Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
23 - The Brāhmaṇas’ Wives Blessed
>>
Index
Transliteration
Devanagari
Description
10.23.1
śrī-gopa ūcuḥ
rāma rāma mahā-bāho
kṛṣṇa duṣṭa-nibarhaṇa
eṣā vai bādhate kṣun nas
tac-chāntiṁ kartum arhathaḥ
10.23.2
śrī-śuka uvāca
iti vijñāpito gopair
bhagavān devakī-sutaḥ
bhaktāyā vipra-bhāryāyāḥ
prasīdann idam abravīt
10.23.3
prayāta deva-yajanaṁ
brāhmaṇā brahma-vādinaḥ
satram āṅgirasaṁ nāma
hy āsate svarga-kāmyayā
10.23.4
tatra gatvaudanaṁ gopā
yācatāsmad-visarjitāḥ
kīrtayanto bhagavata
āryasya mama cābhidhām
10.23.5
ity ādiṣṭā bhagavatā
gatvā yācanta te tathā
kṛtāñjali-puṭā viprān
daṇḍa-vat patitā bhuvi
10.23.6
he bhūmi-devāḥ śṛṇuta
kṛṣṇasyādeśa-kāriṇaḥ
prāptāñ jānīta bhadraṁ vo
gopān no rāma-coditān
10.23.7
gāś cārayantāv avidūra odanaṁ
rāmācyutau vo laṣato bubhukṣitau
tayor dvijā odanam arthinor yadi
śraddhā ca vo yacchata dharma-vittamāḥ
10.23.8
dīkṣāyāḥ paśu-saṁsthāyāḥ
sautrāmaṇyāś ca sattamāḥ
anyatra dīkṣitasyāpi
nānnam aśnan hi duṣyati
10.23.9
iti te bhagavad-yācñāṁ
śṛṇvanto ’pi na śuśruvuḥ
kṣudrāśā bhūri-karmāṇo
bāliśā vṛddha-māninaḥ
10.23.10-11
deśaḥ kālaḥ pṛthag dravyaṁ
mantra-tantrartvijo ’gnayaḥ
devatā yajamānaś ca
kratur dharmaś ca yan-mayaḥ
taṁ brahma paramaṁ sākṣād
bhagavantam adhokṣajam
manuṣya-dṛṣṭyā duṣprajñā
martyātmāno na menire
10.23.12
na te yad om iti procur
na neti ca parantapa
gopā nirāśāḥ pratyetya
tathocuḥ kṛṣṇa-rāmayoḥ
10.23.13
tad upākarṇya bhagavān
prahasya jagad-īśvaraḥ
vyājahāra punar gopān
darśayan laukikīṁ gatim
10.23.14
māṁ jñāpayata patnībhyaḥ
sa-saṅkarṣaṇam āgatam
dāsyanti kāmam annaṁ vaḥ
snigdhā mayy uṣitā dhiyā
10.23.15
gatvātha patnī-śālāyāṁ
dṛṣṭvāsīnāḥ sv-alaṅkṛtāḥ
natvā dvija-satīr gopāḥ
praśritā idam abruvan
10.23.16
namo vo vipra-patnībhyo
nibodhata vacāṁsi naḥ
ito ’vidūre caratā
kṛṣṇeneheṣitā vayam
10.23.17
gāś cārayan sa gopālaiḥ
sa-rāmo dūram āgataḥ
bubhukṣitasya tasyānnaṁ
sānugasya pradīyatām
10.23.18
śrutvācyutam upāyātaṁ
nityaṁ tad-darśanotsukāḥ
tat-kathākṣipta-manaso
babhūvur jāta-sambhramāḥ
10.23.19
catur-vidhaṁ bahu-guṇam
annam ādāya bhājanaiḥ
abhisasruḥ priyaṁ sarvāḥ
samudram iva nimnagāḥ
10.23.20-21
niṣidhyamānāḥ patibhir
bhrātṛbhir bandhubhiḥ sutaiḥ
bhagavaty uttama-śloke
dīrgha-śruta-dhṛtāśayāḥ
yamunopavane ’śoka
nava-pallava-maṇḍite
vicarantaṁ vṛtaṁ gopaiḥ
sāgrajaṁ dadṛśuḥ striyaḥ
10.23.22
śyāmaṁ hiraṇya-paridhiṁ vanamālya-barha-
dhātu-pravāla-naṭa-veṣam anavratāṁse
vinyasta-hastam itareṇa dhunānam abjaṁ
karṇotpalālaka-kapola-mukhābja-hāsam
10.23.23
prāyaḥ-śruta-priyatamodaya-karṇa-pūrair
yasmin nimagna-manasas tam athākṣi-randraiḥ
antaḥ praveśya su-ciraṁ parirabhya tāpaṁ
prājñaṁ yathābhimatayo vijahur narendra
10.23.24
tās tathā tyakta-sarvāśāḥ
prāptā ātma-didṛkṣayā
vijñāyākhila-dṛg-draṣṭā
prāha prahasitānanaḥ
10.23.25
svāgataṁ vo mahā-bhāgā
āsyatāṁ karavāma kim
yan no didṛkṣayā prāptā
upapannam idaṁ hi vaḥ
10.23.26
nanv addhā mayi kurvanti
kuśalāḥ svārtha-darśinaḥ
ahaituky avyavahitāṁ
bhaktim ātma-priye yathā
10.23.27
prāṇa-buddhi-manaḥ-svātma
dārāpatya-dhanādayaḥ
yat-samparkāt priyā āsaṁs
tataḥ ko nv aparaḥ priyaḥ
10.23.28
tad yāta deva-yajanaṁ
patayo vo dvijātayaḥ
sva-satraṁ pārayiṣyanti
yuṣmābhir gṛha-medhinaḥ
10.23.29
śrī-patnya ūcuḥ
maivaṁ vibho ’rhati bhavān gadituṁ nr-śaṁsaṁ
satyaṁ kuruṣva nigamaṁ tava pāda-mūlam
prāptā vayaṁ tulasi-dāma padāvasṛṣṭaṁ
keśair nivoḍhum atilaṅghya samasta-bandhūn
10.23.30
gṛhṇanti no na patayaḥ pitarau sutā vā
na bhrātṛ-bandhu-suhṛdaḥ kuta eva cānye
tasmād bhavat-prapadayoḥ patitātmanāṁ no
nānyā bhaved gatir arindama tad vidhehi
10.23.31
śrī-bhagavān uvāca
patayo nābhyasūyeran
pitṛ-bhrātṛ-sutādayaḥ
lokāś ca vo mayopetā
devā apy anumanvate
10.23.32
na prītaye ’nurāgāya
hy aṅga-saṅgo nṛṇām iha
tan mano mayi yuñjānā
acirān mām avāpsyatha
10.23.33
śravaṇād darśanād dhyānān
mayi bhāvo ’nukīrtanāt
na tathā sannikarṣeṇa
pratiyāta tato gṛhān
10.23.34
śrī-śuka uvāca
ity uktā dvija-patnyas tā
yajña-vāṭaṁ punar gatāḥ
te cānasūyavas tābhiḥ
strībhiḥ satram apārayan
10.23.35
tatraikā vidhṛtā bhartrā
bhagavantaṁ yathā-śrutam
hṛḍopaguhya vijahau
dehaṁ karmānubandhanam
10.23.36
bhagavān api govindas
tenaivānnena gopakān
catur-vidhenāśayitvā
svayaṁ ca bubhuje prabhuḥ
10.23.37
evaṁ līlā-nara-vapur
nr-lokam anuśīlayan
reme go-gopa-gopīnāṁ
ramayan rūpa-vāk-kṛtaiḥ
10.23.38
athānusmṛtya viprās te
anvatapyan kṛtāgasaḥ
yad viśveśvarayor yācñām
ahanma nṛ-viḍambayoḥ
10.23.39
dṛṣṭvā strīṇāṁ bhagavati
kṛṣṇe bhaktim alaukikīm
ātmānaṁ ca tayā hīnam
anutaptā vyagarhayan
10.23.40
dhig janma nas tri-vṛd yat tad
dhig vrataṁ dhig bahu-jñatām
dhik kulaṁ dhik kriyā-dākṣyaṁ
vimukhā ye tv adhokṣaje
10.23.41
nūnaṁ bhagavato māyā
yoginām api mohinī
yad vayaṁ guravo nṛṇāṁ
svārthe muhyāmahe dvijāḥ
10.23.42
aho paśyata nārīṇām
api kṛṣṇe jagad-gurau
duranta-bhāvaṁ yo ’vidhyan
mṛtyu-pāśān gṛhābhidhān
10.23.43-44
nāsāṁ dvijāti-saṁskāro
na nivāso gurāv api
na tapo nātma-mīmāṁsā
na śaucaṁ na kriyāḥ śubhāḥ
tathāpi hy uttamaḥ-śloke
kṛṣṇe yogeśvareśvare
bhaktir dṛḍhā na cāsmākaṁ
saṁskārādimatām api
10.23.45
nanu svārtha-vimūḍhānāṁ
pramattānāṁ gṛhehayā
aho naḥ smārayām āsa
gopa-vākyaiḥ satāṁ gatiḥ
10.23.46
anyathā pūrṇa-kāmasya
kaivalyādy-aśiṣāṁ pateḥ
īśitavyaiḥ kim asmābhir
īśasyaitad viḍambanam
10.23.47
hitvānyān bhajate yaṁ śrīḥ
pāda-sparśāśayāsakṛt
svātma-doṣāpavargeṇa
tad-yācñā jana-mohinī
10.23.48-49
deśaḥ kālaḥ pṛthag dravyaṁ
mantra-tantrartvijo ’gnayaḥ
devatā yajamānaś ca
kratur dharmaś ca yan-mayaḥ
sa eva bhagavān sākṣād
viṣṇur yogeśvareśvaraḥ
jāto yaduṣv ity āśṛṇma
hy api mūḍhā na vidmahe
10.23.50
tasmai namo bhagavate
kṛṣṇāyākuṇṭha-medhase
yan-māyā-mohita-dhiyo
bhramāmaḥ karma-vartmasu
10.23.51
sa vai na ādyaḥ puruṣaḥ
sva-māyā-mohitātmanām
avijñatānubhāvānāṁ
kṣantum arhaty atikramam
10.23.52
iti svāgham anusmṛtya
kṛṣṇe te kṛta-helanāḥ
didṛkṣavo vrajam atha
kaṁsād bhītā na cācalan
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library