Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 38 - Akrūra’s Arrival in Vṛndāvana >>

    Index        Transliteration        Devanagari        Description    
10.38.1śrī-śuka uvāca akrūro ’pi ca tāṁ rātriṁ madhu-puryāṁ mahā-matiḥ uṣitvā ratham āsthāya prayayau nanda-gokulam
10.38.2gacchan pathi mahā-bhāgo bhagavaty ambujekṣaṇe bhaktiṁ parām upagata evam etad acintayat
10.38.3kiṁ mayācaritaṁ bhadraṁ kiṁ taptaṁ paramaṁ tapaḥ kiṁ vāthāpy arhate dattaṁ yad drakṣyāmy adya keśavam
10.38.4mamaitad durlabhaṁ manya uttamaḥ-śloka-darśanam viṣayātmano yathā brahma- kīrtanaṁ śūdra-janmanaḥ
10.38.5maivaṁ mamādhamasyāpi syād evācyuta-darśanam hriyamāṇaḥ kala-nadyā kvacit tarati kaścana
10.38.6mamādyāmaṅgalaṁ naṣṭaṁ phalavāṁś caiva me bhavaḥ yan namasye bhagavato yogi-dhyeyānghri-paṅkajam
10.38.7kaṁso batādyākṛta me ’ty-anugrahaṁ drakṣye ’ṅghri-padmaṁ prahito ’munā hareḥ kṛtāvatārasya duratyayaṁ tamaḥ pūrve ’taran yan-nakha-maṇḍala-tviṣā
10.38.8yad arcitaṁ brahma-bhavādibhiḥ suraiḥ śriyā ca devyā munibhiḥ sa-sātvataiḥ go-cāraṇāyānucaraiś carad vane yad gopikānāṁ kuca-kuṅkumāṅkitam
10.38.9drakṣyāmi nūnaṁ su-kapola-nāsikaṁ smitāvalokāruṇa-kañja-locanam mukhaṁ mukundasya guḍālakāvṛtaṁ pradakṣiṇaṁ me pracaranti vai mṛgāḥ
10.38.10apy adya viṣṇor manujatvam īyuṣo bhārāvatārāya bhuvo nijecchayā lāvaṇya-dhāmno bhavitopalambhanaṁ mahyaṁ na na syāt phalam añjasā dṛśaḥ
10.38.11ya īkṣitāhaṁ-rahito ’py asat-satoḥ sva-tejasāpāsta-tamo-bhidā-bhramaḥ sva-māyayātman racitais tad-īkṣayā prāṇākṣa-dhībhiḥ sadaneṣv abhīyate
10.38.12yasyākhilāmīva-habhiḥ su-maṅgalaiḥ vāco vimiśrā guṇa-karma-janmabhiḥ prāṇanti śumbhanti punanti vai jagat yās tad-viraktāḥ śava-śobhanā matāḥ
10.38.13sa cāvatīrṇaḥ kila sātvatānvaye sva-setu-pālāmara-varya-śarma-kṛt yaśo vitanvan vraja āsta īśvaro gāyanti devā yad aśeṣa-maṅgalam
10.38.14taṁ tv adya nūnaṁ mahatāṁ gatiṁ guruṁ trailokya-kāntaṁ dṛśiman-mahotsavam rūpaṁ dadhānaṁ śriya īpsitāspadaṁ drakṣye mamāsann uṣasaḥ su-darśanāḥ
10.38.15athāvarūḍhaḥ sapadīśayo rathāt pradhāna-puṁsoś caraṇaṁ sva-labdhaye dhiyā dhṛtaṁ yogibhir apy ahaṁ dhruvaṁ namasya ābhyāṁ ca sakhīn vanaukasaḥ
10.38.16apy aṅghri-mūle patitasya me vibhuḥ śirasy adhāsyan nija-hasta-paṅkajam dattābhayaṁ kāla-bhujāṅga-raṁhasā prodvejitānāṁ śaraṇaiṣiṇāṁ ṇṛnām
10.38.17samarhaṇaṁ yatra nidhāya kauśikas tathā baliś cāpa jagat-trayendratām yad vā vihāre vraja-yoṣitāṁ śramaṁ sparśena saugandhika-gandhy apānudat
10.38.18na mayy upaiṣyaty ari-buddhim acyutaḥ kaṁsasya dūtaḥ prahito ’pi viśva-dṛk yo ’ntar bahiś cetasa etad īhitaṁ kṣetra-jña īkṣaty amalena cakṣuṣā
10.38.19apy aṅghri-mūle ’vahitaṁ kṛtāñjaliṁ mām īkṣitā sa-smitam ārdrayā dṛśā sapady apadhvasta-samasta-kilbiṣo voḍhā mudaṁ vīta-viśaṅka ūrjitām
10.38.20suhṛttamaṁ jñātim ananya-daivataṁ dorbhyāṁ bṛhadbhyāṁ parirapsyate ’tha mām ātmā hi tīrthī-kriyate tadaiva me bandhaś ca karmātmaka ucchvasity ataḥ
10.38.21labdhvāṅga-saṅgam praṇatam kṛtāñjaliṁ māṁ vakṣyate ’krūra tatety uruśravāḥ tadā vayaṁ janma-bhṛto mahīyasā naivādṛto yo dhig amuṣya janma tat
10.38.22na tasya kaścid dayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā tathāpi bhaktān bhajate yathā tathā sura-drumo yadvad upāśrito ’rtha-daḥ
10.38.23kiṁ cāgrajo māvanataṁ yadūttamaḥ smayan pariṣvajya gṛhītam añjalau gṛhaṁ praveṣyāpta-samasta-satkṛtaṁ samprakṣyate kaṁsa-kṛtaṁ sva-bandhuṣu
10.38.24śrī-śuka uvāca iti sañcintayan kṛṣṇaṁ śvaphalka-tanayo ’dhvani rathena gokulaṁ prāptaḥ sūryaś cāsta-giriṁ nṛpa
10.38.25padāni tasyākhila-loka-pāla- kirīṭa-juṣṭāmala-pāda-reṇoḥ dadarśa goṣṭhe kṣiti-kautukāni vilakṣitāny abja-yavāṅkuśādyaiḥ
10.38.26tad-darśanāhlāda-vivṛddha-sambhramaḥ premṇordhva-romāśru-kalākulekṣaṇaḥ rathād avaskandya sa teṣv aceṣṭata prabhor amūny aṅghri-rajāṁsy aho iti
10.38.27dehaṁ-bhṛtām iyān artho hitvā dambhaṁ bhiyaṁ śucam sandeśād yo harer liṅga- darśana-śravaṇādibhiḥ
10.38.28-33dadarśa kṛṣṇaṁ rāmaṁ ca vraje go-dohanaṁ gatau pīta-nīlāmbara-dharau śarad-amburahekṣaṇau kiśorau śyāmala-śvetau śrī-niketau bṛhad-bhujau su-mukhau sundara-varau bala-dvirada-vikramau dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir vrajam śobhayantau mahātmānau sānukrośa-smitekṣaṇau udāra-rucira-krīḍau sragviṇau vana-mālinau puṇya-gandhānuliptāṅgau snātau viraja-vāsasau pradhāna-puruṣāv ādyau jagad-dhetū jagat-patī avatīrṇau jagaty-arthe svāṁśena bala-keśavau diśo vitimirā rājan kurvāṇau prabhayā svayā yathā mārakataḥ śailo raupyaś ca kanakācitau
10.38.34rathāt tūrṇam avaplutya so ’krūraḥ sneha-vihvalaḥ papāta caraṇopānte daṇḍa-vad rāma-kṛṣṇayoḥ
10.38.35bhagavad-darśanāhlāda- bāṣpa-paryākulekṣaṇaḥ pulakacitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa
10.38.36bhagavāṁs tam abhipretya rathāṅgāṅkita-pāṇinā parirebhe ’bhyupākṛṣya prītaḥ praṇata-vatsalaḥ
10.38.37-38saṅkarṣaṇaś ca praṇatam upaguhya mahā-manāḥ gṛhītvā pāṇinā pāṇī anayat sānujo gṛham pṛṣṭvātha sv-āgataṁ tasmai nivedya ca varāsanam prakṣālya vidhi-vat pādau madhu-parkārhaṇam āharat
10.38.39nivedya gāṁ cātithaye saṁvāhya śrāntam āḍṛtaḥ annaṁ bahu-guṇaṁ medhyaṁ śraddhayopāharad vibhuḥ
10.38.40tasmai bhuktavate prītyā rāmaḥ parama-dharma-vit makha-vāsair gandha-mālyaiḥ parāṁ prītiṁ vyadhāt punaḥ
10.38.41papraccha sat-kṛtaṁ nandaḥ kathaṁ stha niranugrahe kaṁse jīvati dāśārha sauna-pālā ivāvayaḥ
10.38.42yo ’vadhīt sva-svasus tokān krośantyā asu-tṛp khalaḥ kiṁ nu svit tat-prajānāṁ vaḥ kuśalaṁ vimṛśāmahe
10.38.43itthaṁ sūnṛtayā vācā nandena su-sabhājitaḥ akrūraḥ paripṛṣṭena jahāv adhva-pariśramam
Donate to Bhaktivedanta Library