Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
27 - Lord Indra and Mother Surabhi Offer Prayers
>>
Index
Transliteration
Devanagari
Description
10.27.1
śrī-śuka uvāca
govardhane dhṛte śaile
āsārād rakṣite vraje
go-lokād āvrajat kṛṣṇaṁ
surabhiḥ śakra eva ca
10.27.2
vivikta upasaṅgamya
vrīḍītaḥ kṛta-helanaḥ
pasparśa pādayor enaṁ
kirīṭenārka-varcasā
10.27.3
dṛṣṭa-śrutānubhāvo ’sya
kṛṣṇasyāmita-tejasaḥ
naṣṭa-tri-lokeśa-mada
idam āha kṛtāñjaliḥ
10.27.4
indra uvāca
viśuddha-sattvaṁ tava dhāma śāntaṁ
tapo-mayaṁ dhvasta-rajas-tamaskam
māyā-mayo ’yaṁ guṇa-sampravāho
na vidyate te grahaṇānubandhaḥ
10.27.5
kuto nu tad-dhetava īśa tat-kṛtā
lobhādayo ye ’budha-linga-bhāvāḥ
tathāpi daṇḍaṁ bhagavān bibharti
dharmasya guptyai khala-nigrahāya
10.27.6
pitā gurus tvaṁ jagatām adhīśo
duratyayaḥ kāla upātta-daṇḍaḥ
hitāya cecchā-tanubhiḥ samīhase
mānaṁ vidhunvan jagad-īśa-māninām
10.27.7
ye mad-vidhājñā jagad-īśa-māninas
tvāṁ vīkṣya kāle ’bhayam āśu tan-madam
hitvārya-mārgaṁ prabhajanty apasmayā
īhā khalānām api te ’nuśāsanam
10.27.8
sa tvaṁ mamaiśvarya-mada-plutasya
kṛtāgasas te ’viduṣaḥ prabhāvam
kṣantuṁ prabho ’thārhasi mūḍha-cetaso
maivaṁ punar bhūn matir īśa me ’satī
10.27.9
tavāvatāro ’yam adhokṣajeha
bhuvo bharāṇām uru-bhāra-janmanām
camū-patīnām abhavāya deva
bhavāya yuṣmac-caraṇānuvartinām
10.27.10
namas tubhyaṁ bhagavate
puruṣāya mahātmane
vāsudevāya kṛṣṇāya
sātvatāṁ pataye namaḥ
10.27.11
svacchandopātta-dehāya
viśuddha-jñāna-mūrtaye
sarvasmai sarva-bījāya
sarva-bhūtātmane namaḥ
10.27.12
mayedaṁ bhagavan goṣṭha-
nāśāyāsāra-vāyubhiḥ
ceṣṭitaṁ vihate yajñe
māninā tīvra-manyunā
10.27.13
tvayeśānugṛhīto ’smi
dhvasta-stambho vṛthodyamaḥ
īśvaraṁ gurum ātmānaṁ
tvām ahaṁ śaraṇaṁ gataḥ
10.27.14
śrī-śuka uvāca
evaṁ saṅkīrtitaḥ kṛṣṇo
maghonā bhagavān amum
megha-gambhīrayā vācā
prahasann idam abravīt
10.27.15
śrī-bhagavān uvāca
mayā te ’kāri maghavan
makha-bhaṅgo ’nugṛhṇatā
mad-anusmṛtaye nityaṁ
mattasyendra-śriyā bhṛśam
10.27.16
mām aiśvarya-śrī-madāndho
daṇḍa pāṇiṁ na paśyati
taṁ bhraṁśayāmi sampadbhyo
yasya cecchāmy anugraham
10.27.17
gamyatāṁ śakra bhadraṁ vaḥ
kriyatāṁ me ’nuśāsanam
sthīyatāṁ svādhikāreṣu
yuktair vaḥ stambha-varjitaiḥ
10.27.18
athāha surabhiḥ kṛṣṇam
abhivandya manasvinī
sva-santānair upāmantrya
gopa-rūpiṇam īśvaram
10.27.19
surabhir uvāca
kṛṣṇa kṛṣṇa mahā-yogin
viśvātman viśva-sambhava
bhavatā loka-nāthena
sa-nāthā vayam acyuta
10.27.20
tvaṁ naḥ paramakaṁ daivaṁ
tvaṁ na indro jagat-pate
bhavāya bhava go-vipra
devānāṁ ye ca sādhavaḥ
10.27.21
indraṁ nas tvābhiṣekṣyāmo
brahmaṇā coditā vayam
avatīrṇo ’si viśvātman
bhūmer bhārāpanuttaye
10.27.22-23
śṛī-śuka uvāca
evaṁ kṛṣṇam upāmantrya
surabhiḥ payasātmanaḥ
jalair ākāśa-gaṅgāyā
airāvata-karoddhṛtaiḥ
indraḥ surarṣibhiḥ sākaṁ
codito deva-mātṛbhiḥ
abhyasiñcata dāśārhaṁ
govinda iti cābhyadhāt
10.27.24
tatrāgatās tumburu-nāradādayo
gandharva-vidyādhara-siddha-cāraṇāḥ
jagur yaśo loka-malāpahaṁ hareḥ
surāṅganāḥ sannanṛtur mudānvitāḥ
10.27.25
taṁ tuṣṭuvur deva-nikāya-ketavo
hy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥ
lokāḥ parāṁ nirvṛtim āpnuvaṁs trayo
gāvas tadā gām anayan payo-drutām
10.27.26
nānā-rasaughāḥ sarito
vṛkṣā āsan madhu-sravāḥ
akṛṣṭa-pacyauṣadhayo
girayo ’bibhran un maṇīn
10.27.27
kṛṣṇe ’bhiṣikta etāni
sarvāṇi kuru-nandana
nirvairāṇy abhavaṁs tāta
krūrāṇy api nisargataḥ
10.27.28
iti go-gokula-patiṁ
govindam abhiṣicya saḥ
anujñāto yayau śakro
vṛto devādibhir divam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library