Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 20 - The Rainy Season and Autumn in Vṛndāvana >>

    Index        Transliteration        Devanagari        Description    
10.20.1śrī-śuka uvāca tayos tad adbhutaṁ karma dāvāgner mokṣam ātmanaḥ gopāḥ strībhyaḥ samācakhyuḥ pralamba-vadham eva ca
10.20.2gopa-vṛddhāś ca gopyaś ca tad upākarṇya vismitāḥ menire deva-pravarau kṛṣṇa-rāmau vrajaṁ gatau
10.20.3tataḥ prāvartata prāvṛṭ sarva-sattva-samudbhavā vidyotamāna-paridhir visphūrjita-nabhas-talā
10.20.4sāndra-nīlāmbudair vyoma sa-vidyut-stanayitnubhiḥ aspaṣṭa-jyotir ācchannaṁ brahmeva sa-guṇaṁ babhau
10.20.5aṣṭau māsān nipītaṁ yad bhūmyāś coda-mayaṁ vasu sva-gobhir moktum ārebhe parjanyaḥ kāla āgate
10.20.6taḍidvanto mahā-meghāś caṇḍa-śvasana-vepitāḥ prīṇanaṁ jīvanaṁ hy asya mumucuḥ karuṇā iva
10.20.7tapaḥ-kṛśā deva-mīḍhā āsīd varṣīyasī mahī yathaiva kāmya-tapasas tanuḥ samprāpya tat-phalam
10.20.8niśā-mukheṣu khadyotās tamasā bhānti na grahāḥ yathā pāpena pāṣaṇḍā na hi vedāḥ kalau yuge
10.20.9śrutvā parjanya-ninadaṁ maṇḍukāḥ sasṛjur giraḥ tūṣṇīṁ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye
10.20.10āsann utpatha-gāminyaḥ kṣudra-nadyo ’nuśuṣyatīḥ puṁso yathāsvatantrasya deha-draviṇa-sampadaḥ
10.20.11haritā haribhiḥ śaṣpair indragopaiś ca lohitā ucchilīndhra-kṛta-cchāyā nṛṇāṁ śrīr iva bhūr abhūt
10.20.12kṣetrāṇi śaṣya-sampadbhiḥ karṣakāṇāṁ mudaṁ daduḥ māninām anutāpaṁ vai daivādhīnam ajānatām
10.20.13jala-sthalaukasaḥ sarve nava-vāri-niṣevayā abibhran ruciraṁ rūpaṁ yathā hari-niṣevayā
10.20.14saridbhiḥ saṅgataḥ sindhuś cukṣobha śvasanormimān apakva-yoginaś cittaṁ kāmāktaṁ guṇa-yug yathā
10.20.15girayo varṣa-dhārābhir hanyamānā na vivyathuḥ abhibhūyamānā vyasanair yathādhokṣaja-cetasaḥ
10.20.16mārgā babhūvuḥ sandigdhās tṛṇaiś channā hy asaṁskṛtāḥ nābhyasyamānāḥ śrutayo dvijaiḥ kālena cāhatāḥ
10.20.17loka-bandhuṣu megheṣu vidyutaś cala-sauhṛdāḥ sthairyaṁ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣv iva
10.20.18dhanur viyati māhendraṁ nirguṇaṁ ca guṇiny abhāt vyakte guṇa-vyatikare ’guṇavān puruṣo yathā
10.20.19na rarājoḍupaś channaḥ sva-jyotsnā-rājitair ghanaiḥ ahaṁ-matyā bhāsitayā sva-bhāsā puruṣo yathā
10.20.20meghāgamotsavā hṛṣṭāḥ pratyanandañ chikhaṇḍinaḥ gṛheṣu tapta-nirviṇṇā yathācyuta-janāgame
10.20.21pītvāpaḥ pādapāḥ padbhir āsan nānātma-mūrtayaḥ prāk kṣāmās tapasā śrāntā yathā kāmānusevayā
10.20.22saraḥsv aśānta-rodhaḥsu nyūṣur aṅgāpi sārasāḥ gṛheṣv aśānta-kṛtyeṣu grāmyā iva durāśayāḥ
10.20.23jalaughair nirabhidyanta setavo varṣatīśvare pāṣaṇḍinām asad-vādair veda-mārgāḥ kalau yathā
10.20.24vyamuñcan vāyubhir nunnā bhūtebhyaś cāmṛtaṁ ghanāḥ yathāśiṣo viś-patayaḥ kāle kāle dvijeritāḥ
10.20.25evaṁ vanaṁ tad varṣiṣṭhaṁ pakva-kharjura-jambumat go-gopālair vṛto rantuṁ sa-balaḥ prāviśad dhariḥ
10.20.26dhenavo manda-gāminya ūdho-bhāreṇa bhūyasā yayur bhagavatāhūtā drutaṁ prītyā snuta-stanāḥ
10.20.27vanaukasaḥ pramuditā vana-rājīr madhu-cyutaḥ jala-dhārā girer nādād āsannā dadṛśe guhāḥ
10.20.28kvacid vanaspati-kroḍe guhāyāṁ cābhivarṣati nirviśya bhagavān reme kanda-mūla-phalāśanaḥ
10.20.29dadhy-odanaṁ samānītaṁ śilāyāṁ salilāntike sambhojanīyair bubhuje gopaiḥ saṅkarṣaṇānvitaḥ
10.20.30-31śādvalopari saṁviśya carvato mīlitekṣaṇān tṛptān vṛṣān vatsatarān gāś ca svodho-bhara-śramāḥ prāvṛṭ-śriyaṁ ca tāṁ vīkṣya sarva-kāla-sukhāvahām bhagavān pūjayāṁ cakre ātma-śakty-upabṛṁhitām
10.20.32evaṁ nivasatos tasmin rāma-keśavayor vraje śarat samabhavad vyabhrā svacchāmbv-aparuṣānilā
10.20.33śaradā nīrajotpattyā nīrāṇi prakṛtiṁ yayuḥ bhraṣṭānām iva cetāṁsi punar yoga-niṣevayā
10.20.34vyomno ’bbhraṁ bhūta-śābalyaṁ bhuvaḥ paṅkam apāṁ malam śaraj jahārāśramiṇāṁ kṛṣṇe bhaktir yathāśubham
10.20.35sarva-svaṁ jaladā hitvā virejuḥ śubhra-varcasaḥ yathā tyaktaiṣaṇāḥ śāntā munayo mukta-kilbiṣāḥ
10.20.36girayo mumucus toyaṁ kvacin na mumucuḥ śivam yathā jñānāmṛtaṁ kāle jñānino dadate na vā
10.20.37naivāvidan kṣīyamāṇaṁ jalaṁ gādha-jale-carāḥ yathāyur anv-ahaṁ kṣayyaṁ narā mūḍhāḥ kuṭumbinaḥ
10.20.38gādha-vāri-carās tāpam avindañ charad-arka-jam yathā daridraḥ kṛpaṇaḥ kuṭumby avijitendriyaḥ
10.20.39śanaiḥ śanair jahuḥ paṅkaṁ sthalāny āmaṁ ca vīrudhaḥ yathāhaṁ-mamatāṁ dhīrāḥ śarīrādiṣv anātmasu
10.20.40niścalāmbur abhūt tūṣṇīṁ samudraḥ śarad-āgame ātmany uparate samyaṅ munir vyuparatāgamaḥ
10.20.41kedārebhyas tv apo ’gṛhṇan karṣakā dṛḍha-setubhiḥ yathā prāṇaiḥ sravaj jñānaṁ tan-nirodhena yoginaḥ
10.20.42śarad-arkāṁśu-jāṁs tāpān bhūtānām uḍupo ’harat dehābhimāna-jaṁ bodho mukundo vraja-yoṣitām
10.20.43kham aśobhata nirmeghaṁ śarad-vimala-tārakam sattva-yuktaṁ yathā cittaṁ śabda-brahmārtha-darśanam
10.20.44akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇaiḥ śaśī yathā yadu-patiḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi
10.20.45āśliṣya sama-śītoṣṇaṁ prasūna-vana-mārutam janās tāpaṁ jahur gopyo na kṛṣṇa-hṛta-cetasaḥ
10.20.46gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan anvīyamānāḥ sva-vṛṣaiḥ phalair īśa-kriyā iva
10.20.47udahṛṣyan vārijāni sūryotthāne kumud vinā rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa
10.20.48pura-grāmeṣv āgrayaṇair indriyaiś ca mahotsavaiḥ babhau bhūḥ pakva-śaṣyāḍhyā kalābhyāṁ nitarāṁ hareḥ
10.20.49vaṇiṅ-muni-nṛpa-snātā nirgamyārthān prapedire varṣa-ruddhā yathā siddhāḥ sva-piṇḍān kāla āgate
Donate to Bhaktivedanta Library