Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
33 - The Rāsa Dance
>>
Index
Transliteration
Devanagari
Description
10.33.1
śrī-śuka uvāca
itthaṁ bhagavato gopyaḥ
śrutvā vācaḥ su-peśalāḥ
jahur viraha-jaṁ tāpaṁ
tad-aṅgopacitāśiṣaḥ
10.33.2
tatrārabhata govindo
rāsa-krīḍām anuvrataiḥ
strī-ratnair anvitaḥ prītair
anyonyābaddha-bāhubhiḥ
10.33.3
rāsotsavaḥ sampravṛtto
gopī-maṇḍala-maṇḍitaḥ
yogeśvareṇa kṛṣṇena
tāsāṁ madhye dvayor dvayoḥ
praviṣṭena gṛhītānāṁ
kaṇṭhe sva-nikaṭaṁ striyaḥ
yaṁ manyeran nabhas tāvad
vimāna-śata-saṅkulam
divaukasāṁ sa-dārāṇām
autsukyāpahṛtātmanām
10.33.4
tato dundubhayo nedur
nipetuḥ puṣpa-vṛṣṭayaḥ
jagur gandharva-patayaḥ
sa-strīkās tad-yaśo ’malam
10.33.5
valayānāṁ nūpurāṇāṁ
kiṅkiṇīnāṁ ca yoṣitām
sa-priyāṇām abhūc chabdas
tumulo rāsa-maṇḍale
10.33.6
tatrātiśuśubhe tābhir
bhagavān devakī-sutaḥ
madhye maṇīnāṁ haimānāṁ
mahā-marakato yathā
10.33.7
pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsair
bhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥ
svidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvo
gāyantyas taṁ taḍita iva tā megha-cakre virejuḥ
10.33.8
uccair jagur nṛtyamānā
rakta-kaṇṭhyo rati-priyāḥ
kṛṣṇābhimarśa-muditā
yad-gītenedam āvṛtam
10.33.9
kācit samaṁ mukundena
svara-jātīr amiśritāḥ
unninye pūjitā tena
prīyatā sādhu sādhv iti
tad eva dhruvam unninye
tasyai mānaṁ ca bahv adāt
10.33.10
kācid rāsa-pariśrāntā
pārśva-sthasya gadā-bhṛtaḥ
jagrāha bāhunā skandhaṁ
ślathad-valaya-mallikā
10.33.11
tatraikāṁsa-gataṁ bāhuṁ
kṛṣṇasyotpala-saurabham
candanāliptam āghrāya
hṛṣṭa-romā cucumba ha
10.33.12
kasyāścin nāṭya-vikṣipta
kuṇḍala-tviṣa-maṇḍitam
gaṇḍaṁ gaṇḍe sandadhatyāḥ
prādāt tāmbūla-carvitam
10.33.13
nṛtyatī gāyatī kācit
kūjan nūpura-mekhalā
pārśva-sthācyuta-hastābjaṁ
śrāntādhāt stanayoḥ śivam
10.33.14
gopyo labdhvācyutaṁ kāntaṁ
śriya ekānta-vallabham
gṛhīta-kaṇṭhyas tad-dorbhyāṁ
gāyantyas tam vijahrire
10.33.15
karṇotpalālaka-viṭaṅka-kapola-gharma-
vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥ
gopyaḥ samaṁ bhagavatā nanṛtuḥ sva-keśa-
srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām
10.33.16
evaṁ pariṣvaṅga-karābhimarśa-
snigdhekṣaṇoddāma-vilāsa-hāsaiḥ
reme rameśo vraja-sundarībhir
yathārbhakaḥ sva-pratibimba-vibhramaḥ
10.33.17
tad-aṅga-saṅga-pramudākulendriyāḥ
keśān dukūlaṁ kuca-paṭṭikāṁ vā
nāñjaḥ prativyoḍhum alaṁ vraja-striyo
visrasta-mālābharaṇāḥ kurūdvaha
10.33.18
kṛṣṇa-vikrīḍitaṁ vīkṣya
mumuhuḥ khe-cara-striyaḥ
kāmārditāḥ śaśāṅkaś ca
sa-gaṇo vismito ’bhavat
10.33.19
kṛtvā tāvantam ātmānaṁ
yāvatīr gopa-yoṣitaḥ
reme sa bhagavāṁs tābhir
ātmārāmo ’pi līlayā
10.33.20
tāsāṁ rati-vihāreṇa
śrāntānāṁ vadanāni saḥ
prāmṛjat karuṇaḥ premṇā
śantamenāṅga pāṇinā
10.33.21
gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ-
gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇena
mānaṁ dadhatya ṛṣabhasya jaguḥ kṛtāni
puṇyāni tat-kara-ruha-sparśa-pramodāḥ
10.33.22
tābhir yutaḥ śramam apohitum aṅga-saṅga-
ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ
gandharva-pālibhir anudruta āviśad vāḥ
śrānto gajībhir ibha-rāḍ iva bhinna-setuḥ
10.33.23
so ’mbhasy alaṁ yuvatibhiḥ pariṣicyamānaḥ
premṇekṣitaḥ prahasatībhir itas tato ’ṅga
vaimānikaiḥ kusuma-varṣibhir īdyamāno
reme svayaṁ sva-ratir atra gajendra-līlaḥ
10.33.24
tataś ca kṛṣṇopavane jala-sthala
prasūna-gandhānila-juṣṭa-dik-taṭe
cacāra bhṛṅga-pramadā-gaṇāvṛto
yathā mada-cyud dviradaḥ kareṇubhiḥ
10.33.25
evaṁ śaśāṅkāṁśu-virājitā niśāḥ
sa satya-kāmo ’nuratābalā-gaṇaḥ
siṣeva ātmany avaruddha-saurataḥ
sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ
10.33.26-27
śrī-parīkṣid uvāca
saṁsthāpanāya dharmasya
praśamāyetarasya ca
avatīrṇo hi bhagavān
aṁśena jagad-īśvaraḥ
sa kathaṁ dharma-setūnāṁ
vaktā kartābhirakṣitā
pratīpam ācarad brahman
para-dārābhimarśanam
10.33.28
āpta-kāmo yadu-patiḥ
kṛtavān vai jugupsitam
kim-abhiprāya etan naḥ
śaṁśayaṁ chindhi su-vrata
10.33.29
śrī-śuka uvāca
dharma-vyatikramo dṛṣṭa
īśvarāṇāṁ ca sāhasam
tejīyasāṁ na doṣāya
vahneḥ sarva-bhujo yathā
10.33.30
naitat samācarej jātu
manasāpi hy anīśvaraḥ
vinaśyaty ācaran mauḍhyād
yathārudro ’bdhi-jaṁ viṣam
10.33.31
īśvarāṇāṁ vacaḥ satyaṁ
tathaivācaritaṁ kvacit
teṣāṁ yat sva-vaco-yuktaṁ
buddhimāṁs tat samācaret
10.33.32
kuśalācaritenaiṣām
iha svārtho na vidyate
viparyayeṇa vānartho
nirahaṅkāriṇāṁ prabho
10.33.33
kim utākhila-sattvānāṁ
tiryaṅ-martya-divaukasām
īśituś ceśitavyānāṁ
kuśalākuśalānvayaḥ
10.33.34
yat-pāda-paṅkaja-parāga-niṣeva-tṛptā
yoga-prabhāva-vidhutākhila-karma-bandhāḥ
svairaṁ caranti munayo ’pi na nahyamānās
tasyecchayātta-vapuṣaḥ kuta eva bandhaḥ
10.33.35
gopīnāṁ tat-patīnāṁ ca
sarveṣām eva dehinām
yo ’ntaś carati so ’dhyakṣaḥ
krīḍaneneha deha-bhāk
10.33.36
anugrahāya bhaktānāṁ
mānuṣaṁ deham āsthitaḥ
bhajate tādṛśīḥ krīḍa
yāḥ śrutvā tat-paro bhavet
10.33.37
nāsūyan khalu kṛṣṇāya
mohitās tasya māyayā
manyamānāḥ sva-pārśva-sthān
svān svān dārān vrajaukasaḥ
10.33.38
brahma-rātra upāvṛtte
vāsudevānumoditāḥ
anicchantyo yayur gopyaḥ
sva-gṛhān bhagavat-priyāḥ
10.33.39
vikrīḍitaṁ vraja-vadhūbhir idaṁ ca viṣṇoḥ
śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library