Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
28 - Kṛṣṇa Rescues Nanda Mahārāja from the Abode of Varuṇa
>>
Index
Transliteration
Devanagari
Description
10.28.1
śrī-bādarāyaṇir uvāca
ekādaśyāṁ nirāhāraḥ
samabhyarcya janārdanam
snātuṁ nandas tu kālindyāṁ
dvādaśyāṁ jalam āviśat
10.28.2
taṁ gṛhītvānayad bhṛtyo
varuṇasyāsuro ’ntikam
avajñāyāsurīṁ velāṁ
praviṣṭam udakaṁ niśi
10.28.3
cukruśus tam apaśyantaḥ
kṛṣṇa rāmeti gopakāḥ
bhagavāṁs tad upaśrutya
pitaraṁ varuṇāhṛtam
tad-antikaṁ gato rājan
svānām abhaya-do vibhuḥ
10.28.4
prāptaṁ vīkṣya hṛṣīkeśaṁ
loka-pālaḥ saparyayā
mahatyā pūjayitvāha
tad-darśana-mahotsavaḥ
10.28.5
śrī-varuṇa uvāca
adya me nibhṛto deho
’dyaivārtho ’dhigataḥ prabho
tvat-pāda-bhājo bhagavann
avāpuḥ pāram adhvanaḥ
10.28.6
namas tubhyaṁ bhagavate
brahmaṇe paramātmane
na yatra śrūyate māyā
loka-sṛṣṭi-vikalpanā
10.28.7
ajānatā māmakena
mūḍhenākārya-vedinā
ānīto ’yaṁ tava pitā
tad bhavān kṣantum arhati
10.28.8
mamāpy anugrahaṁ kṛṣṇa
kartum arhasy aśeṣa-dṛk
govinda nīyatām eṣa
pitā te pitṛ-vatsala
10.28.9
śrī-śuka uvāca
evaṁ prasāditaḥ kṛṣṇo
bhagavān īśvareśvaraḥ
ādāyāgāt sva-pitaraṁ
bandhūnāṁ cāvahan mudam
10.28.10
nandas tv atīndriyaṁ dṛṣṭvā
loka-pāla-mahodayam
kṛṣṇe ca sannatiṁ teṣāṁ
jñātibhyo vismito ’bravīt
10.28.11
te cautsukya-dhiyo rājan
matvā gopās tam īśvaram
api naḥ sva-gatiṁ sūkṣmām
upādhāsyad adhīśvaraḥ
10.28.12
iti svānāṁ sa bhagavān
vijñāyākhila-dṛk svayam
saṅkalpa-siddhaye teṣāṁ
kṛpayaitad acintayat
10.28.13
jano vai loka etasminn
avidyā-kāma-karmabhiḥ
uccāvacāsu gatiṣu
na veda svāṁ gatiṁ bhraman
10.28.14
iti sañcintya bhagavān
mahā-kāruṇiko hariḥ
darśayām āsa lokaṁ svaṁ
gopānāṁ tamasaḥ param
10.28.15
satyaṁ jñānam anantaṁ yad
brahma-jyotiḥ sanātanam
yad dhi paśyanti munayo
guṇāpāye samāhitāḥ
10.28.16
te tu brahma-hradam nītā
magnāḥ kṛṣṇena coddhṛtāḥ
dadṛśur brahmaṇo lokaṁ
yatrākrūro ’dhyagāt purā
10.28.17
nandādayas tu taṁ dṛṣṭvā
paramānanda-nivṛtāḥ
kṛṣṇaṁ ca tatra cchandobhiḥ
stūyamānaṁ su-vismitāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library