Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 31 - The Gopīs’ Songs of Separation >>

    Index        Transliteration        Devanagari        Description    
10.31.1gopya ūcuḥ jayati te ’dhikaṁ janmanā vrajaḥ śrayata indirā śaśvad atra hi dayita dṛśyatāṁ dikṣu tāvakās tvayi dhṛtāsavas tvāṁ vicinvate
10.31.2śarad-udāśaye sādhu-jāta-sat- sarasijodara-śrī-muṣā dṛśā surata-nātha te ’śulka-dāsikā vara-da nighnato neha kiṁ vadhaḥ
10.31.3viṣa-jalāpyayād vyāla-rākṣasād varṣa-mārutād vaidyutānalāt vṛṣa-mayātmajād viśvato bhayād ṛṣabha te vayaṁ rakṣitā muhuḥ
10.31.4na khalu gopīkā-nandano bhavān akhila-dehinām antarātma-dṛk vikhanasārthito viśva-guptaye sakha udeyivān sātvatāṁ kule
10.31.5viracitābhayaṁ vṛṣṇi-dhūrya te caraṇam īyuṣāṁ saṁsṛter bhayāt kara-saroruhaṁ kānta kāma-daṁ śirasi dhehi naḥ śrī-kara-graham
10.31.6vraja-janārti-han vīra yoṣitāṁ nija-jana-smaya-dhvaṁsana-smita bhaja sakhe bhavat-kiṅkarīḥ sma no jalaruhānanaṁ cāru darśaya
10.31.7praṇata-dehināṁ pāpa-karṣaṇaṁ tṛṇa-carānugaṁ śrī-niketanam phaṇi-phaṇārpitaṁ te padāmbujaṁ kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam
10.31.8madhurayā girā valgu-vākyayā budha-manojñayā puṣkarekṣaṇa vidhi-karīr imā vīra muhyatīr adhara-sīdhunāpyāyayasva naḥ
10.31.9tava kathāmṛtaṁ tapta-jīvanaṁ kavibhir īḍitaṁ kalmaṣāpaham śravaṇa-maṅgalaṁ śrīmad ātataṁ bhuvi gṛṇanti ye bhūri-dā janāḥ
10.31.10prahasitaṁ priya-prema-vīkṣaṇaṁ viharaṇaṁ ca te dhyāna-maṅgalam rahasi saṁvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi
10.31.11calasi yad vrajāc cārayan paśūn nalina-sundaraṁ nātha te padam śila-tṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṁ manaḥ kānta gacchati
10.31.12dina-parikṣaye nīla-kuntalair vanaruhānanaṁ bibhrad āvṛtam ghana-rajasvalaṁ darśayan muhur manasi naḥ smaraṁ vīra yacchasi
10.31.13praṇata-kāma-daṁ padmajārcitaṁ dharaṇi-maṇḍanaṁ dhyeyam āpadi caraṇa-paṅkajaṁ śantamaṁ ca te ramaṇa naḥ staneṣv arpayādhi-han
10.31.14surata-vardhanaṁ śoka-nāśanaṁ svarita-veṇunā suṣṭhu cumbitam itara-rāga-vismāraṇaṁ nṛṇāṁ vitara vīra nas te ’dharāmṛtam
10.31.15aṭati yad bhavān ahni kānanaṁ truṭi yugāyate tvām apaśyatām kuṭila-kuntalaṁ śrī-mukhaṁ ca te jaḍa udīkṣatāṁ pakṣma-kṛd dṛśām
10.31.16pati-sutānvaya-bhrātṛ-bāndhavān ativilaṅghya te ’nty acyutāgatāḥ gati-vidas tavodgīta-mohitāḥ kitava yoṣitaḥ kas tyajen niśi
10.31.17rahasi saṁvidaṁ hṛc-chayodayaṁ prahasitānanaṁ prema-vīkṣaṇam bṛhad-uraḥ śriyo vīkṣya dhāma te muhur ati-spṛhā muhyate manaḥ
10.31.18vraja-vanaukasāṁ vyaktir aṅga te vṛjina-hantry alaṁ viśva-maṅgalam tyaja manāk ca nas tvat-spṛhātmanāṁ sva-jana-hṛd-rujāṁ yan niṣūdanam
10.31.19yat te sujāta-caraṇāmburuhaṁ staneṣu bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu tenāṭavīm aṭasi tad vyathate na kiṁ svit kūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ
Donate to Bhaktivedanta Library