Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 29 - Kṛṣṇa and the Gopīs Meet for the Rāsa Dance >>

    Index        Transliteration        Devanagari        Description    
10.29.1śrī-bādarāyaṇir uvāca bhagavān api tā rātṛīḥ śāradotphulla-mallikāḥ vīkṣya rantuṁ manaś cakre yoga-māyām upāśritaḥ
10.29.2tadoḍurājaḥ kakubhaḥ karair mukhaṁ prācyā vilimpann aruṇena śantamaiḥ sa carṣaṇīnām udagāc chuco mṛjan priyaḥ priyāyā iva dīrgha-darśanaḥ
10.29.3dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṁ ramānanābhaṁ nava-kuṅkumāruṇam vanaṁ ca tat-komala-gobhī rañjitaṁ jagau kalaṁ vāma-dṛśāṁ manoharam
10.29.4niśamya gītāṁ tad anaṅga-vardhanaṁ vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ ājagmur anyonyam alakṣitodyamāḥ sa yatra kānto java-lola-kuṇḍalāḥ
10.29.5duhantyo ’bhiyayuḥ kāścid dohaṁ hitvā samutsukāḥ payo ’dhiśritya saṁyāvam anudvāsyāparā yayuḥ
10.29.6-7pariveṣayantyas tad dhitvā pāyayantyaḥ śiśūn payaḥ śuśrūṣantyaḥ patīn kāścid aśnantyo ’pāsya bhojanam limpantyaḥ pramṛjantyo ’nyā añjantyaḥ kāśca locane vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṁ yayuḥ
10.29.8tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛ-bandhubhiḥ govindāpahṛtātmāno na nyavartanta mohitāḥ
10.29.9antar-gṛha-gatāḥ kāścid gopyo ’labdha-vinirgamāḥ kṛṣṇaṁ tad-bhāvanā-yuktā dadhyur mīlita-locanāḥ
10.29.10-11duḥsaha-preṣṭha-viraha- tīvra-tāpa-dhutāśubhāḥ dhyāna-prāptācyutāśleṣa- nirvṛtyā kṣīṇa-maṅgalāḥ tam eva paramātmānaṁ jāra-buddhyāpi saṅgatāḥ jahur guṇa-mayaṁ dehaṁ sadyaḥ prakṣīṇa-bandhanāḥ
10.29.12śrī-parīkṣid uvāca kṛṣṇaṁ viduḥ paraṁ kāntaṁ na tu brahmatayā mune guṇa-pravāhoparamas tāsāṁ guṇa-dhiyāṁ katham
10.29.13śrī-śuka uvāca uktaṁ purastād etat te caidyaḥ siddhiṁ yathā gataḥ dviṣann api hṛṣīkeśaṁ kim utādhokṣaja-priyāḥ
10.29.14nṛṇāṁ niḥśreyasārthāya vyaktir bhagavato nṛpa avyayasyāprameyasya nirguṇasya guṇātmanaḥ
10.29.15kāmaṁ krodhaṁ bhayaṁ sneham aikyaṁ sauhṛdam eva ca nityaṁ harau vidadhato yānti tan-mayatāṁ hi te
10.29.16na caivaṁ vismayaḥ kāryo bhavatā bhagavaty aje yogeśvareśvare kṛṣṇe yata etad vimucyate
10.29.17tā dṛṣṭvāntikam āyātā bhagavān vraja-yoṣitaḥ avadad vadatāṁ śreṣṭho vācaḥ peśair vimohayan
10.29.18śrī-bhagavān uvāca svāgataṁ vo mahā-bhāgāḥ priyaṁ kiṁ karavāṇi vaḥ vrajasyānāmayaṁ kaccid brūtāgamana-kāraṇam
10.29.19rajany eṣā ghora-rūpā ghora-sattva-niṣevitā pratiyāta vrajaṁ neha stheyaṁ strībhiḥ su-madhyamāḥ
10.29.20mātaraḥ pitaraḥ putrā bhrātaraḥ patayaś ca vaḥ vicinvanti hy apaśyanto mā kṛḍhvaṁ bandhu-sādhvasam
10.29.21-22dṛṣṭaṁ vanaṁ kusumitaṁ rākeśa-kara-rañjitam yamunānila-līlaijat taru-pallava-śobhitam tad yāta mā ciraṁ goṣṭhaṁ śuśrūṣadhvaṁ patīn satīḥ krandanti vatsā bālāś ca tān pāyayata duhyata
10.29.23atha vā mad-abhisnehād bhavatyo yantritāśayāḥ āgatā hy upapannaṁ vaḥ prīyante mayi jantavaḥ
10.29.24bhartuḥ śuśrūṣaṇaṁ strīṇāṁ paro dharmo hy amāyayā tad-bandhūnāṁ ca kalyāṇaḥ prajānāṁ cānupoṣaṇam
10.29.25duḥśīlo durbhago vṛddho jaḍo rogy adhano ’pi vā patiḥ strībhir na hātavyo lokepsubhir apātakī
10.29.26asvargyam ayaśasyaṁ ca phalgu kṛcchraṁ bhayāvaham jugupsitaṁ ca sarvatra hy aupapatyaṁ kula-striyaḥ
10.29.27śravaṇād darśanād dhyānān mayi bhāvo ’nukīrtanāt na tathā sannikarṣeṇa pratiyāta tato gṛhān
10.29.28śrī-śuka uvāca iti vipriyam ākarṇya gopyo govinda-bhāṣitam viṣaṇṇā bhagna-saṅkalpāś cintām āpur duratyayām
10.29.29kṛtvā mukhāny ava śucaḥ śvasanena śuṣyad bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ asrair upātta-masibhiḥ kuca-kuṅkumāni tasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm
10.29.30preṣṭhaṁ priyetaram iva pratibhāṣamāṇaṁ kṛṣṇaṁ tad-artha-vinivartita-sarva-kāmāḥ netre vimṛjya ruditopahate sma kiñcit saṁrambha-gadgada-giro ’bruvatānuraktāḥ
10.29.31śrī-gopya ūcuḥ maivaṁ vibho ’rhati bhavān gadituṁ nṛ-śaṁsaṁ santyajya sarva-viṣayāṁs tava pāda-mūlam bhaktā bhajasva duravagraha mā tyajāsmān devo yathādi-puruṣo bhajate mumukṣūn
10.29.32yat paty-apatya-suhṛdām anuvṛttir aṅga strīṇāṁ sva-dharma iti dharma-vidā tvayoktam astv evam etad upadeśa-pade tvayīśe preṣṭho bhavāṁs tanu-bhṛtāṁ kila bandhur ātmā
10.29.33kurvanti hi tvayi ratiṁ kuśalāḥ sva ātman nitya-priye pati-sutādibhir ārti-daiḥ kim tan naḥ prasīda parameśvara mā sma chindyā āśāṁ dhṛtāṁ tvayi cirād aravinda-netra
10.29.34cittaṁ sukhena bhavatāpahṛtaṁ gṛheṣu yan nirviśaty uta karāv api gṛhya-kṛtye pādau padaṁ na calatas tava pāda-mūlād yāmaḥ kathaṁ vrajam atho karavāma kiṁ vā
10.29.35siñcāṅga nas tvad-adharāmṛta-pūrakeṇa hāsāvaloka-kala-gīta-ja-hṛc-chayāgnim no ced vayaṁ virahajāgny-upayukta-dehā dhyānena yāma padayoḥ padavīṁ sakhe te
10.29.36yarhy ambujākṣa tava pāda-talaṁ ramāyā datta-kṣaṇaṁ kvacid araṇya-jana-priyasya asprākṣma tat-prabhṛti nānya-samakṣam añjaḥ sthātuṁs tvayābhiramitā bata pārayāmaḥ
10.29.37śrīr yat padāmbuja-rajaś cakame tulasyā labdhvāpi vakṣasi padaṁ kila bhṛtya-juṣṭam yasyāḥ sva-vīkṣaṇa utānya-sura-prayāsas tadvad vayaṁ ca tava pāda-rajaḥ prapannāḥ
10.29.38tan naḥ prasīda vṛjinārdana te ’nghri-mūlaṁ prāptā visṛjya vasatīs tvad-upāsanāśāḥ tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma taptātmanāṁ puruṣa-bhūṣaṇa dehi dāsyam
10.29.39vīkṣyālakāvṛta-mukhaṁ tava kuṇdala-śrī gaṇḍa-sthalādhara-sudhaṁ hasitāvalokam dattābhayaṁ ca bhuja-daṇḍa-yugaṁ vilokya vakṣaḥ śriyaika-ramaṇaṁ ca bhavāma dāsyaḥ
10.29.40kā stry aṅga te kala-padāyata-veṇu-gīta- sammohitārya-caritān na calet tri-lokyām trailokya-saubhagam idaṁ ca nirīkṣya rūpaṁ yad go-dvija-druma-mṛgāḥ pulakāny abibhran
10.29.41vyaktaṁ bhavān vraja-bhayārti-haro ’bhijāto devo yathādi-puruṣaḥ sura-loka-goptā tan no nidhehi kara-paṅkajam ārta-bandho tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām
10.29.42śrī-śuka uvāca iti viklavitaṁ tāsāṁ śrutvā yogeśvareśvaraḥ prahasya sa-dayaṁ gopīr ātmārāmo ’py arīramat
10.29.43tābhiḥ sametābhir udāra-ceṣṭitaḥ priyekṣaṇotphulla-mukhībhir acyutaḥ udāra-hāsa-dvija-kunda-dīdhatir vyarocataiṇāṅka ivoḍubhir vṛtaḥ
10.29.44upagīyamāna udgāyan vanitā-śata-yūthapaḥ mālāṁ bibhrad vaijayantīṁ vyacaran maṇḍayan vanam
10.29.45-46nadyāḥ pulinam āviśya gopībhir hima-vālukam juṣṭaṁ tat-taralānandi kumudāmoda-vāyunā bāhu-prasāra-parirambha-karālakoru nīvī-stanālabhana-narma-nakhāgra-pātaiḥ kṣvelyāvaloka-hasitair vraja-sundarīṇām uttambhayan rati-patiṁ ramayāṁ cakāra
10.29.47evaṁ bhagavataḥ kṛṣṇāl labdha-mānā mahātmanaḥ ātmānaṁ menire strīṇāṁ māninyo hy adhikaṁ bhuvi
10.29.48tāsāṁ tat-saubhaga-madaṁ vīkṣya mānaṁ ca keśavaḥ praśamāya prasādāya tatraivāntaradhīyata
Donate to Bhaktivedanta Library