Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
30 - The Gopīs Search for Kṛṣṇa
>>
Index
Transliteration
Devanagari
Description
10.30.1
śrī-śuka uvāca
antarhite bhagavati
sahasaiva vrajāṅganāḥ
atapyaṁs tam acakṣāṇāḥ
kariṇya iva yūthapam
10.30.2
gatyānurāga-smita-vibhramekṣitair
mano-ramālāpa-vihāra-vibhramaiḥ
ākṣipta-cittāḥ pramadā ramā-pates
tās tā viceṣṭā jagṛhus tad-ātmikāḥ
10.30.3
gati-smita-prekṣaṇa-bhāṣaṇādiṣu
priyāḥ priyasya pratirūḍha-mūrtayaḥ
asāv ahaṁ tv ity abalās tad-ātmikā
nyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ
10.30.4
gāyantya uccair amum eva saṁhatā
vicikyur unmattaka-vad vanād vanam
papracchur ākāśa-vad antaraṁ bahir
bhūteṣu santaṁ puruṣaṁ vanaspatīn
10.30.5
dṛṣṭo vaḥ kaccid aśvattha
plakṣa nyagrodha no manaḥ
nanda-sūnur gato hṛtvā
prema-hāsāvalokanaiḥ
10.30.6
kaccit kurabakāśoka-
nāga-punnāga-campakāḥ
rāmānujo māninīnām
ito darpa-hara-smitaḥ
10.30.7
kaccit tulasi kalyāṇi
govinda-caraṇa-priye
saha tvāli-kulair bibhrad
dṛṣṭas te ’ti-priyo ’cyutaḥ
10.30.8
mālaty adarśi vaḥ kaccin
mallike jāti-yūthike
prītiṁ vo janayan yātaḥ
kara-sparśena mādhavaḥ
10.30.9
cūta-priyāla-panasāsana-kovidāra
jambv-arka-bilva-bakulāmra-kadamba-nīpāḥ
ye ’nye parārtha-bhavakā yamunopakūlāḥ
śaṁsantu kṛṣṇa-padavīṁ rahitātmanāṁ naḥ
10.30.10
kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri-
sparśotsavotpulakitāṅga-nahair vibhāsi
apy aṅghri-sambhava urukrama-vikramād vā
āho varāha-vapuṣaḥ parirambhaṇena
10.30.11
apy eṇa-patny upagataḥ priyayeha gātrais
tanvan dṛśāṁ sakhi su-nirvṛtim acyuto vaḥ
kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ
kunda-srajaḥ kula-pater iha vāti gandhaḥ
10.30.12
bāhuṁ priyāṁsa upadhāya gṛhīta-padmo
rāmānujas tulasikāli-kulair madāndhaiḥ
anvīyamāna iha vas taravaḥ praṇāmaṁ
kiṁ vābhinandati caran praṇayāvalokaiḥ
10.30.13
pṛcchatemā latā bāhūn
apy āśliṣṭā vanaspateḥ
nūnaṁ tat-karaja-spṛṣṭā
bibhraty utpulakāny aho
10.30.14
ity unmatta-vaco gopyaḥ
kṛṣṇānveṣaṇa-kātarāḥ
līlā bhagavatas tās tā
hy anucakrus tad-ātmikāḥ
10.30.15
kasyācit pūtanāyantyāḥ
kṛṣṇāyanty apibat stanam
tokayitvā rudaty anyā
padāhan śakaṭāyatīm
10.30.16
daityāyitvā jahārānyām
eko kṛṣṇārbha-bhāvanām
riṅgayām āsa kāpy aṅghrī
karṣantī ghoṣa-niḥsvanaiḥ
10.30.17
kṛṣṇa-rāmāyite dve tu
gopāyantyaś ca kāścana
vatsāyatīṁ hanti cānyā
tatraikā tu bakāyatīm
10.30.18
āhūya dūra-gā yadvat
kṛṣṇas tam anuvartatīm
veṇuṁ kvaṇantīṁ krīḍantīm
anyāḥ śaṁsanti sādhv iti
10.30.19
kasyāñcit sva-bhujaṁ nyasya
calanty āhāparā nanu
kṛṣṇo ’haṁ paśyata gatiṁ
lalitām iti tan-manāḥ
10.30.20
mā bhaiṣṭa vāta-varṣābhyāṁ
tat-trāṇaṁ vihitaṁ maya
ity uktvaikena hastena
yatanty unnidadhe ’mbaram
10.30.21
āruhyaikā padākramya
śirasy āhāparāṁ nṛpa
duṣṭāhe gaccha jāto ’haṁ
khalānām nanu daṇḍa-kṛt
10.30.22
tatraikovāca he gopā
dāvāgniṁ paśyatolbaṇam
cakṣūṁṣy āśv apidadhvaṁ vo
vidhāsye kṣemam añjasā
10.30.23
baddhānyayā srajā kācit
tanvī tatra ulūkhale
badhnāmi bhāṇḍa-bhettāraṁ
haiyaṅgava-muṣaṁ tv iti
bhītā su-dṛk pidhāyāsyaṁ
bheje bhīti-viḍambanam
10.30.24
evaṁ kṛṣṇaṁ pṛcchamānā
vrṇdāvana-latās tarūn
vyacakṣata vanoddeśe
padāni paramātmanaḥ
10.30.25
padāni vyaktam etāni
nanda-sūnor mahātmanaḥ
lakṣyante hi dhvajāmbhoja-
vajrāṅkuśa-yavādibhiḥ
10.30.26
tais taiḥ padais tat-padavīm
anvicchantyo ’grato ’balāḥ
vadhvāḥ padaiḥ su-pṛktāni
vilokyārtāḥ samabruvan
10.30.27
kasyāḥ padāni caitāni
yātāyā nanda-sūnunā
aṁsa-nyasta-prakoṣṭhāyāḥ
kareṇoḥ kariṇā yathā
10.30.28
anayārādhito nūnaṁ
bhagavān harir īśvaraḥ
yan no vihāya govindaḥ
prīto yām anayad rahaḥ
10.30.29
dhanyā aho amī ālyo
govindāṅghry-abja-reṇavaḥ
yān brahmeśau ramā devī
dadhur mūrdhny agha-nuttaye
10.30.30
tasyā amūni naḥ kṣobhaṁ
kurvanty uccaiḥ padāni yat
yaikāpahṛtya gopīnām
raho bhunkte ’cyutādharam
na lakṣyante padāny atra
tasyā nūnaṁ tṛṇāṅkuraiḥ
khidyat-sujātāṅghri-talām
unninye preyasīṁ priyaḥ
10.30.31
imāny adhika-magnāni
padāni vahato vadhūm
gopyaḥ paśyata kṛṣṇasya
bhārākrāntasya kāminaḥ
atrāvaropitā kāntā
puṣpa-hetor mahātmanā
10.30.32
atra prasūnāvacayaḥ
priyārthe preyasā kṛtaḥ
prapadākramaṇa ete
paśyatāsakale pade
10.30.33
keśa-prasādhanaṁ tv atra
kāminyāḥ kāminā kṛtam
tāni cūḍayatā kāntām
upaviṣṭam iha dhruvam
10.30.34
reme tayā cātma-rata
ātmārāmo ’py akhaṇḍitaḥ
kāmināṁ darśayan dainyaṁ
strīṇāṁ caiva durātmatām
10.30.35-36
ity evaṁ darśayantyas tāś
cerur gopyo vicetasaḥ
yāṁ gopīm anayat kṛṣṇo
vihāyānyāḥ striyo vane
sā ca mene tadātmānaṁ
variṣṭhaṁ sarva-yoṣitām
hitvā gopīḥ kāma-yānā
mām asau bhajate priyaḥ
10.30.37
tato gatvā vanoddeśaṁ
dṛptā keśavam abravīt
na pāraye ’haṁ calituṁ
naya māṁ yatra te manaḥ
10.30.38
evam uktaḥ priyām āha
skandha āruhyatām iti
tataś cāntardadhe kṛṣṇaḥ
sā vadhūr anvatapyata
10.30.39
hā nātha ramaṇa preṣṭha
kvāsi kvāsi mahā-bhuja
dāsyās te kṛpaṇāyā me
sakhe darśaya sannidhim
10.30.40
śrī-śuka uvāca
anvicchantyo bhagavato
mārgaṁ gopyo ’vidūritaḥ
dadṛśuḥ priya-viśleṣān
mohitāṁ duḥkhitāṁ sakhīm
10.30.41
tayā kathitam ākarṇya
māna-prāptiṁ ca mādhavāt
avamānaṁ ca daurātmyād
vismayaṁ paramaṁ yayuḥ
10.30.42
tato ’viśan vanaṁ candra
jyotsnā yāvad vibhāvyate
tamaḥ praviṣṭam ālakṣya
tato nivavṛtuḥ striyaḥ
10.30.43
tan-manaskās tad-alāpās
tad-viceṣṭās tad-ātmikāḥ
tad-guṇān eva gāyantyo
nātmagārāṇi sasmaruḥ
10.30.44
punaḥ pulinam āgatya
kālindyāḥ kṛṣṇa-bhāvanāḥ
samavetā jaguḥ kṛṣṇaṁ
tad-āgamana-kāṅkṣitāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library