Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
29 - Kṛṣṇa and the Gopīs Meet for the Rāsa Dance
>>
Index
Transliteration
Devanagari
Description
10.29.1
śrī-bādarāyaṇir uvāca
bhagavān api tā rātṛīḥ
śāradotphulla-mallikāḥ
vīkṣya rantuṁ manaś cakre
yoga-māyām upāśritaḥ
10.29.2
tadoḍurājaḥ kakubhaḥ karair mukhaṁ
prācyā vilimpann aruṇena śantamaiḥ
sa carṣaṇīnām udagāc chuco mṛjan
priyaḥ priyāyā iva dīrgha-darśanaḥ
10.29.3
dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṁ
ramānanābhaṁ nava-kuṅkumāruṇam
vanaṁ ca tat-komala-gobhī rañjitaṁ
jagau kalaṁ vāma-dṛśāṁ manoharam
10.29.4
niśamya gītāṁ tad anaṅga-vardhanaṁ
vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ
ājagmur anyonyam alakṣitodyamāḥ
sa yatra kānto java-lola-kuṇḍalāḥ
10.29.5
duhantyo ’bhiyayuḥ kāścid
dohaṁ hitvā samutsukāḥ
payo ’dhiśritya saṁyāvam
anudvāsyāparā yayuḥ
10.29.6-7
pariveṣayantyas tad dhitvā
pāyayantyaḥ śiśūn payaḥ
śuśrūṣantyaḥ patīn kāścid
aśnantyo ’pāsya bhojanam
limpantyaḥ pramṛjantyo ’nyā
añjantyaḥ kāśca locane
vyatyasta-vastrābharaṇāḥ
kāścit kṛṣṇāntikaṁ yayuḥ
10.29.8
tā vāryamāṇāḥ patibhiḥ
pitṛbhir bhrātṛ-bandhubhiḥ
govindāpahṛtātmāno
na nyavartanta mohitāḥ
10.29.9
antar-gṛha-gatāḥ kāścid
gopyo ’labdha-vinirgamāḥ
kṛṣṇaṁ tad-bhāvanā-yuktā
dadhyur mīlita-locanāḥ
10.29.10-11
duḥsaha-preṣṭha-viraha-
tīvra-tāpa-dhutāśubhāḥ
dhyāna-prāptācyutāśleṣa-
nirvṛtyā kṣīṇa-maṅgalāḥ
tam eva paramātmānaṁ
jāra-buddhyāpi saṅgatāḥ
jahur guṇa-mayaṁ dehaṁ
sadyaḥ prakṣīṇa-bandhanāḥ
10.29.12
śrī-parīkṣid uvāca
kṛṣṇaṁ viduḥ paraṁ kāntaṁ
na tu brahmatayā mune
guṇa-pravāhoparamas
tāsāṁ guṇa-dhiyāṁ katham
10.29.13
śrī-śuka uvāca
uktaṁ purastād etat te
caidyaḥ siddhiṁ yathā gataḥ
dviṣann api hṛṣīkeśaṁ
kim utādhokṣaja-priyāḥ
10.29.14
nṛṇāṁ niḥśreyasārthāya
vyaktir bhagavato nṛpa
avyayasyāprameyasya
nirguṇasya guṇātmanaḥ
10.29.15
kāmaṁ krodhaṁ bhayaṁ sneham
aikyaṁ sauhṛdam eva ca
nityaṁ harau vidadhato
yānti tan-mayatāṁ hi te
10.29.16
na caivaṁ vismayaḥ kāryo
bhavatā bhagavaty aje
yogeśvareśvare kṛṣṇe
yata etad vimucyate
10.29.17
tā dṛṣṭvāntikam āyātā
bhagavān vraja-yoṣitaḥ
avadad vadatāṁ śreṣṭho
vācaḥ peśair vimohayan
10.29.18
śrī-bhagavān uvāca
svāgataṁ vo mahā-bhāgāḥ
priyaṁ kiṁ karavāṇi vaḥ
vrajasyānāmayaṁ kaccid
brūtāgamana-kāraṇam
10.29.19
rajany eṣā ghora-rūpā
ghora-sattva-niṣevitā
pratiyāta vrajaṁ neha
stheyaṁ strībhiḥ su-madhyamāḥ
10.29.20
mātaraḥ pitaraḥ putrā
bhrātaraḥ patayaś ca vaḥ
vicinvanti hy apaśyanto
mā kṛḍhvaṁ bandhu-sādhvasam
10.29.21-22
dṛṣṭaṁ vanaṁ kusumitaṁ
rākeśa-kara-rañjitam
yamunānila-līlaijat
taru-pallava-śobhitam
tad yāta mā ciraṁ goṣṭhaṁ
śuśrūṣadhvaṁ patīn satīḥ
krandanti vatsā bālāś ca
tān pāyayata duhyata
10.29.23
atha vā mad-abhisnehād
bhavatyo yantritāśayāḥ
āgatā hy upapannaṁ vaḥ
prīyante mayi jantavaḥ
10.29.24
bhartuḥ śuśrūṣaṇaṁ strīṇāṁ
paro dharmo hy amāyayā
tad-bandhūnāṁ ca kalyāṇaḥ
prajānāṁ cānupoṣaṇam
10.29.25
duḥśīlo durbhago vṛddho
jaḍo rogy adhano ’pi vā
patiḥ strībhir na hātavyo
lokepsubhir apātakī
10.29.26
asvargyam ayaśasyaṁ ca
phalgu kṛcchraṁ bhayāvaham
jugupsitaṁ ca sarvatra
hy aupapatyaṁ kula-striyaḥ
10.29.27
śravaṇād darśanād dhyānān
mayi bhāvo ’nukīrtanāt
na tathā sannikarṣeṇa
pratiyāta tato gṛhān
10.29.28
śrī-śuka uvāca
iti vipriyam ākarṇya
gopyo govinda-bhāṣitam
viṣaṇṇā bhagna-saṅkalpāś
cintām āpur duratyayām
10.29.29
kṛtvā mukhāny ava śucaḥ śvasanena śuṣyad
bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ
asrair upātta-masibhiḥ kuca-kuṅkumāni
tasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm
10.29.30
preṣṭhaṁ priyetaram iva pratibhāṣamāṇaṁ
kṛṣṇaṁ tad-artha-vinivartita-sarva-kāmāḥ
netre vimṛjya ruditopahate sma kiñcit
saṁrambha-gadgada-giro ’bruvatānuraktāḥ
10.29.31
śrī-gopya ūcuḥ
maivaṁ vibho ’rhati bhavān gadituṁ nṛ-śaṁsaṁ
santyajya sarva-viṣayāṁs tava pāda-mūlam
bhaktā bhajasva duravagraha mā tyajāsmān
devo yathādi-puruṣo bhajate mumukṣūn
10.29.32
yat paty-apatya-suhṛdām anuvṛttir aṅga
strīṇāṁ sva-dharma iti dharma-vidā tvayoktam
astv evam etad upadeśa-pade tvayīśe
preṣṭho bhavāṁs tanu-bhṛtāṁ kila bandhur ātmā
10.29.33
kurvanti hi tvayi ratiṁ kuśalāḥ sva ātman
nitya-priye pati-sutādibhir ārti-daiḥ kim
tan naḥ prasīda parameśvara mā sma chindyā
āśāṁ dhṛtāṁ tvayi cirād aravinda-netra
10.29.34
cittaṁ sukhena bhavatāpahṛtaṁ gṛheṣu
yan nirviśaty uta karāv api gṛhya-kṛtye
pādau padaṁ na calatas tava pāda-mūlād
yāmaḥ kathaṁ vrajam atho karavāma kiṁ vā
10.29.35
siñcāṅga nas tvad-adharāmṛta-pūrakeṇa
hāsāvaloka-kala-gīta-ja-hṛc-chayāgnim
no ced vayaṁ virahajāgny-upayukta-dehā
dhyānena yāma padayoḥ padavīṁ sakhe te
10.29.36
yarhy ambujākṣa tava pāda-talaṁ ramāyā
datta-kṣaṇaṁ kvacid araṇya-jana-priyasya
asprākṣma tat-prabhṛti nānya-samakṣam añjaḥ
sthātuṁs tvayābhiramitā bata pārayāmaḥ
10.29.37
śrīr yat padāmbuja-rajaś cakame tulasyā
labdhvāpi vakṣasi padaṁ kila bhṛtya-juṣṭam
yasyāḥ sva-vīkṣaṇa utānya-sura-prayāsas
tadvad vayaṁ ca tava pāda-rajaḥ prapannāḥ
10.29.38
tan naḥ prasīda vṛjinārdana te ’nghri-mūlaṁ
prāptā visṛjya vasatīs tvad-upāsanāśāḥ
tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma
taptātmanāṁ puruṣa-bhūṣaṇa dehi dāsyam
10.29.39
vīkṣyālakāvṛta-mukhaṁ tava kuṇdala-śrī
gaṇḍa-sthalādhara-sudhaṁ hasitāvalokam
dattābhayaṁ ca bhuja-daṇḍa-yugaṁ vilokya
vakṣaḥ śriyaika-ramaṇaṁ ca bhavāma dāsyaḥ
10.29.40
kā stry aṅga te kala-padāyata-veṇu-gīta-
sammohitārya-caritān na calet tri-lokyām
trailokya-saubhagam idaṁ ca nirīkṣya rūpaṁ
yad go-dvija-druma-mṛgāḥ pulakāny abibhran
10.29.41
vyaktaṁ bhavān vraja-bhayārti-haro ’bhijāto
devo yathādi-puruṣaḥ sura-loka-goptā
tan no nidhehi kara-paṅkajam ārta-bandho
tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām
10.29.42
śrī-śuka uvāca
iti viklavitaṁ tāsāṁ
śrutvā yogeśvareśvaraḥ
prahasya sa-dayaṁ gopīr
ātmārāmo ’py arīramat
10.29.43
tābhiḥ sametābhir udāra-ceṣṭitaḥ
priyekṣaṇotphulla-mukhībhir acyutaḥ
udāra-hāsa-dvija-kunda-dīdhatir
vyarocataiṇāṅka ivoḍubhir vṛtaḥ
10.29.44
upagīyamāna udgāyan
vanitā-śata-yūthapaḥ
mālāṁ bibhrad vaijayantīṁ
vyacaran maṇḍayan vanam
10.29.45-46
nadyāḥ pulinam āviśya
gopībhir hima-vālukam
juṣṭaṁ tat-taralānandi
kumudāmoda-vāyunā
bāhu-prasāra-parirambha-karālakoru
nīvī-stanālabhana-narma-nakhāgra-pātaiḥ
kṣvelyāvaloka-hasitair vraja-sundarīṇām
uttambhayan rati-patiṁ ramayāṁ cakāra
10.29.47
evaṁ bhagavataḥ kṛṣṇāl
labdha-mānā mahātmanaḥ
ātmānaṁ menire strīṇāṁ
māninyo hy adhikaṁ bhuvi
10.29.48
tāsāṁ tat-saubhaga-madaṁ
vīkṣya mānaṁ ca keśavaḥ
praśamāya prasādāya
tatraivāntaradhīyata
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library