Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 22 - Kṛṣṇa Steals the Garments of the Unmarried Gopīs >>

    Index        Transliteration        Devanagari        Description    
10.22.1śrī-śuka uvāca hemante prathame māsi nanda-vraja-kumārikāḥ cerur haviṣyaṁ bhuñjānāḥ kātyāyany-arcana-vratam
10.22.2-3āplutyāmbhasi kālindyā jalānte codite ’ruṇe kṛtvā pratikṛtiṁ devīm ānarcur nṛpa saikatīm gandhair mālyaiḥ surabhibhir balibhir dhūpa-dīpakaiḥ uccāvacaiś copahāraiḥ pravāla-phala-taṇḍulaiḥ
10.22.4kātyāyani mahā-māye mahā-yoginy adhīśvari nanda-gopa-sutaṁ devi patiṁ me kuru te namaḥ iti mantraṁ japantyas tāḥ pūjāṁ cakruḥ kumārikāḥ
10.22.5evaṁ māsaṁ vrataṁ ceruḥ kumāryaḥ kṛṣṇa-cetasaḥ bhadrakālīṁ samānarcur bhūyān nanda-sutaḥ patiḥ
10.22.6ūṣasy utthāya gotraiḥ svair anyonyābaddha-bāhavaḥ kṛṣṇam uccair jagur yāntyaḥ kālindyāṁ snātum anvaham
10.22.7nadyāḥ kadācid āgatya tīre nikṣipya pūrva-vat vāsāṁsi kṛṣṇaṁ gāyantyo vijahruḥ salile mudā
10.22.8bhagavāṁs tad abhipretya kṛṣno yogeśvareśvaraḥ vayasyair āvṛtas tatra gatas tat-karma-siddhaye
10.22.9tāsāṁ vāsāṁsy upādāya nīpam āruhya satvaraḥ hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha
10.22.10atrāgatyābalāḥ kāmaṁ svaṁ svaṁ vāsaḥ pragṛhyatām satyaṁ bravāṇi no narma yad yūyaṁ vrata-karśitāḥ
10.22.11na mayodita-pūrvaṁ vā anṛtaṁ tad ime viduḥ ekaikaśaḥ pratīcchadhvaṁ sahaiveti su-madhyamāḥ
10.22.12tasya tat kṣvelitaṁ dṛṣṭvā gopyaḥ prema-pariplutāḥ vrīḍitāḥ prekṣya cānyonyaṁ jāta-hāsā na niryayuḥ
10.22.13evaṁ bruvati govinde narmaṇākṣipta-cetasaḥ ā-kaṇṭha-magnāḥ śītode vepamānās tam abruvan
10.22.14mānayaṁ bhoḥ kṛthās tvāṁ tu nanda-gopa-sutaṁ priyam jānīmo ’ṅga vraja-ślāghyaṁ dehi vāsāṁsi vepitāḥ
10.22.15śyāmasundara te dāsyaḥ karavāma tavoditam dehi vāsāṁsi dharma-jña no ced rājñe bruvāma he
10.22.16śrī-bhagavān uvāca bhavatyo yadi me dāsyo mayoktaṁ vā kariṣyatha atrāgatya sva-vāsāṁsi pratīcchata śuci-smitāḥ no cen nāhaṁ pradāsye kiṁ kruddho rājā kariṣyati
10.22.17tato jalāśayāt sarvā dārikāḥ śīta-vepitāḥ pāṇibhyāṁ yonim ācchādya protteruḥ śīta-karśitāḥ
10.22.18bhagavān āhatā vīkṣya śuddha-bhāva-prasāditaḥ skandhe nidhāya vāsāṁsi prītaḥ provāca sa-smitam
10.22.19yūyaṁ vivastrā yad apo dhṛta-vratā vyagāhataitat tad u deva-helanam baddhvāñjaliṁ mūrdhny apanuttaye ’ṁhasaḥ kṛtvā namo ’dho-vasanaṁ pragṛhyatām
10.22.20ity acyutenābhihitaṁ vrajābalā matvā vivastrāplavanaṁ vrata-cyutim tat-pūrti-kāmās tad-aśeṣa-karmaṇāṁ sākṣāt-kṛtaṁ nemur avadya-mṛg yataḥ
10.22.21tās tathāvanatā dṛṣṭvā bhagavān devakī-sutaḥ vāsāṁsi tābhyaḥ prāyacchat karuṇas tena toṣitaḥ
10.22.22dṛḍhaṁ pralabdhās trapayā ca hāpitāḥ prastobhitāḥ krīḍana-vac ca kāritāḥ vastrāṇi caivāpahṛtāny athāpy amuṁ tā nābhyasūyan priya-saṅga-nirvṛtāḥ
10.22.23paridhāya sva-vāsāṁsi preṣṭha-saṅgama-sajjitāḥ gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ
10.22.24tāsāṁ vijñāya bhagavān sva-pāda-sparśa-kāmyayā dhṛta-vratānāṁ saṅkalpam āha dāmodaro ’balāḥ
10.22.25saṅkalpo viditaḥ sādhvyo bhavatīnāṁ mad-arcanam mayānumoditaḥ so ’sau satyo bhavitum arhati
10.22.26na mayy āveśita-dhiyāṁ kāmaḥ kāmāya kalpate bharjitā kvathitā dhānāḥ prāyo bījāya neśate
10.22.27yātābalā vrajaṁ siddhā mayemā raṁsyathā kṣapāḥ yad uddiśya vratam idaṁ cerur āryārcanaṁ satīḥ
10.22.28śrī-śuka uvāca ity ādiṣṭā bhagavatā labdha-kāmāḥ kumārikāḥ dhyāyantyas tat-padāmbhojam kṛcchrān nirviviśur vrajam
10.22.29atha gopaiḥ parivṛto bhagavān devakī-sutaḥ vṛndāvanād gato dūraṁ cārayan gāḥ sahāgrajaḥ
10.22.30nidaghārkātape tigme chāyābhiḥ svābhir ātmanaḥ ātapatrāyitān vīkṣya drumān āha vrajaukasaḥ
10.22.31-32he stoka-kṛṣṇa he aṁśo śrīdāman subalārjuna viśāla vṛṣabhaujasvin devaprastha varūthapa paśyataitān mahā-bhāgān parārthaikānta-jīvitān vāta-varṣātapa-himān sahanto vārayanti naḥ
10.22.33aho eṣāṁ varaṁ janma sarva-prāṇy-upajīvanam su-janasyeva yeṣāṁ vai vimukhā yānti nārthinaḥ
10.22.34patra-puṣpa-phala-cchāyā- mūla-valkala-dārubhiḥ gandha-niryāsa-bhasmāsthi- tokmaiḥ kāmān vitanvate
10.22.35etāvaj janma-sāphalyaṁ dehinām iha dehiṣu prāṇair arthair dhiyā vācā śreya-ācaraṇaṁ sadā
10.22.36iti pravāla-stabaka- phala-puṣpa-dalotkaraiḥ tarūṇāṁ namra-śākhānāṁ madhyato yamunāṁ gataḥ
10.22.37tatra gāḥ pāyayitvāpaḥ su-mṛṣṭāḥ śītalāḥ śivāḥ tato nṛpa svayaṁ gopāḥ kāmaṁ svādu papur jalam
10.22.38tasyā upavane kāmaṁ cārayantaḥ paśūn nṛpa kṛṣṇa-rāmāv upāgamya kṣudh-ārtā idam abravan
Donate to Bhaktivedanta Library