Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
54 - The Marriage of Kṛṣṇa and Rukmiṇī
>>
Index
Transliteration
Devanagari
Description
10.54.1
śrī-śuka uvāca
iti sarve su-saṁrabdhā
vāhān āruhya daṁśitāḥ
svaiḥ svair balaiḥ parikrāntā
anvīyur dhṛta-kārmukāḥ
10.54.2
tān āpatata ālokya
yādavānīka-yūthapāḥ
tasthus tat-sammukhā rājan
visphūrjya sva-dhanūṁṣi te
10.54.3
aśva-pṛṣṭhe gaja-skandhe
rathopasthe ’stra kovidāḥ
mumucuḥ śara-varṣāṇi
meghā adriṣv apo yathā
10.54.4
patyur balaṁ śarāsāraiś
channaṁ vīkṣya su-madhyamā
sa-vrīḍm aikṣat tad-vaktraṁ
bhaya-vihvala-locanā
10.54.5
prahasya bhagavān āha
mā sma bhair vāma-locane
vinaṅkṣyaty adhunaivaitat
tāvakaiḥ śātravaṁ balam
10.54.6
teṣāṁ tad-vikramaṁ vīrā
gada-saṅkarṣanādayaḥ
amṛṣyamāṇā nārācair
jaghnur haya-gajān rathān
10.54.7
petuḥ śirāṁsi rathinām
aśvināṁ gajināṁ bhuvi
sa-kuṇḍala-kirīṭāni
soṣṇīṣāṇi ca koṭiśaḥ
10.54.8
hastāḥ sāsi-gadeṣv-āsāḥ
karabhā ūravo ’ṅghrayaḥ
aśvāśvatara-nāgoṣṭra-
khara-martya-śirāṁsi ca
10.54.9
hanyamāna-balānīkā
vṛṣṇibhir jaya-kāṅkṣibhiḥ
rājāno vimukhā jagmur
jarāsandha-puraḥ-sarāḥ
10.54.10
śiśupālaṁ samabhyetya
hṛta-dāram ivāturam
naṣṭa-tviṣaṁ gatotsāhaṁ
śuṣyad-vadanam abruvan
10.54.11
bho bhoḥ puruṣa-śārdūla
daurmanasyam idaṁ tyaja
na priyāpriyayo rājan
niṣṭhā dehiṣu dṛśyate
10.54.12
yathā dāru-mayī yoṣit
nṛtyate kuhakecchayā
evam īśvara-tantro ’yam
īhate sukha-duḥkhayoḥ
10.54.13
śaureḥ sapta-daśāhaṁ vai
saṁyugāni parājitaḥ
trayo-viṁśatibhiḥ sainyair
jigye ekam ahaṁ param
10.54.14
tathāpy ahaṁ na śocāmi
na prahṛṣyāmi karhicit
kālena daiva-yuktena
jānan vidrāvitaṁ jagat
10.54.15
adhunāpi vayaṁ sarve
vīra-yūthapa-yūthapāḥ
parājitāḥ phalgu-tantrair
yadubhiḥ kṛṣṇa-pālitaiḥ
10.54.16
ripavo jigyur adhunā
kāla ātmānusāriṇi
tadā vayaṁ vijeṣyāmo
yadā kālaḥ pradakṣiṇaḥ
10.54.17
śrī-śuka uvāca
evaṁ prabodhito mitraiś
caidyo ’gāt sānugaḥ puram
hata-śeṣāḥ punas te ’pi
yayuḥ svaṁ svaṁ puraṁ nṛpāḥ
10.54.18
rukmī tu rākṣasodvāhaṁ
kṛṣṇa-dviḍ asahan svasuḥ
pṛṣṭhato ’nvagamat kṛṣṇam
akṣauhiṇyā vṛto balī
10.54.19-20
rukmy amarṣī su-saṁrabdhaḥ
śṛṇvatāṁ sarva-bhūbhujām
pratijajñe mahā-bāhur
daṁśitaḥ sa-śarāsanaḥ
ahatvā samare kṛṣṇam
apratyūhya ca rukmiṇīm
kuṇḍinaṁ na pravekṣyāmi
satyam etad bravīmi vaḥ
10.54.21
ity uktvā ratham āruhya
sārathiṁ prāha satvaraḥ
codayāśvān yataḥ kṛṣṇaḥ
tasya me saṁyugaṁ bhavet
10.54.22
adyāhaṁ niśitair bāṇair
gopālasya su-durmateḥ
neṣye vīrya-madaṁ yena
svasā me prasabhaṁ hṛtā
10.54.23
vikatthamānaḥ kumatir
īśvarasyāpramāṇa-vit
rathenaikena govindaṁ
tiṣṭha tiṣṭhety athāhvayat
10.54.24
dhanur vikṛṣya su-dṛḍhaṁ
jaghne kṛṣṇaṁ tribhiḥ śaraiḥ
āha cātra kṣaṇaṁ tiṣṭha
yadūnāṁ kula-pāṁsana
10.54.25
yatra yāsi svasāraṁ me
muṣitvā dhvāṅkṣa-vad dhaviḥ
hariṣye ’dya madaṁ manda
māyinaḥ kūṭa-yodhinaḥ
10.54.26
yāvan na me hato bāṇaiḥ
śayīthā muñca dārīkām
smayan kṛṣṇo dhanuś chittvā
ṣaḍbhir vivyādha rukmiṇam
10.54.27
aṣṭabhiś caturo vāhān
dvābhyāṁ sūtaṁ dhvajaṁ tribhiḥ
sa cānyad dhanur ādhāya
kṛṣṇaṁ vivyādha pañcabhiḥ
10.54.28
tais tāditaḥ śaraughais tu
ciccheda dhanur acyutaḥ
punar anyad upādatta
tad apy acchinad avyayaḥ
10.54.29
parighaṁ paṭṭiśaṁ śūlaṁ
carmāsī śakti-tomarau
yad yad āyudham ādatta
tat sarvaṁ so ’cchinad dhariḥ
10.54.30
tato rathād avaplutya
khaḍga-pāṇir jighāṁsayā
kṛṣṇam abhyadravat kruddhaḥ
pataṅga iva pāvakam
10.54.31
tasya cāpatataḥ khaḍgaṁ
tilaśaś carma ceṣubhiḥ
chittvāsim ādade tigmaṁ
rukmiṇaṁ hantum udyataḥ
10.54.32
dṛṣṭvā bhrātṛ-vadhodyogaṁ
rukmiṇī bhaya-vihvalā
patitvā pādayor bhartur
uvāca karuṇaṁ satī
10.54.33
śrī-rukmiṇy uvāca
yogeśvarāprameyātman
deva-deva jagat-pate
hantuṁ nārhasi kalyāṇa
bhrātaraṁ me mahā-bhuja
10.54.34
śrī-śuka uvāca
tayā paritrāsa-vikampitāṅgayā
śucāvaśuṣyan-mukha-ruddha-kaṇṭhayā
kātarya-visraṁsita-hema-mālayā
gṛhīta-pādaḥ karuṇo nyavartata
10.54.35
cailena baddhvā tam asādhu-kārīṇaṁ
sa-śmaśru-keśaṁ pravapan vyarūpayat
tāvan mamarduḥ para-sainyam adbhutaṁ
yadu-pravīrā nalinīṁ yathā gajāḥ
10.54.36
kṛṣṇāntikam upavrajya
dadṛśus tatra rukmiṇam
tathā-bhūtaṁ hata-prāyaṁ
dṛṣṭvā saṅkarṣaṇo vibhuḥ
vimucya baddhaṁ karuṇo
bhagavān kṛṣṇam abravīt
10.54.37
asādhv idaṁ tvayā kṛṣṇa
kṛtam asmaj-jugupsitam
vapanaṁ śmaśru-keśānāṁ
vairūpyaṁ suhṛdo vadhaḥ
10.54.38
maivāsmān sādhvy asūyethā
bhrātur vairūpya-cintayā
sukha-duḥkha-do na cānyo ’sti
yataḥ sva-kṛta-bhuk pumān
10.54.39
bandhur vadhārha-doṣo ’pi
na bandhor vadham arhati
tyājyaḥ svenaiva doṣeṇa
hataḥ kiṁ hanyate punaḥ
10.54.40
kṣatriyāṇām ayaṁ dharmaḥ
prajāpati-vinirmitaḥ
bhrātāpi bhrātaraṁ hanyād
yena ghoratamas tataḥ
10.54.41
rājyasya bhūmer vittasya
striyo mānasya tejasaḥ
mānino ’nyasya vā hetoḥ
śrī-madāndhāḥ kṣipanti hi
10.54.42
taveyaṁ viṣamā buddhiḥ
sarva-bhūteṣu durhṛdām
yan manyase sadābhadraṁ
suhṛdāṁ bhadram ajña-vat
10.54.43
ātma-moho nṛṇām eva
kalpate deva-māyayā
suhṛd durhṛd udāsīna
iti dehātma-māninām
10.54.44
eka eva paro hy ātmā
sarveṣām api dehinām
nāneva gṛhyate mūḍhair
yathā jyotir yathā nabhaḥ
10.54.45
deha ādy-antavān eṣa
dravya-prāṇa-guṇātmakaḥ
ātmany avidyayā kḷptaḥ
saṁsārayati dehinam
10.54.46
nātmano ’nyena saṁyogo
viyogaś casataḥ sati
tad-dhetutvāt tat-prasiddher
dṛg-rūpābhyāṁ yathā raveḥ
10.54.47
janmādayas tu dehasya
vikriyā nātmanaḥ kvacit
kalānām iva naivendor
mṛtir hy asya kuhūr iva
10.54.48
yathā śayāna ātmānaṁ
viṣayān phalam eva ca
anubhuṅkte ’py asaty arthe
tathāpnoty abudho bhavam
10.54.49
tasmād ajñāna-jaṁ śokam
ātma-śoṣa-vimohanam
tattva-jñānena nirhṛtya
sva-sthā bhava śuci-smite
10.54.50
śrī-śuka uvāca
evaṁ bhagavatā tanvī
rāmeṇa pratibodhitā
vaimanasyaṁ parityajya
mano buddhyā samādadhe
10.54.51
prāṇāvaśeṣa utsṛṣṭo
dviḍbhir hata-bala-prabhaḥ
smaran virūpa-karaṇaṁ
vitathātma-manorathaḥ
cakre bhojakaṭaṁ nāma
nivāsāya mahat puram
10.54.52
ahatvā durmatiṁ kṛṣṇam
apratyūhya yavīyasīm
kuṇḍinaṁ na pravekṣyāmīty
uktvā tatrāvasad ruṣā
10.54.53
bhagavān bhīṣmaka-sutām
evaṁ nirjitya bhūmi-pān
puram ānīya vidhi-vad
upayeme kurūdvaha
10.54.54
tadā mahotsavo nṝṇāṁ
yadu-puryāṁ gṛhe gṛhe
abhūd ananya-bhāvānāṁ
kṛṣṇe yadu-patau nṛpa
10.54.55
narā nāryaś ca muditāḥ
pramṛṣṭa-maṇi-kuṇḍalāḥ
pāribarham upājahrur
varayoś citra-vāsasoḥ
10.54.56
sā vṛṣṇi-pury uttambhitendra-ketubhir
vicitra-mālyāmbara-ratna-toraṇaiḥ
babhau prati-dvāry upakḷpta-maṅgalair
āpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ
10.54.57
sikta-mārgā mada-cyudbhir
āhūta-preṣṭha-bhūbhujām
gajair dvāḥsu parāmṛṣṭa-
rambhā-pūgopaśobhitā
10.54.58
kuru-sṛñjaya-kaikeya-
vidarbha-yadu-kuntayaḥ
mitho mumudire tasmin
sambhramāt paridhāvatām
10.54.59
rukmiṇyā haraṇaṁ śrutvā
gīyamānaṁ tatas tataḥ
rājāno rāja-kanyāś ca
babhūvur bhṛśa-vismitāḥ
10.54.60
dvārakāyām abhūd rājan
mahā-modaḥ puraukasām
rukmiṇyā ramayopetaṁ
dṛṣṭvā kṛṣṇaṁ śriyaḥ patim
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library