Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
39 - Akrūra’s Vision
>>
Index
Transliteration
Devanagari
Description
10.39.1
śrī-śuka uvāca
sukhopaviṣṭaḥ paryaṅke
rama-kṛṣṇoru-mānitaḥ
lebhe manorathān sarvān
pathi yān sa cakāra ha
10.39.2
kim alabhyaṁ bhagavati
prasanne śrī-niketane
tathāpi tat-parā rājan
na hi vāñchanti kiñcana
10.39.3
sāyantanāśanaṁ kṛtvā
bhagavān devakī-sutaḥ
suhṛtsu vṛttaṁ kaṁsasya
papracchānyac cikīrṣitam
10.39.4
śrī-bhagavān uvāca
tāta saumyāgataḥ kaccit
sv-āgataṁ bhadram astu vaḥ
api sva-jñāti-bandhūnām
anamīvam anāmayam
10.39.5
kiṁ nu naḥ kuśalaṁ pṛcche
edhamāne kulāmaye
kaṁse mātula-nāmnāṅga
svānāṁ nas tat-prajāsu ca
10.39.6
aho asmad abhūd bhūri
pitror vṛjinam āryayoḥ
yad-dhetoḥ putra-maraṇaṁ
yad-dhetor bandhanaṁ tayoḥ
10.39.7
diṣṭyādya darśanaṁ svānāṁ
mahyaṁ vaḥ saumya kāṅkṣitam
sañjātaṁ varṇyatāṁ tāta
tavāgamana-kāraṇam
10.39.8
śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam
10.39.9
yat-sandeśo yad-arthaṁ vā
dūtaḥ sampreṣitaḥ svayam
yad uktaṁ nāradenāsya
sva-janmānakadundubheḥ
10.39.10
śrutvākrūra-vacaḥ kṛṣṇo
balaś ca para-vīra-hā
prahasya nandaṁ pitaraṁ
rājñā diṣṭaṁ vijajñatuḥ
10.39.11-12
gopān samādiśat so ’pi
gṛhyatāṁ sarva-go-rasaḥ
upāyanāni gṛhṇīdhvaṁ
yujyantāṁ śakaṭāni ca
yāsyāmaḥ śvo madhu-purīṁ
dāsyāmo nṛpate rasān
drakṣyāmaḥ su-mahat parva
yānti jānapadāḥ kila
evam āghoṣayat kṣatrā
nanda-gopaḥ sva-gokule
10.39.13
gopyas tās tad upaśrutya
babhūvur vyathitā bhṛśam
rāma-kṛṣṇau purīṁ netum
akrūraṁ vrajam āgatam
10.39.14
kāścit tat-kṛta-hṛt-tāpa
śvāsa-mlāna-mukha-śriyaḥ
sraṁsad-dukūla-valaya
keśa-granthyaś ca kāścana
10.39.15
anyāś ca tad-anudhyāna
nivṛttāśeṣa-vṛttayaḥ
nābhyajānann imaṁ lokam
ātma-lokaṁ gatā iva
10.39.16
smarantyaś cāparāḥ śaurer
anurāga-smiteritāḥ
hṛdi-spṛśaś citra-padā
giraḥ sammumuhuḥ striyaḥ
10.39.17-18
gatiṁ su-lalitāṁ ceṣṭāṁ
snigdha-hāsāvalokanam
śokāpahāni narmāṇi
proddāma-caritāni ca
cintayantyo mukundasya
bhītā viraha-kātarāḥ
sametāḥ saṅghaśaḥ procur
aśru-mukhyo ’cyutāśayāḥ
10.39.19
śrī-gopya ūcuḥ
aho vidhātas tava na kvacid dayā
saṁyojya maitryā praṇayena dehinaḥ
tāṁś cākṛtārthān viyunaṅkṣy apārthakaṁ
vikrīḍitaṁ te ’rbhaka-ceṣṭitaṁ yathā
10.39.20
yas tvaṁ pradarśyāsita-kuntalāvṛtaṁ
mukunda-vaktraṁ su-kapolam un-nasam
śokāpanoda-smita-leśa-sundaraṁ
karoṣi pārokṣyam asādhu te kṛtam
10.39.21
krūras tvam akrūra-samākhyayā sma naś
cakṣur hi dattaṁ harase batājña-vat
yenaika-deśe ’khila-sarga-sauṣṭhavaṁ
tvadīyam adrākṣma vayaṁ madhu-dviṣaḥ
10.39.22
na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ
samīkṣate naḥ sva-kṛtāturā bata
vihāya gehān sva-janān sutān patīṁs
tad-dāsyam addhopagatā nava-priyaḥ
10.39.23
sukhaṁ prabhātā rajanīyam āśiṣaḥ
satyā babhūvuḥ pura-yoṣitāṁ dhruvam
yāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥ
pāsyanty apāṅgotkalita-smitāsavam
10.39.24
tāsāṁ mukundo madhu-mañju-bhāṣitair
gṛhīta-cittaḥ para-vān manasvy api
kathaṁ punar naḥ pratiyāsyate ’balā
grāmyāḥ salajja-smita-vibhramair bhraman
10.39.25
adya dhruvaṁ tatra dṛśo bhaviṣyate
dāśārha-bhojāndhaka-vṛṣṇi-sātvatām
mahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁ
drakṣyanti ye cādhvani devakī-sutam
10.39.26
maitad-vidhasyākaruṇasya nāma bhūd
akrūra ity etad atīva dāruṇaḥ
yo ’sāv anāśvāsya su-duḥkhitam janaṁ
priyāt priyaṁ neṣyati pāram adhvanaḥ
10.39.27
anārdra-dhīr eṣa samāsthito rathaṁ
tam anv amī ca tvarayanti durmadāḥ
gopā anobhiḥ sthavirair upekṣitaṁ
daivaṁ ca no ’dya pratikūlam īhate
10.39.28
nivārayāmaḥ samupetya mādhavaṁ
kiṁ no ’kariṣyan kula-vṛddha-bāndhavāḥ
mukunda-saṅgān nimiṣārdha-dustyajād
daivena vidhvaṁsita-dīna-cetasām
10.39.29
yasyānurāga-lalita-smita-valgu-mantra
līlāvaloka-parirambhaṇa-rāsa-goṣṭhām
nītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁ
gopyaḥ kathaṁ nv atitarema tamo durantam
10.39.30
yo ’hnaḥ kṣaye vrajam ananta-sakhaḥ parīto
gopair viśan khura-rajaś-churitālaka-srak
veṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇena
cittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema
10.39.31
śrī-śuka uvāca
evaṁ bruvāṇā virahāturā bhṛśaṁ
vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ
visṛjya lajjāṁ ruruduḥ sma su-svaraṁ
govinda dāmodara mādhaveti
10.39.32
strīṇām evaṁ rudantīnām
udite savitary atha
akrūraś codayām āsa
kṛta-maitrādiko ratham
10.39.33
gopās tam anvasajjanta
nandādyāḥ śakaṭais tataḥ
ādāyopāyanaṁ bhūri
kumbhān go-rasa-sambhṛtān
10.39.34
gopyaś ca dayitaṁ kṛṣṇam
anuvrajyānurañjitāḥ
pratyādeśaṁ bhagavataḥ
kāṅkṣantyaś cāvatasthire
10.39.35
tās tathā tapyatīr vīkṣya
sva-prasthāṇe yadūttamaḥ
sāntvayām asa sa-premair
āyāsya iti dautyakaiḥ
10.39.36
yāvad ālakṣyate ketur
yāvad reṇū rathasya ca
anuprasthāpitātmāno
lekhyānīvopalakṣitāḥ
10.39.37
tā nirāśā nivavṛtur
govinda-vinivartane
viśokā ahanī ninyur
gāyantyaḥ priya-ceṣṭitam
10.39.38
bhagavān api samprāpto
rāmākrūra-yuto nṛpa
rathena vāyu-vegena
kālindīm agha-nāśinīm
10.39.39
tatropaspṛśya pānīyaṁ
pītvā mṛṣṭaṁ maṇi-prabham
vṛkṣa-ṣaṇḍam upavrajya
sa-rāmo ratham āviśat
10.39.40
akrūras tāv upāmantrya
niveśya ca rathopari
kālindyā hradam āgatya
snānaṁ vidhi-vad ācarat
10.39.41
nimajjya tasmin salile
japan brahma sanātanam
tāv eva dadṛśe ’krūro
rāma-kṛṣṇau samanvitau
10.39.42-43
tau ratha-sthau katham iha
sutāv ānakadundubheḥ
tarhi svit syandane na sta
ity unmajjya vyacaṣṭa saḥ
tatrāpi ca yathā-pūrvam
āsīnau punar eva saḥ
nyamajjad darśanaṁ yan me
mṛṣā kiṁ salile tayoḥ
10.39.44-45
bhūyas tatrāpi so ’drākṣīt
stūyamānam ahīśvaram
siddha-cāraṇa-gandharvair
asurair nata-kandharaiḥ
sahasra-śirasaṁ devaṁ
sahasra-phaṇa-maulinam
nīlāmbaraṁ visa-śvetaṁ
śṛṅgaiḥ śvetam iva sthitam
10.39.46-48
tasyotsaṅge ghana-śyāmaṁ
pīta-kauśeya-vāsasam
puruṣaṁ catur-bhujaṁ śāntam
padma-patrāruṇekṣaṇam
cāru-prasanna-vadanaṁ
cāru-hāsa-nirīkṣaṇam
su-bhrūnnasaṁ caru-karṇaṁ
su-kapolāruṇādharam
pralamba-pīvara-bhujaṁ
tuṅgāṁsoraḥ-sthala-śriyam
kambu-kaṇṭhaṁ nimna-nābhiṁ
valimat-pallavodaram
10.39.49-50
bṛhat-kati-tata-śroṇi
karabhoru-dvayānvitam
cāru-jānu-yugaṁ cāru
jaṅghā-yugala-saṁyutam
tuṅga-gulphāruṇa-nakha
vrāta-dīdhitibhir vṛtam
navāṅguly-aṅguṣṭha-dalair
vilasat-pāda-paṅkajam
10.39.51-52
su-mahārha-maṇi-vrāta
kirīṭa-kaṭakāṅgadaiḥ
kaṭi-sūtra-brahma-sūtra
hāra-nūpura-kuṇḍalaiḥ
bhrājamānaṁ padma-karaṁ
śaṅkha-cakra-gadā-dharam
śrīvatsa-vakṣasaṁ bhrājat
kaustubhaṁ vana-mālinam
10.39.53-55
sunanda-nanda-pramukhaiḥ
parṣadaiḥ sanakādibhiḥ
sureśair brahma-rudrādyair
navabhiś ca dvijottamaiḥ
prahrāda-nārada-vasu
pramukhair bhāgavatottamaiḥ
stūyamānaṁ pṛthag-bhāvair
vacobhir amalātmabhiḥ
śriyā puṣṭyā girā kāntyā
kīrtyā tuṣṭyelayorjayā
vidyayāvidyayā śaktyā
māyayā ca niṣevitam
10.39.56-57
vilokya su-bhṛśaṁ prīto
bhaktyā paramayā yutaḥ
hṛṣyat-tanūruho bhāva-
pariklinnātma-locanaḥ
girā gadgadayāstauṣīt
sattvam ālambya sātvataḥ
praṇamya mūrdhnāvahitaḥ
kṛtāñjali-puṭaḥ śanaiḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library