Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
26 - Wonderful Kṛṣṇa
>>
Index
Transliteration
Devanagari
Description
10.26.1
śrī-śuka uvāca
evaṁ-vidhāni karmāṇi
gopāḥ kṛṣṇasya vīkṣya te
atad-vīrya-vidaḥ procuḥ
samabhyetya su-vismitāḥ
10.26.2
bālakasya yad etāni
karmāṇy aty-adbhutāni vai
katham arhaty asau janma
grāmyeṣv ātma-jugupsitam
10.26.3
yaḥ sapta-hāyano bālaḥ
kareṇaikena līlayā
kathaṁ bibhrad giri-varaṁ
puṣkaraṁ gaja-rāḍ iva
10.26.4
tokenāmīlitākṣeṇa
pūtanāyā mahaujasaḥ
pītaḥ stanaḥ saha prāṇaiḥ
kāleneva vayas tanoḥ
10.26.5
hinvato ’dhaḥ śayānasya
māsyasya caraṇāv udak
ano ’patad viparyastaṁ
rudataḥ prapadāhatam
10.26.6
eka-hāyana āsīno
hriyamāṇo vihāyasā
daityena yas tṛṇāvartam
ahan kaṇṭha-grahāturam
10.26.7
kvacid dhaiyaṅgava-stainye
mātrā baddha udūkhale
gacchann arjunayor madhye
bāhubhyāṁ tāv apātayat
10.26.8
vane sañcārayan vatsān
sa-rāmo bālakair vṛtaḥ
hantu-kāmaṁ bakaṁ dorbhyāṁ
mukhato ’rim apāṭayat
10.26.9
vatseṣu vatsa-rūpeṇa
praviśantaṁ jighāṁsayā
hatvā nyapātayat tena
kapitthāni ca līlayā
10.26.10
hatvā rāsabha-daiteyaṁ
tad-bandhūṁś ca balānvitaḥ
cakre tāla-vanaṁ kṣemaṁ
paripakva-phalānvitam
10.26.11
pralambaṁ ghātayitvograṁ
balena bala-śālinā
amocayad vraja-paśūn
gopāṁś cāraṇya-vahnitaḥ
10.26.12
āśī-viṣatamāhīndraṁ
damitvā vimadaṁ hradāt
prasahyodvāsya yamunāṁ
cakre ’sau nirviṣodakām
10.26.13
dustyajaś cānurāgo ’smin
sarveṣāṁ no vrajaukasām
nanda te tanaye ’smāsu
tasyāpy autpattikaḥ katham
10.26.14
kva sapta-hāyano bālaḥ
kva mahādri-vidhāraṇam
tato no jāyate śaṅkā
vraja-nātha tavātmaje
10.26.15
śrī-nanda uvāca
śrūyatāṁ me vaco gopā
vyetu śaṅkā ca vo ’rbhake
enam kumāram uddiśya
gargo me yad uvāca ha
10.26.16
varṇās trayaḥ kilāsyāsan
gṛhṇato ’nu-yugaṁ tanūḥ
śuklo raktas tathā pīta
idānīṁ kṛṣṇatāṁ gataḥ
10.26.17
prāgayaṁ vasudevasya
kvacij jātas tavātmajaḥ
vāsudeva iti śrīmān
abhijñāḥ sampracakṣate
10.26.18
bahūni santi nāmāni
rūpāṇi ca sutasya te
guṇa-karmānurūpāṇi
tāny ahaṁ veda no janāḥ
10.26.19
eṣa vaḥ śreya ādhāsyad
gopa-gokula-nandanaḥ
anena sarva-durgāṇi
yūyam añjas tariṣyatha
10.26.20
purānena vraja-pate
sādhavo dasyu-pīḍitāḥ
arājake rakṣyamāṇā
jigyur dasyūn samedhitāḥ
10.26.21
ya etasmin mahā-bhāge
prītiṁ kurvanti mānavāḥ
nārayo ’bhibhavanty etān
viṣṇu-pakṣān ivāsurāḥ
10.26.22
tasmān nanda kumāro ’yaṁ
nārāyaṇa-samo guṇaiḥ
śriyā kīrtyānubhāvena
tat-karmasu na vismayaḥ
10.26.23
ity addhā māṁ samādiśya
garge ca sva-gṛhaṁ gate
manye nārāyaṇasyāṁśaṁ
kṛṣṇam akliṣṭa-kāriṇam
10.26.24
iti nanda-vacaḥ śrutvā
garga-gītaṁ taṁ vrajaukasaḥ
muditā nandam ānarcuḥ
kṛṣṇaṁ ca gata-vismayāḥ
10.26.25
deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥ
sīdat-pāla-paśu-striy ātma-śaraṇaṁ dṛṣṭvānukampy utsmayan
utpāṭyaika-kareṇa śailam abalo līlocchilīndhraṁ yathā
bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library