Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
24 - Worshiping Govardhana Hill
>>
Index
Transliteration
Devanagari
Description
10.24.1
śrī-śuka uvāca
bhagavān api tatraiva
baladevena saṁyutaḥ
apaśyan nivasan gopān
indra-yāga-kṛtodyamān
10.24.2
tad-abhijño ’pi bhagavān
sarvātmā sarva-darśanaḥ
praśrayāvanato ’pṛcchad
vṛddhān nanda-purogamān
10.24.3
kathyatāṁ me pitaḥ ko ’yaṁ
sambhramo va upāgataḥ
kiṁ phalaṁ kasya voddeśaḥ
kena vā sādhyate makhaḥ
10.24.4
etad brūhi mahān kāmo
mahyaṁ śuśrūṣave pitaḥ
na hi gopyaṁ hi sadhūnāṁ
kṛtyaṁ sarvātmanām iha
asty asva-para-dṛṣṭīnām
amitrodāsta-vidviṣām
10.24.5
udāsīno ’ri-vad varjya
ātma-vat suhṛd ucyate
10.24.6
jñatvājñātvā ca karmāṇi
jano ’yam anutiṣṭhati
viduṣaḥ karma-siddhiḥ syād
yathā nāviduṣo bhavet
10.24.7
tatra tāvat kriyā-yogo
bhavatāṁ kiṁ vicāritaḥ
atha vā laukikas tan me
pṛcchataḥ sādhu bhaṇyatām
10.24.8
śrī-nanda uvāca
parjanyo bhagavān indro
meghās tasyātma-mūrtayaḥ
te ’bhivarṣanti bhūtānāṁ
prīṇanaṁ jīvanaṁ payaḥ
10.24.9
taṁ tāta vayam anye ca
vārmucāṁ patim īśvaram
dravyais tad-retasā siddhair
yajante kratubhir narāḥ
10.24.10
tac-cheṣeṇopajīvanti
tri-varga-phala-hetave
puṁsāṁ puruṣa-kārāṇāṁ
parjanyaḥ phala-bhāvanaḥ
10.24.11
ya enaṁ visṛjed dharmaṁ
paramparyāgataṁ naraḥ
kāmād dveṣād bhayāl lobhāt
sa vai nāpnoti śobhanam
10.24.12
śrī-śuka uvāca
vaco niśamya nandasya
tathānyeṣāṁ vrajaukasām
indrāya manyuṁ janayan
pitaraṁ prāha keśavaḥ
10.24.13
śrī-bhagavān uvāca
karmaṇā jāyate jantuḥ
karmaṇaiva pralīyate
sukhaṁ duḥkhaṁ bhayaṁ kṣemaṁ
karmaṇaivābhipadyate
10.24.14
asti ced īśvaraḥ kaścit
phala-rūpy anya-karmaṇām
kartāraṁ bhajate so ’pi
na hy akartuḥ prabhur hi saḥ
10.24.15
kim indreṇeha bhūtānāṁ
sva-sva-karmānuvartinām
anīśenānyathā kartuṁ
svabhāva-vihitaṁ nṛṇām
10.24.16
svabhāva-tantro hi janaḥ
svabhāvam anuvartate
svabhāva-stham idaṁ sarvaṁ
sa-devāsura-mānuṣam
10.24.17
dehān uccāvacāñ jantuḥ
prāpyotsṛjati karmaṇā
śatrur mitram udāsīnaḥ
karmaiva gurur īśvaraḥ
10.24.18
tasmāt sampūjayet karma
svabhāva-sthaḥ sva-karma-kṛt
anjasā yena varteta
tad evāsya hi daivatam
10.24.19
ājīvyaikataraṁ bhāvaṁ
yas tv anyam upajīvati
na tasmād vindate kṣemaṁ
jārān nāry asatī yathā
10.24.20
varteta brahmaṇā vipro
rājanyo rakṣayā bhuvaḥ
vaiśyas tu vārtayā jīvec
chūdras tu dvija-sevayā
10.24.21
kṛṣi-vāṇijya-go-rakṣā
kusīdaṁ tūryam ucyate
vārtā catur-vidhā tatra
vayaṁ go-vṛttayo ’niśam
10.24.22
sattvaṁ rajas tama iti
sthity-utpatty-anta-hetavaḥ
rajasotpadyate viśvam
anyonyaṁ vividhaṁ jagat
10.24.23
rajasā coditā meghā
varṣanty ambūni sarvataḥ
prajās tair eva sidhyanti
mahendraḥ kiṁ kariṣyati
10.24.24
na naḥ purojanapadā
na grāmā na gṛhā vayam
vanaukasas tāta nityaṁ
vana-śaila-nivāsinaḥ
10.24.25
tasmād gavāṁ brāhmaṇānām
adreś cārabhyatāṁ makhaḥ
ya indra-yāga-sambhārās
tair ayaṁ sādhyatāṁ makhaḥ
10.24.26
pacyantāṁ vividhāḥ pākāḥ
sūpāntāḥ pāyasādayaḥ
saṁyāvāpūpa-śaṣkulyaḥ
sarva-dohaś ca gṛhyatām
10.24.27
hūyantām agnayaḥ samyag
brāhmaṇair brahma-vādibhiḥ
annaṁ bahu-guṇaṁ tebhyo
deyaṁ vo dhenu-dakṣiṇāḥ
10.24.28
anyebhyaś cāśva-cāṇḍāla-
patitebhyo yathārhataḥ
yavasaṁ ca gavāṁ dattvā
giraye dīyatāṁ baliḥ
10.24.29
sv-alaṅkṛtā bhuktavantaḥ
sv-anuliptāḥ su-vāsasaḥ
pradakṣiṇāṁ ca kuruta
go-viprānala-parvatān
10.24.30
etan mama mataṁ tāta
kriyatāṁ yadi rocate
ayaṁ go-brāhmaṇādrīṇāṁ
mahyaṁ ca dayito makhaḥ
10.24.31
śrī-śuka uvāca
kālātmanā bhagavatā
śakra-darpa-jighāṁsayā
proktaṁ niśamya nandādyāḥ
sādhv agṛhṇanta tad-vacaḥ
10.24.32-33
tathā ca vyadadhuḥ sarvaṁ
yathāha madhusūdanaḥ
vācayitvā svasty-ayanaṁ
tad-dravyeṇa giri-dvijān
upahṛtya balīn samyag
ādṛtā yavasaṁ gavām
go-dhanāni puraskṛtya
giriṁ cakruḥ pradakṣiṇam
10.24.34
anāṁsy anaḍud-yuktāni
te cāruhya sv-alaṅkṛtāḥ
gopyaś ca kṛṣṇa-vīryāṇi
gāyantyaḥ sa-dvijāśiṣaḥ
10.24.35
kṛṣṇas tv anyatamaṁ rūpaṁ
gopa-viśrambhaṇaṁ gataḥ
śailo ’smīti bruvan bhūri
balim ādad bṛhad-vapuḥ
10.24.36
tasmai namo vraja-janaiḥ
saha cakra ātmanātmane
aho paśyata śailo ’sau
rūpī no ’nugrahaṁ vyadhāt
10.24.37
eṣo ’vajānato martyān
kāma-rūpī vanaukasaḥ
hanti hy asmai namasyāmaḥ
śarmaṇe ātmano gavām
10.24.38
ity adri-go-dvija-makhaṁ
vāsudeva-pracoditāḥ
yathā vidhāya te gopā
saha-kṛṣṇā vrajaṁ yayuḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library