṇena pakṣābhyāṁ nighnatā gajān gurutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ puram evāviśann ārtā narako yudhy ayudhyata
10.59.20dṛṣṭvā vidrāvitaṁ sainyaṁ garuḍenārditaṁ svakaṁ taṁ bhaumaḥ prāharac chaktyā vajraḥ pratihato yataḥ nākampata tayā viddho mālāhata iva dvipaḥ
10.59.21śūlaṁ bhaumo ’cyutaṁ hantum ādade vitathodyamaḥ tad-visargāt pūrvam eva narakasya śiro hariḥ apāharad gaja-sthasya cakreṇa kṣura-neminā
10.59.22sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁ babhau pṛthivyāṁ patitam samujjvalam ha heti sādhv ity ṛṣayaḥ sureśvarā mālyair mukundaṁ vikiranta īdire
10.59.23tataś ca bhūḥ kṛṣṇam upetya kuṇḍale pratapta-jāmbūnada-ratna-bhāsvare sa-vaijayantyā vana-mālayārpayat prācetasaṁ chatram atho mahā-maṇim
10.59.24astauṣīd atha viśveśaṁ devī deva-varārcitam prāñjaliḥ praṇatā rājan bhakti-pravaṇayā dhiyā
10.59.25bhūmir uvāca namas te deva-deveśa śaṅkha-cakra-gadā-dhara bhaktecchopātta-rūpāya paramātman namo ’stu te
10.59.26namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline namaḥ paṅkaja-netrāya namas te paṅkajāṅghraye
10.59.27namo bhagavate tubhyaṁ vāsudevāya viṣṇave puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ
10.59.28ajāya janayitre ’sya brahmaṇe ’nanta-śaktaye parāvarātman bhūtātman paramātman namo ’stu te
10.59.29tvaṁ vai sisṛkṣur aja utkaṭaṁ prabho tamo nirodhāya bibharṣy asaṁvṛtaḥ sthānāya sattvaṁ jagato jagat-pate kālaḥ pradhānaṁ puruṣo bhavān paraḥ
10.59.30ahaṁ payo jyotir athānilo nabho mātrāṇi devā mana indriyāṇi kartā mahān ity akhilaṁ carācaraṁ tvayy advitīye bhagavan ayaṁ bhramaḥ
10.59.31tasyātmajo ’yaṁ tava pāda-paṅkajaṁ bhītaḥ prapannārti-haropasāditaḥ tat pālayainaṁ kuru hasta-paṅkajaṁ śirasy amuṣyākhila-kalmaṣāpaham
10.59.32śrī-śuka uvāca iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā dattvābhayaṁ bhauma-gṛham prāviśat sakalarddhimat
10.59.33tatra rājanya-kanyānāṁ ṣaṭ-sahasrādhikāyutam bhaumāhṛtānāṁ vikramya rājabhyo dadṛśe hariḥ
10.59.34tam praviṣṭaṁ striyo vīkṣya nara-varyaṁ vimohitāḥ manasā vavrire ’bhīṣṭaṁ patiṁ daivopasāditam
10.59.35bhūyāt patir ayaṁ mahyaṁ dhātā tad anumodatām iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṁ dadhuḥ
10.59.36tāḥ prāhiṇod dvāravatīṁ su-mṛṣṭa-virajo-’mbarāḥ nara-yānair mahā-kośān rathāśvān draviṇaṁ mahāt
10.59.37airāvata-kulebhāṁś ca catur-dantāṁs tarasvinaḥ pāṇḍurāṁś ca catuḥ-ṣaṣṭiṁ prerayām āsa keśavaḥ
10.59.38-39gatvā surendra-bhavanaṁ dattvādityai ca kuṇḍale pūjitas tridaśendreṇa mahendryāṇyā ca sa-priyaḥ codito bhāryayotpāṭya pārījātaṁ garutmati āropya sendrān vibudhān nirjityopānayat puram
10.59.40sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ anvagur bhramarāḥ svargāt tad-gandhāsava-lampaṭāḥ
10.59.41yayāca ānamya kirīṭa-koṭibhiḥ pādau spṛśann acyutam artha-sādhanam siddhārtha etena vigṛhyate mahān aho surāṇāṁ ca tamo dhig āḍhyatām
10.59.42atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ yathopayeme bhagavān tāvad-rūpa-dharo ’vyayaḥ
10.59.43gṛheṣu tāsām anapāyy atarka-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṁś caran
10.59.44itthaṁ ramā-patim avāpya patiṁ striyas tā brahmādayo ’pi na viduḥ padavīṁ yadīyām bhejur mudāviratam edhitayānurāga hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ
10.59.45pratyudgamāsana-varārhaṇa-pada-śauca- tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ keśa-prasāra-śayana-snapanopahāryaiḥ dāsī-śatā api vibhor vidadhuḥ sma dāsyam
Donate to Bhaktivedanta Library