Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
20 - The Rainy Season and Autumn in Vṛndāvana
>>
Index
Transliteration
Devanagari
Description
10.20.1
śrī-śuka uvāca
tayos tad adbhutaṁ karma
dāvāgner mokṣam ātmanaḥ
gopāḥ strībhyaḥ samācakhyuḥ
pralamba-vadham eva ca
10.20.2
gopa-vṛddhāś ca gopyaś ca
tad upākarṇya vismitāḥ
menire deva-pravarau
kṛṣṇa-rāmau vrajaṁ gatau
10.20.3
tataḥ prāvartata prāvṛṭ
sarva-sattva-samudbhavā
vidyotamāna-paridhir
visphūrjita-nabhas-talā
10.20.4
sāndra-nīlāmbudair vyoma
sa-vidyut-stanayitnubhiḥ
aspaṣṭa-jyotir ācchannaṁ
brahmeva sa-guṇaṁ babhau
10.20.5
aṣṭau māsān nipītaṁ yad
bhūmyāś coda-mayaṁ vasu
sva-gobhir moktum ārebhe
parjanyaḥ kāla āgate
10.20.6
taḍidvanto mahā-meghāś
caṇḍa-śvasana-vepitāḥ
prīṇanaṁ jīvanaṁ hy asya
mumucuḥ karuṇā iva
10.20.7
tapaḥ-kṛśā deva-mīḍhā
āsīd varṣīyasī mahī
yathaiva kāmya-tapasas
tanuḥ samprāpya tat-phalam
10.20.8
niśā-mukheṣu khadyotās
tamasā bhānti na grahāḥ
yathā pāpena pāṣaṇḍā
na hi vedāḥ kalau yuge
10.20.9
śrutvā parjanya-ninadaṁ
maṇḍukāḥ sasṛjur giraḥ
tūṣṇīṁ śayānāḥ prāg yadvad
brāhmaṇā niyamātyaye
10.20.10
āsann utpatha-gāminyaḥ
kṣudra-nadyo ’nuśuṣyatīḥ
puṁso yathāsvatantrasya
deha-draviṇa-sampadaḥ
10.20.11
haritā haribhiḥ śaṣpair
indragopaiś ca lohitā
ucchilīndhra-kṛta-cchāyā
nṛṇāṁ śrīr iva bhūr abhūt
10.20.12
kṣetrāṇi śaṣya-sampadbhiḥ
karṣakāṇāṁ mudaṁ daduḥ
māninām anutāpaṁ vai
daivādhīnam ajānatām
10.20.13
jala-sthalaukasaḥ sarve
nava-vāri-niṣevayā
abibhran ruciraṁ rūpaṁ
yathā hari-niṣevayā
10.20.14
saridbhiḥ saṅgataḥ sindhuś
cukṣobha śvasanormimān
apakva-yoginaś cittaṁ
kāmāktaṁ guṇa-yug yathā
10.20.15
girayo varṣa-dhārābhir
hanyamānā na vivyathuḥ
abhibhūyamānā vyasanair
yathādhokṣaja-cetasaḥ
10.20.16
mārgā babhūvuḥ sandigdhās
tṛṇaiś channā hy asaṁskṛtāḥ
nābhyasyamānāḥ śrutayo
dvijaiḥ kālena cāhatāḥ
10.20.17
loka-bandhuṣu megheṣu
vidyutaś cala-sauhṛdāḥ
sthairyaṁ na cakruḥ kāminyaḥ
puruṣeṣu guṇiṣv iva
10.20.18
dhanur viyati māhendraṁ
nirguṇaṁ ca guṇiny abhāt
vyakte guṇa-vyatikare
’guṇavān puruṣo yathā
10.20.19
na rarājoḍupaś channaḥ
sva-jyotsnā-rājitair ghanaiḥ
ahaṁ-matyā bhāsitayā
sva-bhāsā puruṣo yathā
10.20.20
meghāgamotsavā hṛṣṭāḥ
pratyanandañ chikhaṇḍinaḥ
gṛheṣu tapta-nirviṇṇā
yathācyuta-janāgame
10.20.21
pītvāpaḥ pādapāḥ padbhir
āsan nānātma-mūrtayaḥ
prāk kṣāmās tapasā śrāntā
yathā kāmānusevayā
10.20.22
saraḥsv aśānta-rodhaḥsu
nyūṣur aṅgāpi sārasāḥ
gṛheṣv aśānta-kṛtyeṣu
grāmyā iva durāśayāḥ
10.20.23
jalaughair nirabhidyanta
setavo varṣatīśvare
pāṣaṇḍinām asad-vādair
veda-mārgāḥ kalau yathā
10.20.24
vyamuñcan vāyubhir nunnā
bhūtebhyaś cāmṛtaṁ ghanāḥ
yathāśiṣo viś-patayaḥ
kāle kāle dvijeritāḥ
10.20.25
evaṁ vanaṁ tad varṣiṣṭhaṁ
pakva-kharjura-jambumat
go-gopālair vṛto rantuṁ
sa-balaḥ prāviśad dhariḥ
10.20.26
dhenavo manda-gāminya
ūdho-bhāreṇa bhūyasā
yayur bhagavatāhūtā
drutaṁ prītyā snuta-stanāḥ
10.20.27
vanaukasaḥ pramuditā
vana-rājīr madhu-cyutaḥ
jala-dhārā girer nādād
āsannā dadṛśe guhāḥ
10.20.28
kvacid vanaspati-kroḍe
guhāyāṁ cābhivarṣati
nirviśya bhagavān reme
kanda-mūla-phalāśanaḥ
10.20.29
dadhy-odanaṁ samānītaṁ
śilāyāṁ salilāntike
sambhojanīyair bubhuje
gopaiḥ saṅkarṣaṇānvitaḥ
10.20.30-31
śādvalopari saṁviśya
carvato mīlitekṣaṇān
tṛptān vṛṣān vatsatarān
gāś ca svodho-bhara-śramāḥ
prāvṛṭ-śriyaṁ ca tāṁ vīkṣya
sarva-kāla-sukhāvahām
bhagavān pūjayāṁ cakre
ātma-śakty-upabṛṁhitām
10.20.32
evaṁ nivasatos tasmin
rāma-keśavayor vraje
śarat samabhavad vyabhrā
svacchāmbv-aparuṣānilā
10.20.33
śaradā nīrajotpattyā
nīrāṇi prakṛtiṁ yayuḥ
bhraṣṭānām iva cetāṁsi
punar yoga-niṣevayā
10.20.34
vyomno ’bbhraṁ bhūta-śābalyaṁ
bhuvaḥ paṅkam apāṁ malam
śaraj jahārāśramiṇāṁ
kṛṣṇe bhaktir yathāśubham
10.20.35
sarva-svaṁ jaladā hitvā
virejuḥ śubhra-varcasaḥ
yathā tyaktaiṣaṇāḥ śāntā
munayo mukta-kilbiṣāḥ
10.20.36
girayo mumucus toyaṁ
kvacin na mumucuḥ śivam
yathā jñānāmṛtaṁ kāle
jñānino dadate na vā
10.20.37
naivāvidan kṣīyamāṇaṁ
jalaṁ gādha-jale-carāḥ
yathāyur anv-ahaṁ kṣayyaṁ
narā mūḍhāḥ kuṭumbinaḥ
10.20.38
gādha-vāri-carās tāpam
avindañ charad-arka-jam
yathā daridraḥ kṛpaṇaḥ
kuṭumby avijitendriyaḥ
10.20.39
śanaiḥ śanair jahuḥ paṅkaṁ
sthalāny āmaṁ ca vīrudhaḥ
yathāhaṁ-mamatāṁ dhīrāḥ
śarīrādiṣv anātmasu
10.20.40
niścalāmbur abhūt tūṣṇīṁ
samudraḥ śarad-āgame
ātmany uparate samyaṅ
munir vyuparatāgamaḥ
10.20.41
kedārebhyas tv apo ’gṛhṇan
karṣakā dṛḍha-setubhiḥ
yathā prāṇaiḥ sravaj jñānaṁ
tan-nirodhena yoginaḥ
10.20.42
śarad-arkāṁśu-jāṁs tāpān
bhūtānām uḍupo ’harat
dehābhimāna-jaṁ bodho
mukundo vraja-yoṣitām
10.20.43
kham aśobhata nirmeghaṁ
śarad-vimala-tārakam
sattva-yuktaṁ yathā cittaṁ
śabda-brahmārtha-darśanam
10.20.44
akhaṇḍa-maṇḍalo vyomni
rarājoḍu-gaṇaiḥ śaśī
yathā yadu-patiḥ kṛṣṇo
vṛṣṇi-cakrāvṛto bhuvi
10.20.45
āśliṣya sama-śītoṣṇaṁ
prasūna-vana-mārutam
janās tāpaṁ jahur gopyo
na kṛṣṇa-hṛta-cetasaḥ
10.20.46
gāvo mṛgāḥ khagā nāryaḥ
puṣpiṇyaḥ śaradābhavan
anvīyamānāḥ sva-vṛṣaiḥ
phalair īśa-kriyā iva
10.20.47
udahṛṣyan vārijāni
sūryotthāne kumud vinā
rājñā tu nirbhayā lokā
yathā dasyūn vinā nṛpa
10.20.48
pura-grāmeṣv āgrayaṇair
indriyaiś ca mahotsavaiḥ
babhau bhūḥ pakva-śaṣyāḍhyā
kalābhyāṁ nitarāṁ hareḥ
10.20.49
vaṇiṅ-muni-nṛpa-snātā
nirgamyārthān prapedire
varṣa-ruddhā yathā siddhāḥ
sva-piṇḍān kāla āgate
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library