Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 39 - Akrūra’s Vision >>

    Index        Transliteration        Devanagari        Description    
10.39.1śrī-śuka uvāca sukhopaviṣṭaḥ paryaṅke rama-kṛṣṇoru-mānitaḥ lebhe manorathān sarvān pathi yān sa cakāra ha
10.39.2kim alabhyaṁ bhagavati prasanne śrī-niketane tathāpi tat-parā rājan na hi vāñchanti kiñcana
10.39.3sāyantanāśanaṁ kṛtvā bhagavān devakī-sutaḥ suhṛtsu vṛttaṁ kaṁsasya papracchānyac cikīrṣitam
10.39.4śrī-bhagavān uvāca tāta saumyāgataḥ kaccit sv-āgataṁ bhadram astu vaḥ api sva-jñāti-bandhūnām anamīvam anāmayam
10.39.5kiṁ nu naḥ kuśalaṁ pṛcche edhamāne kulāmaye kaṁse mātula-nāmnāṅga svānāṁ nas tat-prajāsu ca
10.39.6aho asmad abhūd bhūri pitror vṛjinam āryayoḥ yad-dhetoḥ putra-maraṇaṁ yad-dhetor bandhanaṁ tayoḥ
10.39.7diṣṭyādya darśanaṁ svānāṁ mahyaṁ vaḥ saumya kāṅkṣitam sañjātaṁ varṇyatāṁ tāta tavāgamana-kāraṇam
10.39.8śrī-śuka uvāca pṛṣṭo bhagavatā sarvaṁ varṇayām āsa mādhavaḥ vairānubandhaṁ yaduṣu vasudeva-vadhodyamam
10.39.9yat-sandeśo yad-arthaṁ vā dūtaḥ sampreṣitaḥ svayam yad uktaṁ nāradenāsya sva-janmānakadundubheḥ
10.39.10śrutvākrūra-vacaḥ kṛṣṇo balaś ca para-vīra-hā prahasya nandaṁ pitaraṁ rājñā diṣṭaṁ vijajñatuḥ
10.39.11-12gopān samādiśat so ’pi gṛhyatāṁ sarva-go-rasaḥ upāyanāni gṛhṇīdhvaṁ yujyantāṁ śakaṭāni ca yāsyāmaḥ śvo madhu-purīṁ dāsyāmo nṛpate rasān drakṣyāmaḥ su-mahat parva yānti jānapadāḥ kila evam āghoṣayat kṣatrā nanda-gopaḥ sva-gokule
10.39.13gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam rāma-kṛṣṇau purīṁ netum akrūraṁ vrajam āgatam
10.39.14kāścit tat-kṛta-hṛt-tāpa śvāsa-mlāna-mukha-śriyaḥ sraṁsad-dukūla-valaya keśa-granthyaś ca kāścana
10.39.15anyāś ca tad-anudhyāna nivṛttāśeṣa-vṛttayaḥ nābhyajānann imaṁ lokam ātma-lokaṁ gatā iva
10.39.16smarantyaś cāparāḥ śaurer anurāga-smiteritāḥ hṛdi-spṛśaś citra-padā giraḥ sammumuhuḥ striyaḥ
10.39.17-18gatiṁ su-lalitāṁ ceṣṭāṁ snigdha-hāsāvalokanam śokāpahāni narmāṇi proddāma-caritāni ca cintayantyo mukundasya bhītā viraha-kātarāḥ sametāḥ saṅghaśaḥ procur aśru-mukhyo ’cyutāśayāḥ
10.39.19śrī-gopya ūcuḥ aho vidhātas tava na kvacid dayā saṁyojya maitryā praṇayena dehinaḥ tāṁś cākṛtārthān viyunaṅkṣy apārthakaṁ vikrīḍitaṁ te ’rbhaka-ceṣṭitaṁ yathā
10.39.20yas tvaṁ pradarśyāsita-kuntalāvṛtaṁ mukunda-vaktraṁ su-kapolam un-nasam śokāpanoda-smita-leśa-sundaraṁ karoṣi pārokṣyam asādhu te kṛtam
10.39.21krūras tvam akrūra-samākhyayā sma naś cakṣur hi dattaṁ harase batājña-vat yenaika-deśe ’khila-sarga-sauṣṭhavaṁ tvadīyam adrākṣma vayaṁ madhu-dviṣaḥ
10.39.22na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ samīkṣate naḥ sva-kṛtāturā bata vihāya gehān sva-janān sutān patīṁs tad-dāsyam addhopagatā nava-priyaḥ
10.39.23sukhaṁ prabhātā rajanīyam āśiṣaḥ satyā babhūvuḥ pura-yoṣitāṁ dhruvam yāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥ pāsyanty apāṅgotkalita-smitāsavam
10.39.24tāsāṁ mukundo madhu-mañju-bhāṣitair gṛhīta-cittaḥ para-vān manasvy api kathaṁ punar naḥ pratiyāsyate ’balā grāmyāḥ salajja-smita-vibhramair bhraman
10.39.25adya dhruvaṁ tatra dṛśo bhaviṣyate dāśārha-bhojāndhaka-vṛṣṇi-sātvatām mahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁ drakṣyanti ye cādhvani devakī-sutam
10.39.26maitad-vidhasyākaruṇasya nāma bhūd akrūra ity etad atīva dāruṇaḥ yo ’sāv anāśvāsya su-duḥkhitam janaṁ priyāt priyaṁ neṣyati pāram adhvanaḥ
10.39.27anārdra-dhīr eṣa samāsthito rathaṁ tam anv amī ca tvarayanti durmadāḥ gopā anobhiḥ sthavirair upekṣitaṁ daivaṁ ca no ’dya pratikūlam īhate
10.39.28nivārayāmaḥ samupetya mādhavaṁ kiṁ no ’kariṣyan kula-vṛddha-bāndhavāḥ mukunda-saṅgān nimiṣārdha-dustyajād daivena vidhvaṁsita-dīna-cetasām
10.39.29yasyānurāga-lalita-smita-valgu-mantra līlāvaloka-parirambhaṇa-rāsa-goṣṭhām nītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁ gopyaḥ kathaṁ nv atitarema tamo durantam
10.39.30yo ’hnaḥ kṣaye vrajam ananta-sakhaḥ parīto gopair viśan khura-rajaś-churitālaka-srak veṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇena cittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema
10.39.31śrī-śuka uvāca evaṁ bruvāṇā virahāturā bhṛśaṁ vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ visṛjya lajjāṁ ruruduḥ sma su-svaraṁ govinda dāmodara mādhaveti
10.39.32strīṇām evaṁ rudantīnām udite savitary atha akrūraś codayām āsa kṛta-maitrādiko ratham
10.39.33gopās tam anvasajjanta nandādyāḥ śakaṭais tataḥ ādāyopāyanaṁ bhūri kumbhān go-rasa-sambhṛtān
10.39.34gopyaś ca dayitaṁ kṛṣṇam anuvrajyānurañjitāḥ pratyādeśaṁ bhagavataḥ kāṅkṣantyaś cāvatasthire
10.39.35tās tathā tapyatīr vīkṣya sva-prasthāṇe yadūttamaḥ sāntvayām asa sa-premair āyāsya iti dautyakaiḥ
10.39.36yāvad ālakṣyate ketur yāvad reṇū rathasya ca anuprasthāpitātmāno lekhyānīvopalakṣitāḥ
10.39.37tā nirāśā nivavṛtur govinda-vinivartane viśokā ahanī ninyur gāyantyaḥ priya-ceṣṭitam
10.39.38bhagavān api samprāpto rāmākrūra-yuto nṛpa rathena vāyu-vegena kālindīm agha-nāśinīm
10.39.39tatropaspṛśya pānīyaṁ pītvā mṛṣṭaṁ maṇi-prabham vṛkṣa-ṣaṇḍam upavrajya sa-rāmo ratham āviśat
10.39.40akrūras tāv upāmantrya niveśya ca rathopari kālindyā hradam āgatya snānaṁ vidhi-vad ācarat
10.39.41nimajjya tasmin salile japan brahma sanātanam tāv eva dadṛśe ’krūro rāma-kṛṣṇau samanvitau
10.39.42-43tau ratha-sthau katham iha sutāv ānakadundubheḥ tarhi svit syandane na sta ity unmajjya vyacaṣṭa saḥ tatrāpi ca yathā-pūrvam āsīnau punar eva saḥ nyamajjad darśanaṁ yan me mṛṣā kiṁ salile tayoḥ
10.39.44-45bhūyas tatrāpi so ’drākṣīt stūyamānam ahīśvaram siddha-cāraṇa-gandharvair asurair nata-kandharaiḥ sahasra-śirasaṁ devaṁ sahasra-phaṇa-maulinam nīlāmbaraṁ visa-śvetaṁ śṛṅgaiḥ śvetam iva sthitam
10.39.46-48tasyotsaṅge ghana-śyāmaṁ pīta-kauśeya-vāsasam puruṣaṁ catur-bhujaṁ śāntam padma-patrāruṇekṣaṇam cāru-prasanna-vadanaṁ cāru-hāsa-nirīkṣaṇam su-bhrūnnasaṁ caru-karṇaṁ su-kapolāruṇādharam pralamba-pīvara-bhujaṁ tuṅgāṁsoraḥ-sthala-śriyam kambu-kaṇṭhaṁ nimna-nābhiṁ valimat-pallavodaram
10.39.49-50bṛhat-kati-tata-śroṇi karabhoru-dvayānvitam cāru-jānu-yugaṁ cāru jaṅghā-yugala-saṁyutam tuṅga-gulphāruṇa-nakha vrāta-dīdhitibhir vṛtam navāṅguly-aṅguṣṭha-dalair vilasat-pāda-paṅkajam
10.39.51-52su-mahārha-maṇi-vrāta kirīṭa-kaṭakāṅgadaiḥ kaṭi-sūtra-brahma-sūtra hāra-nūpura-kuṇḍalaiḥ bhrājamānaṁ padma-karaṁ śaṅkha-cakra-gadā-dharam śrīvatsa-vakṣasaṁ bhrājat kaustubhaṁ vana-mālinam
10.39.53-55sunanda-nanda-pramukhaiḥ parṣadaiḥ sanakādibhiḥ sureśair brahma-rudrādyair navabhiś ca dvijottamaiḥ prahrāda-nārada-vasu pramukhair bhāgavatottamaiḥ stūyamānaṁ pṛthag-bhāvair vacobhir amalātmabhiḥ śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā vidyayāvidyayā śaktyā māyayā ca niṣevitam
10.39.56-57vilokya su-bhṛśaṁ prīto bhaktyā paramayā yutaḥ hṛṣyat-tanūruho bhāva- pariklinnātma-locanaḥ girā gadgadayāstauṣīt sattvam ālambya sātvataḥ praṇamya mūrdhnāvahitaḥ kṛtāñjali-puṭaḥ śanaiḥ
Donate to Bhaktivedanta Library