|
10.3.1-5 | | śrī-śuka uvāca atha sarva-guṇopetaḥ kālaḥ parama-śobhanaḥ yarhy evājana-janmarkṣaṁ śāntarkṣa-graha-tārakam diśaḥ prasedur gaganaṁ nirmaloḍu-gaṇodayam mahī maṅgala-bhūyiṣṭha- pura-grāma-vrajākarā nadyaḥ prasanna-salilā hradā jalaruha-śriyaḥ dvijāli-kula-sannāda- stavakā vana-rājayaḥ vavau vāyuḥ sukha-sparśaḥ puṇya-gandhavahaḥ śuciḥ agnayaś ca dvijātīnāṁ śāntās tatra samindhata manāṁsy āsan prasannāni sādhūnām asura-druhām jāyamāne ’jane tasmin nedur dundubhayaḥ samam |
10.3.6 | | jaguḥ kinnara-gandharvās tuṣṭuvuḥ siddha-cāraṇāḥ vidyādharyaś ca nanṛtur apsarobhiḥ samaṁ mudā |
10.3.7-8 | | mumucur munayo devāḥ sumanāṁsi mudānvitāḥ mandaṁ mandaṁ jaladharā jagarjur anusāgaram niśīthe tama-udbhūte jāyamāne janārdane devakyāṁ deva-rūpiṇyāṁ viṣṇuḥ sarva-guhā-śayaḥ āvirāsīd yathā prācyāṁ diśīndur iva puṣkalaḥ |
10.3.9-10 | | tam adbhutaṁ bālakam ambujekṣaṇaṁ catur-bhujaṁ śaṅkha-gadādy-udāyudham śrīvatsa-lakṣmaṁ gala-śobhi-kaustubhaṁ pītāmbaraṁ sāndra-payoda-saubhagam mahārha-vaidūrya-kirīṭa-kuṇḍala- tviṣā pariṣvakta-sahasra-kuntalam uddāma-kāñcy-aṅgada-kaṅkaṇādibhir virocamānaṁ vasudeva aikṣata |
10.3.11 | | sa vismayotphulla-vilocano hariṁ sutaṁ vilokyānakadundubhis tadā kṛṣṇāvatārotsava-sambhramo ’spṛśan mudā dvijebhyo ’yutam āpluto gavām |
10.3.12 | | athainam astaud avadhārya pūruṣaṁ paraṁ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥ sva-rociṣā bhārata sūtikā-gṛhaṁ virocayantaṁ gata-bhīḥ prabhāva-vit |
10.3.13 | | śrī-vasudeva uvāca vidito ’si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ kevalānubhavānanda- svarūpaḥ sarva-buddhi-dṛk |
10.3.14 | | sa eva svaprakṛtyedaṁ sṛṣṭvāgre tri-guṇātmakam tad anu tvaṁ hy apraviṣṭaḥ praviṣṭa iva bhāvyase |
10.3.15-17 | | yatheme ’vikṛtā bhāvās tathā te vikṛtaiḥ saha nānā-vīryāḥ pṛthag-bhūtā virājaṁ janayanti hi sannipatya samutpādya dṛśyante ’nugatā iva prāg eva vidyamānatvān na teṣām iha sambhavaḥ evaṁ bhavān buddhy-anumeya-lakṣaṇair grāhyair guṇaiḥ sann api tad-guṇāgrahaḥ anāvṛtatvād bahir antaraṁ na te sarvasya sarvātmana ātma-vastunaḥ |
10.3.18 | | ya ātmano dṛśya-guṇeṣu sann iti vyavasyate sva-vyatirekato ’budhaḥ vinānuvādaṁ na ca tan manīṣitaṁ samyag yatas tyaktam upādadat pumān |
10.3.19 | | tvatto ’sya janma-sthiti-saṁyamān vibho vadanty anīhād aguṇād avikriyāt tvayīśvare brahmaṇi no virudhyate tvad-āśrayatvād upacaryate guṇaiḥ |
10.3.20 | | sa tvaṁ tri-loka-sthitaye sva-māyayā bibharṣi śuklaṁ khalu varṇam ātmanaḥ sargāya raktaṁ rajasopabṛṁhitaṁ kṛṣṇaṁ ca varṇaṁ tamasā janātyaye |
10.3.21 | | tvam asya lokasya vibho rirakṣiṣur gṛhe ’vatīrṇo ’si mamākhileśvara rājanya-saṁjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ |
10.3.22 | | ayaṁ tv asabhyas tava janma nau gṛhe śrutvāgrajāṁs te nyavadhīt sureśvara sa te ’vatāraṁ puruṣaiḥ samarpitaṁ śrutvādhunaivābhisaraty udāyudhaḥ |
10.3.23 | | śrī-śuka uvāca athainam ātmajaṁ vīkṣya mahā-puruṣa-lakṣaṇam devakī tam upādhāvat kaṁsād bhītā suvismitā |
10.3.24 | | śrī-devaky uvāca rūpaṁ yat tat prāhur avyaktam ādyaṁ brahma jyotir nirguṇaṁ nirvikāram sattā-mātraṁ nirviśeṣaṁ nirīhaṁ sa tvaṁ sākṣād viṣṇur adhyātma-dīpaḥ |
10.3.25 | | naṣṭe loke dvi-parārdhāvasāne mahā-bhūteṣv ādi-bhūtaṁ gateṣu vyakte ’vyaktaṁ kāla-vegena yāte bhavān ekaḥ śiṣyate ’śeṣa-saṁjñaḥ |
10.3.26 | | yo ’yaṁ kālas tasya te ’vyakta-bandho ceṣṭām āhuś ceṣṭate yena viśvam nimeṣādir vatsarānto mahīyāṁs taṁ tveśānaṁ kṣema-dhāma prapadye |
10.3.27 | | martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṁ nādhyagacchat tvat pādābjaṁ prāpya yadṛcchayādya susthaḥ śete mṛtyur asmād apaiti |
10.3.28 | | sa tvaṁ ghorād ugrasenātmajān nas trāhi trastān bhṛtya-vitrāsa-hāsi rūpaṁ cedaṁ pauruṣaṁ dhyāna-dhiṣṇyaṁ mā pratyakṣaṁ māṁsa-dṛśāṁ kṛṣīṣṭhāḥ |
10.3.29 | | janma te mayy asau pāpo mā vidyān madhusūdana samudvije bhavad-dhetoḥ kaṁsād aham adhīra-dhīḥ |
10.3.30 | | upasaṁhara viśvātmann ado rūpam alaukikam śaṅkha-cakra-gadā-padma- śriyā juṣṭaṁ catur-bhujam |
10.3.31 | | viśvaṁ yad etat sva-tanau niśānte yathāvakāśaṁ puruṣaḥ paro bhavān bibharti so ’yaṁ mama garbhago ’bhūd aho nṛ-lokasya viḍambanaṁ hi tat |
10.3.32 | | śrī-bhagavān uvāca tvam eva pūrva-sarge ’bhūḥ pṛśniḥ svāyambhuve sati tadāyaṁ sutapā nāma prajāpatir akalmaṣaḥ |
10.3.33 | | yuvāṁ vai brahmaṇādiṣṭau prajā-sarge yadā tataḥ sanniyamyendriya-grāmaṁ tepāthe paramaṁ tapaḥ |
10.3.34-35 | | varṣa-vātātapa-hima- gharma-kāla-guṇān anu sahamānau śvāsa-rodha- vinirdhūta-mano-malau śīrṇa-parṇānilāhārāv upaśāntena cetasā mattaḥ kāmān abhīpsantau mad-ārādhanam īhatuḥ |
10.3.36 | | evaṁ vāṁ tapyatos tīvraṁ tapaḥ parama-duṣkaram divya-varṣa-sahasrāṇi dvādaśeyur mad-ātmanoḥ |
10.3.37-38 | | tadā vāṁ parituṣṭo ’ham amunā vapuṣānaghe tapasā śraddhayā nityaṁ bhaktyā ca hṛdi bhāvitaḥ prādurāsaṁ varada-rāḍ yuvayoḥ kāma-ditsayā vriyatāṁ vara ity ukte mādṛśo vāṁ vṛtaḥ sutaḥ |
10.3.39 | | ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī na vavrāthe ’pavargaṁ me mohitau deva-māyayā |
10.3.40 | | gate mayi yuvāṁ labdhvā varaṁ mat-sadṛśaṁ sutam grāmyān bhogān abhuñjāthāṁ yuvāṁ prāpta-manorathau |
10.3.41 | | adṛṣṭvānyatamaṁ loke śīlaudārya-guṇaiḥ samam ahaṁ suto vām abhavaṁ pṛśnigarbha iti śrutaḥ |
10.3.42 | | tayor vāṁ punar evāham adityām āsa kaśyapāt upendra iti vikhyāto vāmanatvāc ca vāmanaḥ |
10.3.43 | | tṛtīye ’smin bhave ’haṁ vai tenaiva vapuṣātha vām jāto bhūyas tayor eva satyaṁ me vyāhṛtaṁ sati |
10.3.44 | | etad vāṁ darśitaṁ rūpaṁ prāg-janma-smaraṇāya me nānyathā mad-bhavaṁ jñānaṁ martya-liṅgena jāyate |
10.3.45 | | yuvāṁ māṁ putra-bhāvena brahma-bhāvena cāsakṛt cintayantau kṛta-snehau yāsyethe mad-gatiṁ parām |
10.3.46 | | śrī-śuka uvāca ity uktvāsīd dharis tūṣṇīṁ bhagavān ātma-māyayā pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ |
10.3.47 | | tataś ca śaurir bhagavat-pracoditaḥ sutaṁ samādāya sa sūtikā-gṛhāt yadā bahir gantum iyeṣa tarhy ajā yā yoga-māyājani nanda-jāyayā |
10.3.48 | | tayā hṛta-pratyaya-sarva-vṛttiṣu dvāḥ-stheṣu paureṣv api śāyiteṣv atha dvāraś ca sarvāḥ pihitā duratyayā bṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ tāḥ kṛṣṇa-vāhe vasudeva āgate svayaṁ vyavaryanta yathā tamo raveḥ vavarṣa parjanya upāṁśu-garjitaḥ śeṣo ’nvagād vāri nivārayan phaṇaiḥ |
10.3.49 | | maghoni varṣaty asakṛd yamānujā gambhīra-toyaugha-javormi-phenilā bhayānakāvarta-śatākulā nadī mārgaṁ dadau sindhur iva śriyaḥ pateḥ |
10.3.50 | | nanda-vrajaṁ śaurir upetya tatra tān gopān prasuptān upalabhya nidrayā sutaṁ yaśodā-śayane nidhāya tat- sutām upādāya punar gṛhān agāt |
10.3.51 | | devakyāḥ śayane nyasya vasudevo ’tha dārikām pratimucya pador loham āste pūrvavad āvṛtaḥ |
10.3.52 | | yaśodā nanda-patnī ca jātaṁ param abudhyata na tal-liṅgaṁ pariśrāntā nidrayāpagata-smṛtiḥ |
|