|
10.42.1 | | śrī-śuka uvāca atha vrajan rāja-pathena mādhavaḥ striyaṁ gṛhītāṅga-vilepa-bhājanām vilokya kubjāṁ yuvatīṁ varānanāṁ papraccha yāntīṁ prahasan rasa-pradaḥ |
10.42.2 | | kā tvaṁ varorv etad u hānulepanaṁ kasyāṅgane vā kathayasva sādhu naḥ dehy āvayor aṅga-vilepam uttamaṁ śreyas tatas te na cirād bhaviṣyati |
10.42.3 | | sairandhry uvāca dāsy asmy ahaṁ sundara kaṁsa-sammatā trivakra-nāmā hy anulepa-karmaṇi mad-bhāvitaṁ bhoja-pater ati-priyaṁ vinā yuvāṁ ko ’nyatamas tad arhati |
10.42.4 | | rūpa-peśala-mādhurya hasitālāpa-vīkṣitaiḥ dharṣitātmā dadau sāndram ubhayor anulepanam |
10.42.5 | | tatas tāv aṅga-rāgeṇa sva-varṇetara-śobhinā samprāpta-para-bhāgena śuśubhāte ’nurañjitau |
10.42.6 | | prasanno bhagavān kubjāṁ trivakrāṁ rucirānanām ṛjvīṁ kartuṁ manaś cakre darśayan darśane phalam |
10.42.7 | | padbhyām ākramya prapade dry-aṅguly-uttāna-pāṇinā pragṛhya cibuke ’dhyātmam udanīnamad acyutaḥ |
10.42.8 | | sā tadarju-samānāṅgī bṛhac-chroṇi-payodharā mukunda-sparśanāt sadyo babhūva pramadottamā |
10.42.9 | | tato rūpa-guṇaudārya- sampannā prāha keśavam uttarīyāntam akṛṣya smayantī jāta-hṛc-chayā |
10.42.10 | | ehi vīra gṛhaṁ yāmo na tvāṁ tyaktum ihotsahe tvayonmathita-cittāyāḥ prasīda puruṣarṣabha |
10.42.11 | | evaṁ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ mukhaṁ vīkṣyānu gopānāṁ prahasaṁs tām uvāca ha |
10.42.12 | | eṣyāmi te gṛhaṁ su-bhru puṁsām ādhi-vikarśanam sādhitārtho ’gṛhāṇāṁ naḥ pānthānāṁ tvaṁ parāyaṇam |
10.42.13 | | visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇik-pathaiḥ nānopāyana-tāmbūla- srag-gandhaiḥ sāgrajo ’rcitaḥ |
10.42.14 | | tad-darśana-smara-kṣobhād ātmānaṁ nāvidan striyaḥ visrasta-vāsaḥ-kavara valayā lekhya-mūrtayaḥ |
10.42.15 | | tataḥ paurān pṛcchamāno dhanuṣaḥ sthānam acyutaḥ tasmin praviṣṭo dadṛśe dhanur aindram ivādbhutam |
10.42.16 | | puruṣair bahubhir guptam arcitaṁ paramarddhimat vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanur ādade |
10.42.17 | | kareṇa vāmena sa-līlam uddhṛtaṁ sajyaṁ ca kṛtvā nimiṣeṇa paśyatām nṛṇāṁ vikṛṣya prababhañja madhyato yathekṣu-daṇḍaṁ mada-kary urukramaḥ |
10.42.18 | | dhanuṣo bhajyamānasya śabdaḥ khaṁ rodasī diśaḥ pūrayām āsa yaṁ śrutvā kaṁsas trāsam upāgamat |
10.42.19 | | tad-rakṣiṇaḥ sānucaraṁ kupitā ātatāyinaḥ gṛhītu-kāmā āvavrur gṛhyatāṁ vadhyatām iti |
10.42.20 | | atha tān durabhiprāyān vilokya bala-keśavau kruddhau dhanvana ādāya śakale tāṁś ca jaghnatuḥ |
10.42.21 | | balaṁ ca kaṁsa-prahitaṁ hatvā śālā-mukhāt tataḥ niṣkramya ceratur hṛṣṭau nirīkṣya pura-sampadaḥ |
10.42.22 | | tayos tad adbhutaṁ vīryaṁ niśāmya pura-vāsinaḥ tejaḥ prāgalbhyaṁ rūpaṁ ca menire vibudhottamau |
10.42.23 | | tayor vicaratoḥ svairam ādityo ’stam upeyivān kṛṣṇa-rāmau vṛtau gopaiḥ purāc chakaṭam īyatuḥ |
10.42.24 | | gopyo mukunda-vigame virahāturā yā āśāsatāśiṣa ṛtā madhu-pury abhūvan sampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁ hitvetarān nu bhajataś cakame ’yanaṁ śrīḥ |
10.42.25 | | avaniktāṅghri-yugalau bhuktvā kṣīropasecanam ūṣatus tāṁ sukhaṁ rātriṁ jñātvā kaṁsa-cikīrṣitam |
10.42.26-27 | | kaṁsas tu dhanuṣo bhaṅgaṁ rakṣiṇāṁ sva-balasya ca vadhaṁ niśamya govinda- rāma-vikrīḍitaṁ param dīrgha-prajāgaro bhīto durnimittāni durmatiḥ bahūny acaṣṭobhayathā mṛtyor dautya-karāṇi ca |
10.42.28-31 | | adarśanaṁ sva-śirasaḥ pratirūpe ca saty api asaty api dvitīye ca dvai-rūpyaṁ jyotiṣāṁ tathā chidra-pratītiś chāyāyāṁ prāṇa-ghoṣānupaśrutiḥ svarṇa-pratītir vṛkṣeṣu sva-padānām adarśanam svapne preta-pariṣvaṅgaḥ khara-yānaṁ viṣādanam yāyān nalada-māly ekas tailābhyakto dig-ambaraḥ anyāni cetthaṁ-bhūtāni svapna-jāgaritāni ca paśyan maraṇa-santrasto nidrāṁ lebhe na cintayā |
10.42.32 | | vyuṣṭāyāṁ niśi kauravya sūrye cādbhyaḥ samutthite kārayām āsa vai kaṁso malla-krīḍā-mahotsavam |
10.42.33 | | ānarcuḥ puruṣā raṅgaṁ tūrya-bheryaś ca jaghnire mañcāś cālaṅkṛtāḥ sragbhiḥ patākā-caila-toraṇaiḥ |
10.42.34 | | teṣu paurā jānapadā brahma-kṣatra-purogamāḥ yathopajoṣaṁ viviśū rājānaś ca kṛtāsanāḥ |
10.42.35 | | kaṁsaḥ parivṛto ’mātyai rāja-mañca upāviśat maṇḍaleśvara-madhya-stho hṛdayena vidūyatā |
10.42.36 | | vādyamānesu tūryeṣu malla-tālottareṣu ca mallāḥ sv-alaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāsata |
10.42.37 | | cāṇūro muṣṭikaḥ kūtaḥ śalas tośala eva ca ta āsedur upasthānaṁ valgu-vādya-praharṣitāḥ |
10.42.38 | | nanda-gopādayo gopā bhoja-rāja-samāhutāḥ niveditopāyanās ta ekasmin mañca āviśan |
|