Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 32 - The Reunion >>

    Index        Transliteration        Devanagari        Description    
10.32.1śrī-śuka uvāca iti gopyaḥ pragāyantyaḥ pralapantyaś ca citradhā ruruduḥ su-svaraṁ rājan kṛṣṇa-darśana-lālasāḥ
10.32.2tāsām āvirabhūc chauriḥ smayamāna-mukhāmbujaḥ pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ
10.32.3taṁ vilokyāgataṁ preṣṭhaṁ prīty-utphulla-dṛśo ’balāḥ uttasthur yugapat sarvās tanvaḥ prāṇam ivāgatam
10.32.4kācit karāmbujaṁ śaurer jagṛhe ’ñjalinā mudā kācid dadhāra tad-bāhum aṁse candana-bhūṣitam
10.32.5kācid añjalināgṛhṇāt tanvī tāmbūla-carvitam ekā tad-aṅghri-kamalaṁ santaptā stanayor adhāt
10.32.6ekā bhru-kuṭim ābadhya prema-saṁrambha-vihvalā ghnantīvaikṣat kaṭākṣepaiḥ sandaṣṭa-daśana-cchadā
10.32.7aparānimiṣad-dṛgbhyāṁ juṣāṇā tan-mukhāmbujam āpītam api nātṛpyat santas tac-caraṇaṁ yathā
10.32.8taṁ kācin netra-randhreṇa hṛdi kṛtvā nimīlya ca pulakāṅgy upaguhyāste yogīvānanda-samplutā
10.32.9sarvās tāḥ keśavāloka- paramotsava-nirvṛtāḥ jahur viraha-jaṁ tāpaṁ prājñaṁ prāpya yathā janāḥ
10.32.10tābhir vidhūta-śokābhir bhagavān acyuto vṛtaḥ vyarocatādhikaṁ tāta puruṣaḥ śaktibhir yathā
10.32.11-12tāḥ samādāya kālindyā nirviśya pulinaṁ vibhuḥ vikasat-kunda-mandāra surabhy-anila-ṣaṭpadam śarac-candrāṁśu-sandoha- dhvasta-doṣā-tamaḥ śivam kṛṣṇāyā hasta-taralā cita-komala-vālukam
10.32.13tad-darśanāhlāda-vidhūta-hṛd-rujo manorathāntaṁ śrutayo yathā yayuḥ svair uttarīyaiḥ kuca-kuṅkumāṅkitair acīkḷpann āsanam ātma-bandhave
10.32.14tatropaviṣṭo bhagavān sa īśvaro yogeśvarāntar-hṛdi kalpitāsanaḥ cakāsa gopī-pariṣad-gato ’rcitas trailokya-lakṣmy-eka-padaṁ vapur dadhat
10.32.15sabhājayitvā tam anaṅga-dīpanaṁ sahāsa-līlekṣaṇa-vibhrama-bhruvā saṁsparśanenāṅka-kṛtāṅghri-hastayoḥ saṁstutya īṣat kupitā babhāṣire
10.32.16śrī-gopya ūcuḥ bhajato ’nubhajanty eka eka etad-viparyayam nobhayāṁś ca bhajanty eka etan no brūhi sādhu bhoḥ
10.32.17śrī-bhagavān uvāca mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te na tatra sauhṛdaṁ dharmaḥ svārthārthaṁ tad dhi nānyathā
10.32.18bhajanty abhajato ye vai karuṇāḥ pitarau yathā dharmo nirapavādo ’tra sauhṛdaṁ ca su-madhyamāḥ
10.32.19bhajato ’pi na vai kecid bhajanty abhajataḥ kutaḥ ātmārāmā hy āpta-kāmā akṛta-jñā guru-druhaḥ
10.32.20nāhaṁ tu sakhyo bhajato ’pi jantūn bhajāmy amīṣām anuvṛtti-vṛttaye yathādhano labdha-dhane vinaṣṭe tac-cintayānyan nibhṛto na veda
10.32.21evaṁ mad-arthojjhita-loka-veda svānām hi vo mayy anuvṛttaye ’balāḥ mayāparokṣaṁ bhajatā tirohitaṁ māsūyituṁ mārhatha tat priyaṁ priyāḥ
10.32.22na pāraye ’haṁ niravadya-saṁyujāṁ sva-sādhu-kṛtyaṁ vibudhāyuṣāpi vaḥ yā mābhajan durjara-geha-śṛṅkhalāḥ saṁvṛścya tad vaḥ pratiyātu sādhunā
Donate to Bhaktivedanta Library