Śrīmad-Bhāgavatam

<< Canto 10, The Summum Bonum >>
<< 36 - The Slaying of Ariṣṭā, the Bull Demon >>

<< VERSE 20 >>

pratiyāte tu devarṣau
kaṁsa ābhāṣya keśinam
preṣayām āsa hanyetāṁ
bhavatā rāma-keśavau

WORD BY WORD



TRANSLATION

After Nārada left, King Kaṁsa summoned Keśī and ordered him, “Go kill Rāma and Kṛṣṇa.”

PURPORT

Before having Kṛṣṇa and Balarāma brought to Mathurā, Kaṁsa tried sending one more demon to Vṛndāvana.

Donate to Bhaktivedanta Library