Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 54 - The Marriage of Kṛṣṇa and Rukmiṇī >>

    Index        Transliteration        Devanagari        Description    
10.54.1śrī-śuka uvāca iti sarve su-saṁrabdhā vāhān āruhya daṁśitāḥ svaiḥ svair balaiḥ parikrāntā anvīyur dhṛta-kārmukāḥ
10.54.2tān āpatata ālokya yādavānīka-yūthapāḥ tasthus tat-sammukhā rājan visphūrjya sva-dhanūṁṣi te
10.54.3aśva-pṛṣṭhe gaja-skandhe rathopasthe ’stra kovidāḥ mumucuḥ śara-varṣāṇi meghā adriṣv apo yathā
10.54.4patyur balaṁ śarāsāraiś channaṁ vīkṣya su-madhyamā sa-vrīḍm aikṣat tad-vaktraṁ bhaya-vihvala-locanā
10.54.5prahasya bhagavān āha mā sma bhair vāma-locane vinaṅkṣyaty adhunaivaitat tāvakaiḥ śātravaṁ balam
10.54.6teṣāṁ tad-vikramaṁ vīrā gada-saṅkarṣanādayaḥ amṛṣyamāṇā nārācair jaghnur haya-gajān rathān
10.54.7petuḥ śirāṁsi rathinām aśvināṁ gajināṁ bhuvi sa-kuṇḍala-kirīṭāni soṣṇīṣāṇi ca koṭiśaḥ
10.54.8hastāḥ sāsi-gadeṣv-āsāḥ karabhā ūravo ’ṅghrayaḥ aśvāśvatara-nāgoṣṭra- khara-martya-śirāṁsi ca
10.54.9hanyamāna-balānīkā vṛṣṇibhir jaya-kāṅkṣibhiḥ rājāno vimukhā jagmur jarāsandha-puraḥ-sarāḥ
10.54.10śiśupālaṁ samabhyetya hṛta-dāram ivāturam naṣṭa-tviṣaṁ gatotsāhaṁ śuṣyad-vadanam abruvan
10.54.11bho bhoḥ puruṣa-śārdūla daurmanasyam idaṁ tyaja na priyāpriyayo rājan niṣṭhā dehiṣu dṛśyate
10.54.12yathā dāru-mayī yoṣit nṛtyate kuhakecchayā evam īśvara-tantro ’yam īhate sukha-duḥkhayoḥ
10.54.13śaureḥ sapta-daśāhaṁ vai saṁyugāni parājitaḥ trayo-viṁśatibhiḥ sainyair jigye ekam ahaṁ param
10.54.14tathāpy ahaṁ na śocāmi na prahṛṣyāmi karhicit kālena daiva-yuktena jānan vidrāvitaṁ jagat
10.54.15adhunāpi vayaṁ sarve vīra-yūthapa-yūthapāḥ parājitāḥ phalgu-tantrair yadubhiḥ kṛṣṇa-pālitaiḥ
10.54.16ripavo jigyur adhunā kāla ātmānusāriṇi tadā vayaṁ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ
10.54.17śrī-śuka uvāca evaṁ prabodhito mitraiś caidyo ’gāt sānugaḥ puram hata-śeṣāḥ punas te ’pi yayuḥ svaṁ svaṁ puraṁ nṛpāḥ
10.54.18rukmī tu rākṣasodvāhaṁ kṛṣṇa-dviḍ asahan svasuḥ pṛṣṭhato ’nvagamat kṛṣṇam akṣauhiṇyā vṛto balī
10.54.19-20rukmy amarṣī su-saṁrabdhaḥ śṛṇvatāṁ sarva-bhūbhujām pratijajñe mahā-bāhur daṁśitaḥ sa-śarāsanaḥ ahatvā samare kṛṣṇam apratyūhya ca rukmiṇīm kuṇḍinaṁ na pravekṣyāmi satyam etad bravīmi vaḥ
10.54.21ity uktvā ratham āruhya sārathiṁ prāha satvaraḥ codayāśvān yataḥ kṛṣṇaḥ tasya me saṁyugaṁ bhavet
10.54.22adyāhaṁ niśitair bāṇair gopālasya su-durmateḥ neṣye vīrya-madaṁ yena svasā me prasabhaṁ hṛtā
10.54.23vikatthamānaḥ kumatir īśvarasyāpramāṇa-vit rathenaikena govindaṁ tiṣṭha tiṣṭhety athāhvayat
10.54.24dhanur vikṛṣya su-dṛḍhaṁ jaghne kṛṣṇaṁ tribhiḥ śaraiḥ āha cātra kṣaṇaṁ tiṣṭha yadūnāṁ kula-pāṁsana
10.54.25yatra yāsi svasāraṁ me muṣitvā dhvāṅkṣa-vad dhaviḥ hariṣye ’dya madaṁ manda māyinaḥ kūṭa-yodhinaḥ
10.54.26yāvan na me hato bāṇaiḥ śayīthā muñca dārīkām smayan kṛṣṇo dhanuś chittvā ṣaḍbhir vivyādha rukmiṇam
10.54.27aṣṭabhiś caturo vāhān dvābhyāṁ sūtaṁ dhvajaṁ tribhiḥ sa cānyad dhanur ādhāya kṛṣṇaṁ vivyādha pañcabhiḥ
10.54.28tais tāditaḥ śaraughais tu ciccheda dhanur acyutaḥ punar anyad upādatta tad apy acchinad avyayaḥ
10.54.29parighaṁ paṭṭiśaṁ śūlaṁ carmāsī śakti-tomarau yad yad āyudham ādatta tat sarvaṁ so ’cchinad dhariḥ
10.54.30tato rathād avaplutya khaḍga-pāṇir jighāṁsayā kṛṣṇam abhyadravat kruddhaḥ pataṅga iva pāvakam
10.54.31tasya cāpatataḥ khaḍgaṁ tilaśaś carma ceṣubhiḥ chittvāsim ādade tigmaṁ rukmiṇaṁ hantum udyataḥ
10.54.32dṛṣṭvā bhrātṛ-vadhodyogaṁ rukmiṇī bhaya-vihvalā patitvā pādayor bhartur uvāca karuṇaṁ satī
10.54.33śrī-rukmiṇy uvāca yogeśvarāprameyātman deva-deva jagat-pate hantuṁ nārhasi kalyāṇa bhrātaraṁ me mahā-bhuja
10.54.34śrī-śuka uvāca tayā paritrāsa-vikampitāṅgayā śucāvaśuṣyan-mukha-ruddha-kaṇṭhayā kātarya-visraṁsita-hema-mālayā gṛhīta-pādaḥ karuṇo nyavartata
10.54.35cailena baddhvā tam asādhu-kārīṇaṁ sa-śmaśru-keśaṁ pravapan vyarūpayat tāvan mamarduḥ para-sainyam adbhutaṁ yadu-pravīrā nalinīṁ yathā gajāḥ
10.54.36kṛṣṇāntikam upavrajya dadṛśus tatra rukmiṇam tathā-bhūtaṁ hata-prāyaṁ dṛṣṭvā saṅkarṣaṇo vibhuḥ vimucya baddhaṁ karuṇo bhagavān kṛṣṇam abravīt
10.54.37asādhv idaṁ tvayā kṛṣṇa kṛtam asmaj-jugupsitam vapanaṁ śmaśru-keśānāṁ vairūpyaṁ suhṛdo vadhaḥ
10.54.38maivāsmān sādhvy asūyethā bhrātur vairūpya-cintayā sukha-duḥkha-do na cānyo ’sti yataḥ sva-kṛta-bhuk pumān
10.54.39bandhur vadhārha-doṣo ’pi na bandhor vadham arhati tyājyaḥ svenaiva doṣeṇa hataḥ kiṁ hanyate punaḥ
10.54.40kṣatriyāṇām ayaṁ dharmaḥ prajāpati-vinirmitaḥ bhrātāpi bhrātaraṁ hanyād yena ghoratamas tataḥ
10.54.41rājyasya bhūmer vittasya striyo mānasya tejasaḥ mānino ’nyasya vā hetoḥ śrī-madāndhāḥ kṣipanti hi
10.54.42taveyaṁ viṣamā buddhiḥ sarva-bhūteṣu durhṛdām yan manyase sadābhadraṁ suhṛdāṁ bhadram ajña-vat
10.54.43ātma-moho nṛṇām eva kalpate deva-māyayā suhṛd durhṛd udāsīna iti dehātma-māninām
10.54.44eka eva paro hy ātmā sarveṣām api dehinām nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ
10.54.45deha ādy-antavān eṣa dravya-prāṇa-guṇātmakaḥ ātmany avidyayā kḷptaḥ saṁsārayati dehinam
10.54.46nātmano ’nyena saṁyogo viyogaś casataḥ sati tad-dhetutvāt tat-prasiddher dṛg-rūpābhyāṁ yathā raveḥ
10.54.47janmādayas tu dehasya vikriyā nātmanaḥ kvacit kalānām iva naivendor mṛtir hy asya kuhūr iva
10.54.48yathā śayāna ātmānaṁ viṣayān phalam eva ca anubhuṅkte ’py asaty arthe tathāpnoty abudho bhavam
10.54.49tasmād ajñāna-jaṁ śokam ātma-śoṣa-vimohanam tattva-jñānena nirhṛtya sva-sthā bhava śuci-smite
10.54.50śrī-śuka uvāca evaṁ bhagavatā tanvī rāmeṇa pratibodhitā vaimanasyaṁ parityajya mano buddhyā samādadhe
10.54.51prāṇāvaśeṣa utsṛṣṭo dviḍbhir hata-bala-prabhaḥ smaran virūpa-karaṇaṁ vitathātma-manorathaḥ cakre bhojakaṭaṁ nāma nivāsāya mahat puram
10.54.52ahatvā durmatiṁ kṛṣṇam apratyūhya yavīyasīm kuṇḍinaṁ na pravekṣyāmīty uktvā tatrāvasad ruṣā
10.54.53bhagavān bhīṣmaka-sutām evaṁ nirjitya bhūmi-pān puram ānīya vidhi-vad upayeme kurūdvaha
10.54.54tadā mahotsavo nṝṇāṁ yadu-puryāṁ gṛhe gṛhe abhūd ananya-bhāvānāṁ kṛṣṇe yadu-patau nṛpa
10.54.55narā nāryaś ca muditāḥ pramṛṣṭa-maṇi-kuṇḍalāḥ pāribarham upājahrur varayoś citra-vāsasoḥ
10.54.56sā vṛṣṇi-pury uttambhitendra-ketubhir vicitra-mālyāmbara-ratna-toraṇaiḥ babhau prati-dvāry upakḷpta-maṅgalair āpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ
10.54.57sikta-mārgā mada-cyudbhir āhūta-preṣṭha-bhūbhujām gajair dvāḥsu parāmṛṣṭa- rambhā-pūgopaśobhitā
10.54.58kuru-sṛñjaya-kaikeya- vidarbha-yadu-kuntayaḥ mitho mumudire tasmin sambhramāt paridhāvatām
10.54.59rukmiṇyā haraṇaṁ śrutvā gīyamānaṁ tatas tataḥ rājāno rāja-kanyāś ca babhūvur bhṛśa-vismitāḥ
10.54.60dvārakāyām abhūd rājan mahā-modaḥ puraukasām rukmiṇyā ramayopetaṁ dṛṣṭvā kṛṣṇaṁ śriyaḥ patim
Donate to Bhaktivedanta Library