Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
17 - The History of Kāliya
>>
Index
Transliteration
Devanagari
Description
10.17.1
śrī-rājovāca
nāgālayaṁ ramaṇakaṁ
kathaṁ tatyāja kāliyaḥ
kṛtaṁ kiṁ vā suparṇasya
tenaikenāsamañjasam
10.17.2-3
śrī-śuka uvāca
upahāryaiḥ sarpa-janair
māsi māsīha yo baliḥ
vānaspatyo mahā-bāho
nāgānāṁ prāṅ-nirūpitaḥ
svaṁ svaṁ bhāgaṁ prayacchanti
nāgāḥ parvaṇi parvaṇi
gopīthāyātmanaḥ sarve
suparṇāya mahātmane
10.17.4
viṣa-vīrya-madāviṣṭaḥ
kādraveyas tu kāliyaḥ
kadarthī-kṛtya garuḍaṁ
svayaṁ taṁ bubhuje balim
10.17.5
tac chrutvā kupito rājan
bhagavān bhagavat-priyaḥ
vijighāṁsur mahā-vegaḥ
kāliyaṁ samapādravat
10.17.6
tam āpatantaṁ tarasā viṣāyudhaḥ
pratyabhyayād utthita-naika-mastakaḥ
dadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥ
karāla-jihrocchvasitogra-locanaḥ
10.17.7
taṁ tārkṣya-putraḥ sa nirasya manyumān
pracaṇḍa-vego madhusūdanāsanaḥ
pakṣeṇa savyena hiraṇya-rociṣā
jaghāna kadru-sutam ugra-vikramaḥ
10.17.8
suparṇa-pakṣābhihataḥ
kāliyo ’tīva vihvalaḥ
hradaṁ viveśa kālindyās
tad-agamyaṁ durāsadam
10.17.9
tatraikadā jala-caraṁ
garuḍo bhakṣyam īpsitam
nivāritaḥ saubhariṇā
prasahya kṣudhito ’harat
10.17.10
mīnān su-duḥkhitān dṛṣṭvā
dīnān mīna-patau hate
kṛpayā saubhariḥ prāha
tatratya-kṣemam ācaran
10.17.11
atra praviśya garuḍo
yadi matsyān sa khādati
sadyaḥ prāṇair viyujyeta
satyam etad bravīmy aham
10.17.12
tat kāliyaḥ paraṁ veda
nānyaḥ kaścana lelihaḥ
avātsīd garuḍād bhītaḥ
kṛṣṇena ca vivāsitaḥ
10.17.13-14
kṛṣṇaṁ hradād viniṣkrāntaṁ
divya-srag-gandha-vāsasam
mahā-maṇi-gaṇākīrṇaṁ
jāmbūnada-pariṣkṛtam
upalabhyotthitāḥ sarve
labdha-prāṇā ivāsavaḥ
pramoda-nibhṛtātmāno
gopāḥ prītyābhirebhire
10.17.15
yaśodā rohiṇī nando
gopyo gopāś ca kaurava
kṛṣṇaṁ sametya labdhehā
āsan śuṣkā nagā api
10.17.16
rāmaś cācyutam āliṅgya
jahāsāsyānubhāva-vit
premṇā tam aṅkam āropya
punaḥ punar udaikṣata
gāvo vṛṣā vatsataryo
lebhire paramāṁ mudam
10.17.17
nandaṁ viprāḥ samāgatya
guravaḥ sa-kalatrakāḥ
ūcus te kāliya-grasto
diṣṭyā muktas tavātmajaḥ
10.17.18
dehi dānaṁ dvi-jātīnāṁ
kṛṣṇa-nirmukti-hetave
nandaḥ prīta-manā rājan
gāḥ suvarṇaṁ tadādiśat
10.17.19
yaśodāpi mahā-bhāgā
naṣṭa-labdha-prajā satī
pariṣvajyāṅkam āropya
mumocāśru-kalāṁ muhuḥ
10.17.20
tāṁ rātriṁ tatra rājendra
kṣut-tṛḍbhyāṁ śrama-karṣitāḥ
ūṣur vrayaukaso gāvaḥ
kālindyā upakūlataḥ
10.17.21
tadā śuci-vanodbhūto
dāvāgniḥ sarvato vrajam
suptaṁ niśītha āvṛtya
pradagdhum upacakrame
10.17.22
tata utthāya sambhrāntā
dahyamānā vrajaukasaḥ
kṛṣṇaṁ yayus te śaraṇaṁ
māyā-manujam īśvaram
10.17.23
kṛṣṇa kṛṣṇa mahā-bhaga
he rāmāmita-vikrama
eṣa ghoratamo vahnis
tāvakān grasate hi naḥ
10.17.24
su-dustarān naḥ svān pāhi
kālāgneḥ suhṛdaḥ prabho
na śaknumas tvac-caraṇaṁ
santyaktum akuto-bhayam
10.17.25
itthaṁ sva-jana-vaiklavyaṁ
nirīkṣya jagad-īśvaraḥ
tam agnim apibat tīvram
ananto ’nanta-śakti-dhṛk
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library