Śrīmad-Bhāgavatam

<< Canto 10, The Summum Bonum >>
<< 46 - Uddhava Visits Vṛndāvana >>

<< VERSE 48 >>

akrūra āgataḥ kiṁ vā
yaḥ kaṁsasyārtha-sādhakaḥ
yena nīto madhu-purīṁ
kṛṣṇaḥ kamala-locanaḥ

WORD BY WORD



TRANSLATION

“Perhaps Akrūra has returned — he who fulfilled Kaṁsa’s desire by taking lotus-eyed Kṛṣṇa to Mathurā.”

PURPORT

The gopīs angrily spoke this statement.

Donate to Bhaktivedanta Library