Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 21 - The Gopīs Glorify the Song of Kṛṣṇa’s Flute >>

    Index        Transliteration        Devanagari        Description    
10.21.1śrī-śuka uvāca itthaṁ śarat-svaccha-jalaṁ padmākara-sugandhinā nyaviśad vāyunā vātaṁ sa-go-gopālako ’cyutaḥ
10.21.2kusumita-vanarāji-śuṣmi-bhṛṅga dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram madhupatir avagāhya cārayan gāḥ saha-paśu-pāla-balaś cukūja veṇum
10.21.3tad vraja-striya āśrutya veṇu-gītaṁ smarodayam kāścit parokṣaṁ kṛṣṇasya sva-sakhībhyo ’nvavarṇayan
10.21.4tad varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam nāśakan smara-vegena vikṣipta-manaso nṛpa
10.21.5barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁ bibhrad vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālām randhrān veṇor adhara-sudhayāpūrayan gopa-vṛndair vṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ
10.21.6iti veṇu-ravaṁ rājan sarva-bhūta-manoharam śrutvā vraja-striyaḥ sarvā varṇayantyo ’bhirebhire
10.21.7śrī-gopya ūcuḥ akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ sakhyaḥ paśūn anuviveśayator vayasyaiḥ vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ yair vā nipītam anurakta-kaṭākṣa-mokṣam
10.21.8cūta-pravāla-barha-stabakotpalābja mālānupṛkta-paridhāna-vicitra-veśau madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ raṅge yathā naṭa-varau kvaca gāyamānau
10.21.9gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur dāmodarādhara-sudhām api gopikānām bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo hṛṣyat-tvaco ’śru mumucus taravo yathāryaḥ
10.21.10vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ yad devakī-suta-padāmbuja-labdha-lakṣmi govinda-veṇum anu matta-mayūra-nṛtyaṁ prekṣyādri-sānv-avaratānya-samasta-sattvam
10.21.11dhanyāḥ sma mūḍha-gatayo ’pi hariṇya etā yā nanda-nandanam upātta-vicitra-veśam ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ
10.21.12kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ śrutvā ca tat-kvaṇita-veṇu-vivikta-gītam devyo vimāna-gatayaḥ smara-nunna-sārā bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ
10.21.13gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ
10.21.14prāyo batāmba vihagā munayo vane ’smin kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam āruhya ye druma-bhujān rucira-pravālān śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ
10.21.15nadyas tadā tad upadhārya mukunda-gītam āvarta-lakṣita-manobhava-bhagna-vegāḥ āliṅgana-sthagitam ūrmi-bhujair murārer gṛhṇanti pāda-yugalaṁ kamalopahārāḥ
10.21.16dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ sañcārayantam anu veṇum udīrayantam prema-pravṛddha uditaḥ kusumāvalībhiḥ sakhyur vyadhāt sva-vapuṣāmbuda ātapatram
10.21.17pūrṇāḥ pulindya urugāya-padābja-rāga śrī-kuṅkumena dayitā-stana-maṇḍitena tad-darśana-smara-rujas tṛṇa-rūṣitena limpantya ānana-kuceṣu jahus tad-ādhim
10.21.18hantāyam adrir abalā hari-dāsa-varyo yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ mānaṁ tanoti saha-go-gaṇayos tayor yat pānīya-sūyavasa-kandara-kandamūlaiḥ
10.21.19gā gopakair anu-vanaṁ nayator udāra veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ aspandanaṁ gati-matāṁ pulakas taruṇāṁ niryoga-pāśa-kṛta-lakṣaṇayor vicitram
10.21.20evaṁ-vidhā bhagavato yā vṛndāvana-cāriṇaḥ varṇayantyo mitho gopyaḥ krīḍās tan-mayatāṁ yayuḥ
Donate to Bhaktivedanta Library