Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
38 - Akrūra’s Arrival in Vṛndāvana
>>
Index
Transliteration
Devanagari
Description
10.38.1
śrī-śuka uvāca
akrūro ’pi ca tāṁ rātriṁ
madhu-puryāṁ mahā-matiḥ
uṣitvā ratham āsthāya
prayayau nanda-gokulam
10.38.2
gacchan pathi mahā-bhāgo
bhagavaty ambujekṣaṇe
bhaktiṁ parām upagata
evam etad acintayat
10.38.3
kiṁ mayācaritaṁ bhadraṁ
kiṁ taptaṁ paramaṁ tapaḥ
kiṁ vāthāpy arhate dattaṁ
yad drakṣyāmy adya keśavam
10.38.4
mamaitad durlabhaṁ manya
uttamaḥ-śloka-darśanam
viṣayātmano yathā brahma-
kīrtanaṁ śūdra-janmanaḥ
10.38.5
maivaṁ mamādhamasyāpi
syād evācyuta-darśanam
hriyamāṇaḥ kala-nadyā
kvacit tarati kaścana
10.38.6
mamādyāmaṅgalaṁ naṣṭaṁ
phalavāṁś caiva me bhavaḥ
yan namasye bhagavato
yogi-dhyeyānghri-paṅkajam
10.38.7
kaṁso batādyākṛta me ’ty-anugrahaṁ
drakṣye ’ṅghri-padmaṁ prahito ’munā hareḥ
kṛtāvatārasya duratyayaṁ tamaḥ
pūrve ’taran yan-nakha-maṇḍala-tviṣā
10.38.8
yad arcitaṁ brahma-bhavādibhiḥ suraiḥ
śriyā ca devyā munibhiḥ sa-sātvataiḥ
go-cāraṇāyānucaraiś carad vane
yad gopikānāṁ kuca-kuṅkumāṅkitam
10.38.9
drakṣyāmi nūnaṁ su-kapola-nāsikaṁ
smitāvalokāruṇa-kañja-locanam
mukhaṁ mukundasya guḍālakāvṛtaṁ
pradakṣiṇaṁ me pracaranti vai mṛgāḥ
10.38.10
apy adya viṣṇor manujatvam īyuṣo
bhārāvatārāya bhuvo nijecchayā
lāvaṇya-dhāmno bhavitopalambhanaṁ
mahyaṁ na na syāt phalam añjasā dṛśaḥ
10.38.11
ya īkṣitāhaṁ-rahito ’py asat-satoḥ
sva-tejasāpāsta-tamo-bhidā-bhramaḥ
sva-māyayātman racitais tad-īkṣayā
prāṇākṣa-dhībhiḥ sadaneṣv abhīyate
10.38.12
yasyākhilāmīva-habhiḥ su-maṅgalaiḥ
vāco vimiśrā guṇa-karma-janmabhiḥ
prāṇanti śumbhanti punanti vai jagat
yās tad-viraktāḥ śava-śobhanā matāḥ
10.38.13
sa cāvatīrṇaḥ kila sātvatānvaye
sva-setu-pālāmara-varya-śarma-kṛt
yaśo vitanvan vraja āsta īśvaro
gāyanti devā yad aśeṣa-maṅgalam
10.38.14
taṁ tv adya nūnaṁ mahatāṁ gatiṁ guruṁ
trailokya-kāntaṁ dṛśiman-mahotsavam
rūpaṁ dadhānaṁ śriya īpsitāspadaṁ
drakṣye mamāsann uṣasaḥ su-darśanāḥ
10.38.15
athāvarūḍhaḥ sapadīśayo rathāt
pradhāna-puṁsoś caraṇaṁ sva-labdhaye
dhiyā dhṛtaṁ yogibhir apy ahaṁ dhruvaṁ
namasya ābhyāṁ ca sakhīn vanaukasaḥ
10.38.16
apy aṅghri-mūle patitasya me vibhuḥ
śirasy adhāsyan nija-hasta-paṅkajam
dattābhayaṁ kāla-bhujāṅga-raṁhasā
prodvejitānāṁ śaraṇaiṣiṇāṁ ṇṛnām
10.38.17
samarhaṇaṁ yatra nidhāya kauśikas
tathā baliś cāpa jagat-trayendratām
yad vā vihāre vraja-yoṣitāṁ śramaṁ
sparśena saugandhika-gandhy apānudat
10.38.18
na mayy upaiṣyaty ari-buddhim acyutaḥ
kaṁsasya dūtaḥ prahito ’pi viśva-dṛk
yo ’ntar bahiś cetasa etad īhitaṁ
kṣetra-jña īkṣaty amalena cakṣuṣā
10.38.19
apy aṅghri-mūle ’vahitaṁ kṛtāñjaliṁ
mām īkṣitā sa-smitam ārdrayā dṛśā
sapady apadhvasta-samasta-kilbiṣo
voḍhā mudaṁ vīta-viśaṅka ūrjitām
10.38.20
suhṛttamaṁ jñātim ananya-daivataṁ
dorbhyāṁ bṛhadbhyāṁ parirapsyate ’tha mām
ātmā hi tīrthī-kriyate tadaiva me
bandhaś ca karmātmaka ucchvasity ataḥ
10.38.21
labdhvāṅga-saṅgam praṇatam kṛtāñjaliṁ
māṁ vakṣyate ’krūra tatety uruśravāḥ
tadā vayaṁ janma-bhṛto mahīyasā
naivādṛto yo dhig amuṣya janma tat
10.38.22
na tasya kaścid dayitaḥ suhṛttamo
na cāpriyo dveṣya upekṣya eva vā
tathāpi bhaktān bhajate yathā tathā
sura-drumo yadvad upāśrito ’rtha-daḥ
10.38.23
kiṁ cāgrajo māvanataṁ yadūttamaḥ
smayan pariṣvajya gṛhītam añjalau
gṛhaṁ praveṣyāpta-samasta-satkṛtaṁ
samprakṣyate kaṁsa-kṛtaṁ sva-bandhuṣu
10.38.24
śrī-śuka uvāca
iti sañcintayan kṛṣṇaṁ
śvaphalka-tanayo ’dhvani
rathena gokulaṁ prāptaḥ
sūryaś cāsta-giriṁ nṛpa
10.38.25
padāni tasyākhila-loka-pāla-
kirīṭa-juṣṭāmala-pāda-reṇoḥ
dadarśa goṣṭhe kṣiti-kautukāni
vilakṣitāny abja-yavāṅkuśādyaiḥ
10.38.26
tad-darśanāhlāda-vivṛddha-sambhramaḥ
premṇordhva-romāśru-kalākulekṣaṇaḥ
rathād avaskandya sa teṣv aceṣṭata
prabhor amūny aṅghri-rajāṁsy aho iti
10.38.27
dehaṁ-bhṛtām iyān artho
hitvā dambhaṁ bhiyaṁ śucam
sandeśād yo harer liṅga-
darśana-śravaṇādibhiḥ
10.38.28-33
dadarśa kṛṣṇaṁ rāmaṁ ca
vraje go-dohanaṁ gatau
pīta-nīlāmbara-dharau
śarad-amburahekṣaṇau
kiśorau śyāmala-śvetau
śrī-niketau bṛhad-bhujau
su-mukhau sundara-varau
bala-dvirada-vikramau
dhvaja-vajrāṅkuśāmbhojaiś
cihnitair aṅghribhir vrajam
śobhayantau mahātmānau
sānukrośa-smitekṣaṇau
udāra-rucira-krīḍau
sragviṇau vana-mālinau
puṇya-gandhānuliptāṅgau
snātau viraja-vāsasau
pradhāna-puruṣāv ādyau
jagad-dhetū jagat-patī
avatīrṇau jagaty-arthe
svāṁśena bala-keśavau
diśo vitimirā rājan
kurvāṇau prabhayā svayā
yathā mārakataḥ śailo
raupyaś ca kanakācitau
10.38.34
rathāt tūrṇam avaplutya
so ’krūraḥ sneha-vihvalaḥ
papāta caraṇopānte
daṇḍa-vad rāma-kṛṣṇayoḥ
10.38.35
bhagavad-darśanāhlāda-
bāṣpa-paryākulekṣaṇaḥ
pulakacitāṅga autkaṇṭhyāt
svākhyāne nāśakan nṛpa
10.38.36
bhagavāṁs tam abhipretya
rathāṅgāṅkita-pāṇinā
parirebhe ’bhyupākṛṣya
prītaḥ praṇata-vatsalaḥ
10.38.37-38
saṅkarṣaṇaś ca praṇatam
upaguhya mahā-manāḥ
gṛhītvā pāṇinā pāṇī
anayat sānujo gṛham
pṛṣṭvātha sv-āgataṁ tasmai
nivedya ca varāsanam
prakṣālya vidhi-vat pādau
madhu-parkārhaṇam āharat
10.38.39
nivedya gāṁ cātithaye
saṁvāhya śrāntam āḍṛtaḥ
annaṁ bahu-guṇaṁ medhyaṁ
śraddhayopāharad vibhuḥ
10.38.40
tasmai bhuktavate prītyā
rāmaḥ parama-dharma-vit
makha-vāsair gandha-mālyaiḥ
parāṁ prītiṁ vyadhāt punaḥ
10.38.41
papraccha sat-kṛtaṁ nandaḥ
kathaṁ stha niranugrahe
kaṁse jīvati dāśārha
sauna-pālā ivāvayaḥ
10.38.42
yo ’vadhīt sva-svasus tokān
krośantyā asu-tṛp khalaḥ
kiṁ nu svit tat-prajānāṁ vaḥ
kuśalaṁ vimṛśāmahe
10.38.43
itthaṁ sūnṛtayā vācā
nandena su-sabhājitaḥ
akrūraḥ paripṛṣṭena
jahāv adhva-pariśramam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library