Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
53 - Kṛṣṇa Kidnaps Rukmiṇī
>>
Index
Transliteration
Devanagari
Description
10.53.1
śrī-śuka uvāca
vaidarbhyāḥ sa tu sandeśaṁ
niśamya yadu-nandanaḥ
pragṛhya pāṇinā pāṇiṁ
prahasann idam abravīt
10.53.2
śrī-bhagavān uvāca
tathāham api tac-citto
nidrāṁ ca na labhe niśi
vedāham rukmiṇā dveṣān
mamodvāho nivāritaḥ
10.53.3
tām ānayiṣya unmathya
rājanyāpasadān mṛdhe
mat-parām anavadyāṅgīm
edhaso ’gni-śikhām iva
10.53.4
śrī-śuka uvāca
udvāharkṣaṁ ca vijñāya
rukmiṇyā madhusūdanaḥ
rathaḥ saṁyujyatām āśu
dārukety āha sārathim
10.53.5
sa cāśvaiḥ śaibya-sugrīva-
meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya
tasthau prāñjalir agrataḥ
10.53.6
āruhya syandanaṁ śaurir
dvijam āropya tūrṇa-gaiḥ
ānartād eka-rātreṇa
vidarbhān agamad dhayaiḥ
10.53.7
rājā sa kuṇḍina-patiḥ
putra-sneha-vaśānugaḥ
śiśupālāya svāṁ kanyāṁ
dāsyan karmāṇy akārayat
10.53.8-9
puraṁ sammṛṣṭa-saṁsikta-
mārga-rathyā-catuṣpatham
citra-dhvaja-patākābhis
toraṇaiḥ samalaṅkṛtam
srag-gandha-mālyābharaṇair
virajo-’mbara-bhūṣitaiḥ
juṣṭaṁ strī-puruṣaiḥ śrīmad-
gṛhair aguru-dhūpitaiḥ
10.53.10
pitṝn devān samabhyarcya
viprāṁś ca vidhi-van nṛpa
bhojayitvā yathā-nyāyaṁ
vācayām āsa maṅgalam
10.53.11
su-snātāṁ su-datīṁ kanyāṁ
kṛta-kautuka-maṅgalām
āhatāṁśuka-yugmena
bhūṣitāṁ bhūṣaṇottamaiḥ
10.53.12
cakruḥ sāma-rg-yajur-mantrair
vadhvā rakṣāṁ dvijottamāḥ
purohito ’tharva-vid vai
juhāva graha-śāntaye
10.53.13
hiraṇya-rūpya vāsāṁsi
tilāṁś ca guḍa-miśritān
prādād dhenūś ca viprebhyo
rājā vidhi-vidāṁ varaḥ
10.53.14
evaṁ cedi-patī rājā
damaghoṣaḥ sutāya vai
kārayām āsa mantra-jñaiḥ
sarvam abhyudayocitam
10.53.15
mada-cyudbhir gajānīkaiḥ
syandanair hema-mālibhiḥ
patty-aśva-saṅkulaiḥ sainyaiḥ
parītaḥ kuṇdīnaṁ yayau
10.53.16
taṁ vai vidarbhādhipatiḥ
samabhyetyābhipūjya ca
niveśayām āsa mudā
kalpitānya-niveśane
10.53.17
tatra śālvo jarāsandho
dantavakro vidūrathaḥ
ājagmuś caidya-pakṣīyāḥ
pauṇḍrakādyāḥ sahasraśaḥ
10.53.18-19
kṛṣṇa-rāma-dviṣo yattāḥ
kanyāṁ caidyāya sādhitum
yady āgatya haret kṛṣno
rāmādyair yadubhir vṛtaḥ
yotsyāmaḥ saṁhatās tena
iti niścita-mānasāḥ
ājagmur bhū-bhujaḥ sarve
samagra-bala-vāhanāḥ
10.53.20-21
śrutvaitad bhagavān rāmo
vipakṣīya nṛpodyamam
kṛṣṇaṁ caikaṁ gataṁ hartuṁ
kanyāṁ kalaha-śaṅkitaḥ
balena mahatā sārdhaṁ
bhrātṛ-sneha-pariplutaḥ
tvaritaḥ kuṇḍinaṁ prāgād
gajāśva-ratha-pattibhiḥ
10.53.22
bhīṣma-kanyā varārohā
kāṅkṣanty āgamanaṁ hareḥ
pratyāpattim apaśyantī
dvijasyācintayat tadā
10.53.23
aho tri-yāmāntarita
udvāho me ’lpa-rādhasaḥ
nāgacchaty aravindākṣo
nāhaṁ vedmy atra kāraṇam
so ’pi nāvartate ’dyāpi
mat-sandeśa-haro dvijaḥ
10.53.24
api mayy anavadyātmā
dṛṣṭvā kiñcij jugupsitam
mat-pāṇi-grahaṇe nūnaṁ
nāyāti hi kṛtodyamaḥ
10.53.25
durbhagāyā na me dhātā
nānukūlo maheśvaraḥ
devī vā vimukhī gaurī
rudrāṇī girijā satī
10.53.26
evaṁ cintayatī bālā
govinda-hṛta-mānasā
nyamīlayata kāla-jñā
netre cāśru-kalākule
10.53.27
evaṁ vadhvāḥ pratīkṣantyā
govindāgamanaṁ nṛpa
vāma ūrur bhujo netram
asphuran priya-bhāṣiṇaḥ
10.53.28
atha kṛṣṇa-vinirdiṣṭaḥ
sa eva dvija-sattamaḥ
antaḥpura-carīṁ devīṁ
rāja-putrīm dadarśa ha
10.53.29
sā taṁ prahṛṣṭa-vadanam
avyagrātma-gatiṁ satī
ālakṣya lakṣaṇābhijñā
samapṛcchac chuci-smitā
10.53.30
tasyā āvedayat prāptaṁ
śaśaṁsa yadu-nandanam
uktaṁ ca satya-vacanam
ātmopanayanaṁ prati
10.53.31
tam āgataṁ samājñāya
vaidarbhī hṛṣṭa-mānasā
na paśyantī brāhmaṇāya
priyam anyan nanāma sā
10.53.32
prāptau śrutvā sva-duhitur
udvāha-prekṣaṇotsukau
abhyayāt tūrya-ghoṣeṇa
rāma-kṛṣṇau samarhaṇaiḥ
10.53.33
madhu-parkam upānīya
vāsāṁsi virajāṁsi saḥ
upāyanāny abhīṣṭāni
vidhi-vat samapūjayat
10.53.34
tayor niveśanaṁ śrīmad
upākalpya mahā-matiḥ
sa-sainyayoḥ sānugayor
ātithyaṁ vidadhe yathā
10.53.35
evaṁ rājñāṁ sametānāṁ
yathā-vīryaṁ yathā-vayaḥ
yathā-balaṁ yathā-vittaṁ
sarvaiḥ kāmaiḥ samarhayat
10.53.36
kṛṣṇam āgatam ākarṇya
vidarbha-pura-vāsinaḥ
āgatya netrāñjalibhiḥ
papus tan-mukha-paṅkajam
10.53.37
asyaiva bhāryā bhavituṁ
rukmiṇy arhati nāparā
asāv apy anavadyātmā
bhaiṣmyāḥ samucitaḥ patiḥ
10.53.38
kiñcit su-caritaṁ yan nas
tena tuṣṭas tri-loka-kṛt
anugṛhṇātu gṛhṇātu
vaidarbhyāḥ pāṇim acyutaḥ
10.53.39
evaṁ prema-kalā-baddhā
vadanti sma puraukasaḥ
kanyā cāntaḥ-purāt prāgād
bhaṭair guptāmbikālayam
10.53.40-41
padbhyāṁ viniryayau draṣṭuṁ
bhavānyāḥ pāda-pallavam
sā cānudhyāyatī samyaṅ
mukunda-caraṇāmbujam
yata-vāṅ mātṛbhiḥ sārdhaṁ
sakhībhiḥ parivāritā
guptā rāja-bhaṭaiḥ śūraiḥ
sannaddhair udyatāyudhaiḥ
mṛḍaṅga-śaṅkha-paṇavās
tūrya-bheryaś ca jaghnire
10.53.42-43
nānopahāra balibhir
vāramukhyāḥ sahasraśaḥ
srag-gandha-vastrābharaṇair
dvija-patnyaḥ sv-alaṅkṛtāḥ
gāyantyaś ca stuvantaś ca
gāyakā vādya-vādakāḥ
parivārya vadhūṁ jagmuḥ
sūta-māgadha-vandinaḥ
10.53.44
āsādya devī-sadanaṁ
dhauta-pāda-karāmbujā
upaspṛśya śuciḥ śāntā
praviveśāmbikāntikam
10.53.45
tāṁ vai pravayaso bālāṁ
vidhi-jñā vipra-yoṣitaḥ
bhavānīṁ vandayāṁ cakrur
bhava-patnīṁ bhavānvitām
10.53.46
namasye tvāmbike ’bhīkṣṇaṁ
sva-santāna-yutāṁ śivām
bhūyāt patir me bhagavān
kṛṣṇas tad anumodatām
10.53.47-48
adbhir gandhākṣatair dhūpair
vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ
nānopahāra-balibhiḥ
pradīpāvalibhiḥ pṛthak
vipra-striyaḥ patimatīs
tathā taiḥ samapūjayat
lavaṇāpūpa-tāmbūla-
kaṇṭha-sūtra-phalekṣubhiḥ
10.53.49
tasyai striyas tāḥ pradaduḥ
śeṣāṁ yuyujur āśiṣaḥ
tābhyo devyai namaś cakre
śeṣāṁ ca jagṛhe vadhūḥ
10.53.50
muni-vratam atha tyaktvā
niścakrāmāmbikā-gṛhāt
pragṛhya pāṇinā bhṛtyāṁ
ratna-mudropaśobhinā
10.53.51-55
tāṁ deva-māyām iva dhīra-mohinīṁ
su-madhyamāṁ kuṇḍala-maṇḍitānanām
śyāmāṁ nitambārpita-ratna-mekhalāṁ
vyañjat-stanīṁ kuntala-śaṅkitekṣaṇām
śuci-smitāṁ bimba-phalādhara-dyuti-
śoṇāyamāna-dvija-kunda-kuḍmalām
padā calantīṁ kala-haṁsa-gāminīṁ
siñjat-kalā-nūpura-dhāma-śobhinā
vilokya vīrā mumuhuḥ samāgatā
yaśasvinas tat-kṛta-hṛc-chayārditāḥ
yāṁ vīkṣya te nṛpatayas tad udāra-hāsa-
vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ
petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā
yātrā-cchalena haraye ’rpayatīṁ sva-śobhām
saivaṁ śanaiś calayatī cala-padma-kośau
prāptiṁ tadā bhagavataḥ prasamīkṣamāṇā
utsārya vāma-karajair alakān apaṅgaiḥ
prāptān hriyaikṣata nṛpān dadṛśe ’cyutaṁ ca
tāṁ rāja-kanyāṁ ratham ārurakṣatīṁ
jahāra kṛṣṇo dviṣatāṁ samīkṣatām
10.53.56
rathaṁ samāropya suparṇa-lakṣaṇaṁ
rājanya-cakraṁ paribhūya mādhavaḥ
tato yayau rāma-purogamaḥ śanaiḥ
śṛgāla-madhyād iva bhāga-hṛd dhariḥ
10.53.57
taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁ
pare jarāsandha-mukhā na sehire
aho dhig asmān yaśa ātta-dhanvanāṁ
gopair hṛtaṁ keśariṇāṁ mṛgair iva
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library