Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
25 - Lord Kṛṣṇa Lifts Govardhana Hill
>>
Index
Transliteration
Devanagari
Description
10.25.1
śrī-śuka uvāca
indras tadātmanaḥ pūjāṁ
vijñāya vihatāṁ nṛpa
gopebhyaḥ kṛṣṇa-nāthebhyo
nandādibhyaś cukopa ha
10.25.2
gaṇaṁ sāṁvartakaṁ nāma
meghānāṁ cānta-kārīṇām
indraḥ pracodayat kruddho
vākyaṁ cāheśa-māny uta
10.25.3
aho śrī-mada-māhātmyaṁ
gopānāṁ kānanaukasām
kṛṣṇaṁ martyam upāśritya
ye cakrur deva-helanam
10.25.4
yathādṛḍhaiḥ karma-mayaiḥ
kratubhir nāma-nau-nibhaiḥ
vidyām ānvīkṣikīṁ hitvā
titīrṣanti bhavārṇavam
10.25.5
vācālaṁ bāliśaṁ stabdham
ajñaṁ paṇḍita-māninam
kṛṣṇaṁ martyam upāśritya
gopā me cakrur apriyam
10.25.6
eṣāṁ śriyāvaliptānāṁ
kṛṣṇenādhmāpitātmanām
dhunuta śrī-mada-stambhaṁ
paśūn nayata saṅkṣayam
10.25.7
ahaṁ cairāvataṁ nāgam
āruhyānuvraje vrajam
marud-gaṇair mahā-vegair
nanda-goṣṭha-jighāṁsayā
10.25.8
śrī-śuka uvāca
itthaṁ maghavatājñaptā
meghā nirmukta-bandhanāḥ
nanda-gokulam āsāraiḥ
pīḍayām āsur ojasā
10.25.9
vidyotamānā vidyudbhiḥ
stanantaḥ stanayitnubhiḥ
tīvrair marud-gaṇair nunnā
vavṛṣur jala-śarkarāḥ
10.25.10
sthūṇā-sthūlā varṣa-dhārā
muñcatsv abhreṣv abhīkṣṇaśaḥ
jalaughaiḥ plāvyamānā bhūr
nādṛśyata natonnatam
10.25.11
aty-āsārāti-vātena
paśavo jāta-vepanāḥ
gopā gopyaś ca śītārtā
govindaṁ śaraṇaṁ yayuḥ
10.25.12
śiraḥ sutāṁś ca kāyena
pracchādyāsāra-pīḍitāḥ
vepamānā bhagavataḥ
pāda-mūlam upāyayuḥ
10.25.13
kṛṣṇa kṛṣṇa mahā-bhāga
tvan-nāthaṁ gokulaṁ prabho
trātum arhasi devān naḥ
kupitād bhakta-vatsala
10.25.14
śilā-varṣāti-vātena
hanyamānam acetanam
nirīkṣya bhagavān mene
kupitendra-kṛtaṁ hariḥ
10.25.15
apartv aty-ulbaṇaṁ varṣam
ati-vātaṁ śilā-mayam
sva-yāge vihate ’smābhir
indro nāśāya varṣati
10.25.16
tatra pratividhiṁ samyag
ātma-yogena sādhaye
lokeśa-mānināṁ mauḍhyād
dhaniṣye śrī-madaṁ tamaḥ
10.25.17
na hi sad-bhāva-yuktānāṁ
surāṇām īśa-vismayaḥ
matto ’satāṁ māna-bhaṅgaḥ
praśamāyopakalpate
10.25.18
tasmān mac-charaṇaṁ goṣṭhaṁ
man-nāthaṁ mat-parigraham
gopāye svātma-yogena
so ’yaṁ me vrata āhitaḥ
10.25.19
ity uktvaikena hastena
kṛtvā govardhanācalam
dadhāra līlayā viṣṇuś
chatrākam iva bālakaḥ
10.25.20
athāha bhagavān gopān
he ’mba tāta vrajaukasaḥ
yathopajoṣaṁ viśata
giri-gartaṁ sa-go-dhanāḥ
10.25.21
na trāsa iha vaḥ kāryo
mad-dhastādri-nipātanāt
vāta-varṣa-bhayenālaṁ
tat-trāṇaṁ vihitaṁ hi vaḥ
10.25.22
tathā nirviviśur gartaṁ
kṛṣṇāśvāsita-mānasaḥ
yathāvakāśaṁ sa-dhanāḥ
sa-vrajāḥ sopajīvinaḥ
10.25.23
kṣut-tṛḍ-vyathāṁ sukhāpekṣāṁ
hitvā tair vraja-vāsibhiḥ
vīkṣyamāṇo dadhārādriṁ
saptāhaṁ nācalat padāt
10.25.24
kṛṣṇa-yogānubhāvaṁ taṁ
niśamyendro ’ti-vismitaḥ
nistambho bhraṣṭa-saṅkalpaḥ
svān meghān sannyavārayat
10.25.25
khaṁ vyabhram uditādityaṁ
vāta-varṣaṁ ca dāruṇam
niśamyoparataṁ gopān
govardhana-dharo ’bravīt
10.25.26
niryāta tyajata trāsaṁ
gopāḥ sa-strī-dhanārbhakāḥ
upārataṁ vāta-varṣaṁ
vyuda-prāyāś ca nimnagāḥ
10.25.27
tatas te niryayur gopāḥ
svaṁ svam ādāya go-dhanam
śakaṭoḍhopakaraṇaṁ
strī-bāla-sthavirāḥ śanaiḥ
10.25.28
bhagavān api taṁ śailaṁ
sva-sthāne pūrva-vat prabhuḥ
paśyatāṁ sarva-bhūtānāṁ
sthāpayām āsa līlayā
10.25.29
taṁ prema-vegān nirbhṛtā vrajaukaso
yathā samīyuḥ parirambhaṇādibhiḥ
gopyaś ca sa-sneham apūjayan mudā
dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ
10.25.30
yaśodā rohiṇī nando
rāmaś ca balināṁ varaḥ
kṛṣṇam āliṅgya yuyujur
āśiṣaḥ sneha-kātarāḥ
10.25.31
divi deva-gaṇāḥ siddhāḥ
sādhyā gandharva-cāraṇāḥ
tuṣṭuvur mumucus tuṣṭāḥ
puṣpa-varṣāṇi pārthiva
10.25.32
śaṅkha-dundubhayo nedur
divi deva-pracoditāḥ
jagur gandharva-patayas
tumburu-pramukhā nṛpa
10.25.33
tato ’nuraktaiḥ paśupaiḥ pariśrito
rājan sva-goṣṭhaṁ sa-balo ’vrajad dhariḥ
tathā-vidhāny asya kṛtāni gopikā
gāyantya īyur muditā hṛdi-spṛśaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library