Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
5 - The Meeting of Nanda Mahārāja and Vasudeva
>>
Index
Transliteration
Devanagari
Description
10.5.1-2
śrī-śuka uvāca
nandas tv ātmaja utpanne
jātāhlādo mahā-manāḥ
āhūya viprān veda-jñān
snātaḥ śucir alaṅkṛtaḥ
vācayitvā svastyayanaṁ
jāta-karmātmajasya vai
kārayām āsa vidhivat
pitṛ-devārcanaṁ tathā
10.5.3
dhenūnāṁ niyute prādād
viprebhyaḥ samalaṅkṛte
tilādrīn sapta ratnaugha-
śātakaumbhāmbarāvṛtān
10.5.4
kālena snāna-śaucābhyāṁ
saṁskārais tapasejyayā
śudhyanti dānaiḥ santuṣṭyā
dravyāṇy ātmātma-vidyayā
10.5.5
saumaṅgalya-giro viprāḥ
sūta-māgadha-vandinaḥ
gāyakāś ca jagur nedur
bheryo dundubhayo muhuḥ
10.5.6
vrajaḥ sammṛṣṭa-saṁsikta-
dvārājira-gṛhāntaraḥ
citra-dhvaja-patākā-srak-
caila-pallava-toraṇaiḥ
10.5.7
gāvo vṛṣā vatsatarā
haridrā-taila-rūṣitāḥ
vicitra-dhātu-barhasrag-
vastra-kāñcana-mālinaḥ
10.5.8
mahārha-vastrābharaṇa-
kañcukoṣṇīṣa-bhūṣitāḥ
gopāḥ samāyayū rājan
nānopāyana-pāṇayaḥ
10.5.9
gopyaś cākarṇya muditā
yaśodāyāḥ sutodbhavam
ātmānaṁ bhūṣayāṁ cakrur
vastrākalpāñjanādibhiḥ
10.5.10
nava-kuṅkuma-kiñjalka-
mukha-paṅkaja-bhūtayaḥ
balibhis tvaritaṁ jagmuḥ
pṛthu-śroṇyaś calat-kucāḥ
10.5.11
gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś
citrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥ
nandālayaṁ sa-valayā vrajatīr virejur
vyālola-kuṇḍala-payodhara-hāra-śobhāḥ
10.5.12
tā āśiṣaḥ prayuñjānāś
ciraṁ pāhīti bālake
haridrā-cūrṇa-tailādbhiḥ
siñcantyo ’janam ujjaguḥ
10.5.13
avādyanta vicitrāṇi
vāditrāṇi mahotsave
kṛṣṇe viśveśvare ’nante
nandasya vrajam āgate
10.5.14
gopāḥ parasparaṁ hṛṣṭā
dadhi-kṣīra-ghṛtāmbubhiḥ
āsiñcanto vilimpanto
navanītaiś ca cikṣipuḥ
10.5.15-16
nando mahā-manās tebhyo
vāso ’laṅkāra-go-dhanam
sūta-māgadha-vandibhyo
ye ’nye vidyopajīvinaḥ
tais taiḥ kāmair adīnātmā
yathocitam apūjayat
viṣṇor ārādhanārthāya
sva-putrasyodayāya ca
10.5.17
rohiṇī ca mahā-bhāgā
nanda-gopābhinanditā
vyacarad divya-vāsa-srak-
kaṇṭhābharaṇa-bhūṣitā
10.5.18
tata ārabhya nandasya
vrajaḥ sarva-samṛddhimān
harer nivāsātma-guṇai
ramākrīḍam abhūn nṛpa
10.5.19
gopān gokula-rakṣāyāṁ
nirūpya mathurāṁ gataḥ
nandaḥ kaṁsasya vārṣikyaṁ
karaṁ dātuṁ kurūdvaha
10.5.20
vasudeva upaśrutya
bhrātaraṁ nandam āgatam
jñātvā datta-karaṁ rājñe
yayau tad-avamocanam
10.5.21
taṁ dṛṣṭvā sahasotthāya
dehaḥ prāṇam ivāgatam
prītaḥ priyatamaṁ dorbhyāṁ
sasvaje prema-vihvalaḥ
10.5.22
pūjitaḥ sukham āsīnaḥ
pṛṣṭvānāmayam ādṛtaḥ
prasakta-dhīḥ svātmajayor
idam āha viśāmpate
10.5.23
diṣṭyā bhrātaḥ pravayasa
idānīm aprajasya te
prajāśāyā nivṛttasya
prajā yat samapadyata
10.5.24
diṣṭyā saṁsāra-cakre ’smin
vartamānaḥ punar-bhavaḥ
upalabdho bhavān adya
durlabhaṁ priya-darśanam
10.5.25
naikatra priya-saṁvāsaḥ
suhṛdāṁ citra-karmaṇām
oghena vyūhyamānānāṁ
plavānāṁ srotaso yathā
10.5.26
kaccit paśavyaṁ nirujaṁ
bhūry-ambu-tṛṇa-vīrudham
bṛhad vanaṁ tad adhunā
yatrāsse tvaṁ suhṛd-vṛtaḥ
10.5.27
bhrātar mama sutaḥ kaccin
mātrā saha bhavad-vraje
tātaṁ bhavantaṁ manvāno
bhavadbhyām upalālitaḥ
10.5.28
puṁsas tri-vargo vihitaḥ
suhṛdo hy anubhāvitaḥ
na teṣu kliśyamāneṣu
tri-vargo ’rthāya kalpate
10.5.29
śrī-nanda uvāca
aho te devakī-putrāḥ
kaṁsena bahavo hatāḥ
ekāvaśiṣṭāvarajā
kanyā sāpi divaṁ gatā
10.5.30
nūnaṁ hy adṛṣṭa-niṣṭho ’yam
adṛṣṭa-paramo janaḥ
adṛṣṭam ātmanas tattvaṁ
yo veda na sa muhyati
10.5.31
śrī-vasudeva uvāca
karo vai vārṣiko datto
rājñe dṛṣṭā vayaṁ ca vaḥ
neha stheyaṁ bahu-tithaṁ
santy utpātāś ca gokule
10.5.32
śrī-śuka uvāca
iti nandādayo gopāḥ
proktās te śauriṇā yayuḥ
anobhir anaḍud-yuktais
tam anujñāpya gokulam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library