Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
18 - Lord Balarāma Slays the Demon Pralamba
>>
Index
Transliteration
Devanagari
Description
10.18.1
śrī-śuka uvāca
atha kṛṣṇaḥ parivṛto
jñātibhir muditātmabhiḥ
anugīyamāno nyaviśad
vrajaṁ gokula-maṇḍitam
10.18.2
vraje vikrīḍator evaṁ
gopāla-cchadma-māyayā
grīṣmo nāmartur abhavan
nāti-preyāñ charīriṇām
10.18.3
sa ca vṛndāvana-guṇair
vasanta iva lakṣitaḥ
yatrāste bhagavān sākṣād
rāmeṇa saha keśavaḥ
10.18.4
yatra nirjhara-nirhrāda-
nivṛtta-svana-jhillikam
śaśvat tac-chīkararjīṣa-
druma-maṇḍala-maṇḍitam
10.18.5
sarit-saraḥ-prasravaṇormi-vāyunā
kahlāra-kañjotpala-reṇu-hāriṇā
na vidyate yatra vanaukasāṁ davo
nidāgha-vahny-arka-bhavo ’ti-śādvale
10.18.6
agādha-toya-hradinī-taṭormibhir
dravat-purīṣyāḥ pulinaiḥ samantataḥ
na yatra caṇḍāṁśu-karā viṣolbaṇā
bhuvo rasaṁ śādvalitaṁ ca gṛhṇate
10.18.7
vanaṁ kusumitaṁ śrīman
nadac-citra-mṛga-dvijam
gāyan mayūra-bhramaraṁ
kūjat-kokila-sārasam
10.18.8
krīḍiṣyamāṇas tat krṣṇo
bhagavān bala-saṁyutaḥ
veṇuṁ viraṇayan gopair
go-dhanaiḥ saṁvṛto ’viśat
10.18.9
pravāla-barha-stabaka-
srag-dhātu-kṛta-bhūṣaṇāḥ
rāma-kṛṣṇādayo gopā
nanṛtur yuyudhur jaguḥ
10.18.10
kṛṣṇasya nṛtyataḥ kecij
jaguḥ kecid avādayan
veṇu-pāṇitalaiḥ śṛṅgaiḥ
praśaśaṁsur athāpare
10.18.11
gopa-jāti-praticchannā
devā gopāla-rūpiṇau
īḍire kṛṣṇa-rāmau ca
naṭā iva naṭaṁ nṛpa
10.18.12
bhramaṇair laṅghanaiḥ kṣepair
āsphoṭana-vikarṣaṇaiḥ
cikrīḍatur niyuddhena
kāka-pakṣa-dharau kvacit
10.18.13
kvacin nṛtyatsu cānyeṣu
gāyakau vādakau svayam
śaśaṁsatur mahā-rāja
sādhu sādhv iti vādinau
10.18.14
kvacid bilvaiḥ kvacit kumbhaiḥ
kvacāmalaka-muṣṭibhiḥ
aspṛśya-netra-bandhādyaiḥ
kvacin mṛga-khagehayā
10.18.15
kvacic ca dardura-plāvair
vividhair upahāsakaiḥ
kadācit syandolikayā
karhicin nṛpa-ceṣṭayā
10.18.16
evaṁ tau loka-siddhābhiḥ
krīḍābhiś ceratur vane
nady-adri-droṇi-kuñjeṣu
kānaneṣu saraḥsu ca
10.18.17
paśūṁś cārayator gopais
tad-vane rāma-kṛṣṇayoḥ
gopa-rūpī pralambo ’gād
asuras taj-jihīrṣayā
10.18.18
taṁ vidvān api dāśārho
bhagavān sarva-darśanaḥ
anvamodata tat-sakhyaṁ
vadhaṁ tasya vicintayan
10.18.19
tatropāhūya gopālān
kṛṣṇaḥ prāha vihāra-vit
he gopā vihariṣyāmo
dvandvī-bhūya yathā-yatham
10.18.20
tatra cakruḥ parivṛḍhau
gopā rāma-janārdanau
kṛṣṇa-saṅghaṭṭinaḥ kecid
āsan rāmasya cāpare
10.18.21
ācerur vividhāḥ krīḍā
vāhya-vāhaka-lakṣaṇāḥ
yatrārohanti jetāro
vahanti ca parājitāḥ
10.18.22
vahanto vāhyamānāś ca
cārayantaś ca go-dhanam
bhāṇḍīrakaṁ nāma vaṭaṁ
jagmuḥ kṛṣṇa-purogamāḥ
10.18.23
rāma-saṅghaṭṭino yarhi
śrīdāma-vṛṣabhādayaḥ
krīḍāyāṁ jayinas tāṁs tān
ūhuḥ kṛṣṇādayo nṛpa
10.18.24
uvāha kṛṣṇo bhagavān
śrīdāmānaṁ parājitaḥ
vṛṣabhaṁ bhadrasenas tu
pralambo rohiṇī-sutam
10.18.25
aviṣahyaṁ manyamānaḥ
kṛṣṇaṁ dānava-puṅgavaḥ
vahan drutataraṁ prāgād
avarohaṇataḥ param
10.18.26
tam udvahan dharaṇi-dharendra-gauravaṁ
mahāsuro vigata-rayo nijaṁ vapuḥ
sa āsthitaḥ puraṭa-paricchado babhau
taḍid-dyumān uḍupati-vāḍ ivāmbudaḥ
10.18.27
nirīkṣya tad-vapur alam ambare carat
pradīpta-dṛg bhru-kuṭi-taṭogra-daṁṣṭrakam
jvalac-chikhaṁ kaṭaka-kirīṭa-kuṇḍala-
tviṣādbhutaṁ haladhara īṣad atrasat
10.18.28
athāgata-smṛtir abhayo ripuṁ balo
vihāya sārtham iva harantam ātmanaḥ
ruṣāhanac chirasi dṛḍhena muṣṭinā
surādhipo girim iva vajra-raṁhasā
10.18.29
sa āhataḥ sapadi viśīrṇa-mastako
mukhād vaman rudhiram apasmṛto ’suraḥ
mahā-ravaṁ vyasur apatat samīrayan
girir yathā maghavata āyudhāhataḥ
10.18.30
dṛṣṭvā pralambaṁ nihataṁ
balena bala-śālinā
gopāḥ su-vismitā āsan
sādhu sādhv iti vādinaḥ
10.18.31
āśiṣo ’bhigṛṇantas taṁ
praśaśaṁsus tad-arhaṇam
pretyāgatam ivāliṅgya
prema-vihvala-cetasaḥ
10.18.32
pāpe pralambe nihate
devāḥ parama-nirvṛtāḥ
abhyavarṣan balaṁ mālyaiḥ
śaśaṁsuḥ sādhu sādhv iti
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library