Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 5 - The Meeting of Nanda Mahārāja and Vasudeva >>

    Index        Transliteration        Devanagari        Description    
10.5.1-2śrī-śuka uvāca nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ āhūya viprān veda-jñān snātaḥ śucir alaṅkṛtaḥ vācayitvā svastyayanaṁ jāta-karmātmajasya vai kārayām āsa vidhivat pitṛ-devārcanaṁ tathā
10.5.3dhenūnāṁ niyute prādād viprebhyaḥ samalaṅkṛte tilādrīn sapta ratnaugha- śātakaumbhāmbarāvṛtān
10.5.4kālena snāna-śaucābhyāṁ saṁskārais tapasejyayā śudhyanti dānaiḥ santuṣṭyā dravyāṇy ātmātma-vidyayā
10.5.5saumaṅgalya-giro viprāḥ sūta-māgadha-vandinaḥ gāyakāś ca jagur nedur bheryo dundubhayo muhuḥ
10.5.6vrajaḥ sammṛṣṭa-saṁsikta- dvārājira-gṛhāntaraḥ citra-dhvaja-patākā-srak- caila-pallava-toraṇaiḥ
10.5.7gāvo vṛṣā vatsatarā haridrā-taila-rūṣitāḥ vicitra-dhātu-barhasrag- vastra-kāñcana-mālinaḥ
10.5.8mahārha-vastrābharaṇa- kañcukoṣṇīṣa-bhūṣitāḥ gopāḥ samāyayū rājan nānopāyana-pāṇayaḥ
10.5.9gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam ātmānaṁ bhūṣayāṁ cakrur vastrākalpāñjanādibhiḥ
10.5.10nava-kuṅkuma-kiñjalka- mukha-paṅkaja-bhūtayaḥ balibhis tvaritaṁ jagmuḥ pṛthu-śroṇyaś calat-kucāḥ
10.5.11gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś citrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥ nandālayaṁ sa-valayā vrajatīr virejur vyālola-kuṇḍala-payodhara-hāra-śobhāḥ
10.5.12tā āśiṣaḥ prayuñjānāś ciraṁ pāhīti bālake haridrā-cūrṇa-tailādbhiḥ siñcantyo ’janam ujjaguḥ
10.5.13avādyanta vicitrāṇi vāditrāṇi mahotsave kṛṣṇe viśveśvare ’nante nandasya vrajam āgate
10.5.14gopāḥ parasparaṁ hṛṣṭā dadhi-kṣīra-ghṛtāmbubhiḥ āsiñcanto vilimpanto navanītaiś ca cikṣipuḥ
10.5.15-16nando mahā-manās tebhyo vāso ’laṅkāra-go-dhanam sūta-māgadha-vandibhyo ye ’nye vidyopajīvinaḥ tais taiḥ kāmair adīnātmā yathocitam apūjayat viṣṇor ārādhanārthāya sva-putrasyodayāya ca
10.5.17rohiṇī ca mahā-bhāgā nanda-gopābhinanditā vyacarad divya-vāsa-srak- kaṇṭhābharaṇa-bhūṣitā
10.5.18tata ārabhya nandasya vrajaḥ sarva-samṛddhimān harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa
10.5.19gopān gokula-rakṣāyāṁ nirūpya mathurāṁ gataḥ nandaḥ kaṁsasya vārṣikyaṁ karaṁ dātuṁ kurūdvaha
10.5.20vasudeva upaśrutya bhrātaraṁ nandam āgatam jñātvā datta-karaṁ rājñe yayau tad-avamocanam
10.5.21taṁ dṛṣṭvā sahasotthāya dehaḥ prāṇam ivāgatam prītaḥ priyatamaṁ dorbhyāṁ sasvaje prema-vihvalaḥ
10.5.22pūjitaḥ sukham āsīnaḥ pṛṣṭvānāmayam ādṛtaḥ prasakta-dhīḥ svātmajayor idam āha viśāmpate
10.5.23diṣṭyā bhrātaḥ pravayasa idānīm aprajasya te prajāśāyā nivṛttasya prajā yat samapadyata
10.5.24diṣṭyā saṁsāra-cakre ’smin vartamānaḥ punar-bhavaḥ upalabdho bhavān adya durlabhaṁ priya-darśanam
10.5.25naikatra priya-saṁvāsaḥ suhṛdāṁ citra-karmaṇām oghena vyūhyamānānāṁ plavānāṁ srotaso yathā
10.5.26kaccit paśavyaṁ nirujaṁ bhūry-ambu-tṛṇa-vīrudham bṛhad vanaṁ tad adhunā yatrāsse tvaṁ suhṛd-vṛtaḥ
10.5.27bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje tātaṁ bhavantaṁ manvāno bhavadbhyām upalālitaḥ
10.5.28puṁsas tri-vargo vihitaḥ suhṛdo hy anubhāvitaḥ na teṣu kliśyamāneṣu tri-vargo ’rthāya kalpate
10.5.29śrī-nanda uvāca aho te devakī-putrāḥ kaṁsena bahavo hatāḥ ekāvaśiṣṭāvarajā kanyā sāpi divaṁ gatā
10.5.30nūnaṁ hy adṛṣṭa-niṣṭho ’yam adṛṣṭa-paramo janaḥ adṛṣṭam ātmanas tattvaṁ yo veda na sa muhyati
10.5.31śrī-vasudeva uvāca karo vai vārṣiko datto rājñe dṛṣṭā vayaṁ ca vaḥ neha stheyaṁ bahu-tithaṁ santy utpātāś ca gokule
10.5.32śrī-śuka uvāca iti nandādayo gopāḥ proktās te śauriṇā yayuḥ anobhir anaḍud-yuktais tam anujñāpya gokulam
Donate to Bhaktivedanta Library