Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 14 - Brahmā’s Prayers to Lord Kṛṣṇa >>

    Index        Transliteration        Devanagari        Description    
10.14.1śrī-brahmovāca naumīḍya te ’bhra-vapuṣe taḍid-ambarāya guñjāvataṁsa-paripiccha-lasan-mukhāya vanya-sraje kavala-vetra-viṣāṇa-veṇu- lakṣma-śriye mṛdu-pade paśupāṅgajāya
10.14.2asyāpi deva vapuṣo mad-anugrahasya svecchā-mayasya na tu bhūta-mayasya ko ’pi neśe mahi tv avasituṁ manasāntareṇa sākṣāt tavaiva kim utātma-sukhānubhūteḥ
10.14.3jñāne prayāsam udapāsya namanta eva jīvanti san-mukharitāṁ bhavadīya-vārtām sthāne sthitāḥ śruti-gatāṁ tanu-vāṅ-manobhir ye prāyaśo ’jita jito ’py asi tais tri-lokyām
10.14.4śreyaḥ-sṛtiṁ bhaktim udasya te vibho kliśyanti ye kevala-bodha-labdhaye teṣām asau kleśala eva śiṣyate nānyad yathā sthūla-tuṣāvaghātinām
10.14.5pureha bhūman bahavo ’pi yoginas tvad-arpitehā nija-karma-labdhayā vibudhya bhaktyaiva kathopanītayā prapedire ’ñjo ’cyuta te gatiṁ parām
10.14.6tathāpi bhūman mahimāguṇasya te viboddhum arhaty amalāntar-ātmabhiḥ avikriyāt svānubhavād arūpato hy ananya-bodhyātmatayā na cānyathā
10.14.7guṇātmanas te ’pi guṇān vimātuṁ hitāvatīṛnasya ka īśire ’sya kālena yair vā vimitāḥ su-kalpair bhū-pāṁśavaḥ khe mihikā dyu-bhāsaḥ
10.14.8tat te ’nukampāṁ su-samīkṣamāṇo bhuñjāna evātma-kṛtaṁ vipākam hṛd-vāg-vapurbhir vidadhan namas te jīveta yo mukti-pade sa dāya-bhāk
10.14.9paśyeśa me ’nāryam ananta ādye parātmani tvayy api māyi-māyini māyāṁ vitatyekṣitum ātma-vaibhavaṁ hy ahaṁ kiyān aiccham ivārcir agnau
10.14.10ataḥ kṣamasvācyuta me rajo-bhuvo hy ajānatas tvat-pṛthag-īśa-māninaḥ ajāvalepāndha-tamo-’ndha-cakṣuṣa eṣo ’nukampyo mayi nāthavān iti
10.14.11kvāhaṁ tamo-mahad-ahaṁ-kha-carāgni-vār-bhū- saṁveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā- vātādhva-roma-vivarasya ca te mahitvam
10.14.12utkṣepaṇaṁ garbha-gatasya pādayoḥ kiṁ kalpate mātur adhokṣajāgase kim asti-nāsti-vyapadeśa-bhūṣitaṁ tavāsti kukṣeḥ kiyad apy anantaḥ
10.14.13jagat-trayāntodadhi-samplavode nārāyaṇasyodara-nābhi-nālāt vinirgato ’jas tv iti vāṅ na vai mṛṣā kintv īśvara tvan na vinirgato ’smi
10.14.14nārāyaṇas tvaṁ na hi sarva-dehinām ātmāsy adhīśākhila-loka-sākṣī nārāyaṇo ’ṅgaṁ nara-bhū-jalāyanāt tac cāpi satyaṁ na tavaiva māyā
10.14.15tac cej jala-sthaṁ tava saj jagad-vapuḥ kiṁ me na dṛṣṭaṁ bhagavaṁs tadaiva kiṁ vā su-dṛṣṭaṁ hṛdi me tadaiva kiṁ no sapady eva punar vyadarśi
10.14.16atraiva māyā-dhamanāvatāre hy asya prapañcasya bahiḥ sphuṭasya kṛtsnasya cāntar jaṭhare jananyā māyātvam eva prakaṭī-kṛtaṁ te
10.14.17yasya kukṣāv idaṁ sarvaṁ sātmaṁ bhāti yathā tathā tat tvayy apīha tat sarvaṁ kim idaṁ māyayā vinā
10.14.18adyaiva tvad ṛte ’sya kiṁ mama na te māyātvam ādarśitam eko ’si prathamaṁ tato vraja-suhṛd-vatsāḥ samastā api tāvanto ’si catur-bhujās tad akhilaiḥ sākaṁ mayopāsitās tāvanty eva jaganty abhūs tad amitaṁ brahmādvayaṁ śiṣyate
10.14.19ajānatāṁ tvat-padavīm anātmany ātmātmanā bhāsi vitatya māyām sṛṣṭāv ivāhaṁ jagato vidhāna iva tvam eṣo ’nta iva trinetraḥ
10.14.20sureṣv ṛṣiṣv īśa tathaiva nṛṣv api tiryakṣu yādaḥsv api te ’janasya janmāsatāṁ durmada-nigrahāya prabho vidhātaḥ sad-anugrahāya ca
10.14.21ko vetti bhūman bhagavan parātman yogeśvarotīr bhavatas tri-lokyām kva vā kathaṁ vā kati vā kadeti vistārayan krīḍasi yoga-māyām
10.14.22tasmād idaṁ jagad aśeṣam asat-svarūpaṁ svapnābham asta-dhiṣaṇaṁ puru-duḥkha-duḥkham tvayy eva nitya-sukha-bodha-tanāv anante māyāta udyad api yat sad ivāvabhāti
10.14.23ekas tvam ātmā puruṣaḥ purāṇaḥ satyaḥ svayaṁ-jyotir ananta ādyaḥ nityo ’kṣaro ’jasra-sukho nirañjanaḥ pūrṇādvayo mukta upādhito ’mṛtaḥ
10.14.24evaṁ-vidhaṁ tvāṁ sakalātmanām api svātmānam ātmātmatayā vicakṣate gurv-arka-labdhopaniṣat-sucakṣuṣā ye te tarantīva bhavānṛtāmbudhim
10.14.25ātmānam evātmatayāvijānatāṁ tenaiva jātaṁ nikhilaṁ prapañcitam jñānena bhūyo ’pi ca tat pralīyate rajjvām aher bhoga-bhavābhavau yathā
10.14.26ajñāna-saṁjñau bhava-bandha-mokṣau dvau nāma nānyau sta ṛta-jña-bhāvāt ajasra-city ātmani kevale pare vicāryamāṇe taraṇāv ivāhanī
10.14.27tvām ātmānaṁ paraṁ matvā param ātmānam eva ca ātmā punar bahir mṛgya aho ’jña-janatājñatā
10.14.28antar-bhave ’nanta bhavantam eva hy atat tyajanto mṛgayanti santaḥ asantam apy anty ahim antareṇa santaṁ guṇaṁ taṁ kim u yanti santaḥ
10.14.29athāpi te deva padāmbuja-dvaya- prasāda-leśānugṛhīta eva hi jānāti tattvaṁ bhagavan-mahimno na cānya eko ’pi ciraṁ vicinvan
10.14.30tad astu me nātha sa bhūri-bhāgo bhave ’tra vānyatra tu vā tiraścām yenāham eko ’pi bhavaj-janānāṁ bhūtvā niṣeve tava pāda-pallavam
10.14.31aho ’ti-dhanyā vraja-go-ramaṇyaḥ stanyāmṛtaṁ pītam atīva te mudā yāsāṁ vibho vatsatarātmajātmanā yat-tṛptaye ’dyāpi na cālam adhvarāḥ
10.14.32aho bhāgyam aho bhāgyaṁ nanda-gopa-vrajaukasām yan-mitraṁ paramānandaṁ pūrṇaṁ brahma sanātanam
10.14.33eṣāṁ tu bhāgya-mahimācyuta tāvad āstām ekādaśaiva hi vayaṁ bata bhūri-bhāgāḥ etad-dhṛṣīka-caṣakair asakṛt pibāmaḥ śarvādayo ’ṅghry-udaja-madhv-amṛtāsavaṁ te
10.14.34tad bhūri-bhāgyam iha janma kim apy aṭavyāṁ yad gokule ’pi katamāṅghri-rajo-’bhiṣekam yaj-jīvitaṁ tu nikhilaṁ bhagavān mukundas tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva
10.14.35eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naś ceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayan muhyati sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte
10.14.36tāvad rāgādayaḥ stenās tāvat kārā-gṛhaṁ gṛham tāvan moho ’ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ
10.14.37prapañcaṁ niṣprapañco ’pi viḍambayasi bhū-tale prapanna-janatānanda- sandohaṁ prathituṁ prabho
10.14.38jānanta eva jānantu kiṁ bahūktyā na me prabho manaso vapuṣo vāco vaibhavaṁ tava go-caraḥ
10.14.39anujānīhi māṁ kṛṣṇa sarvaṁ tvaṁ vetsi sarva-dṛk tvam eva jagatāṁ nātho jagad etat tavārpitam
10.14.40śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin uddharma-śārvara-hara kṣiti-rākṣasa-dhrug ā-kalpam ārkam arhan bhagavan namas te
10.14.41śrī-śuka uvāca ity abhiṣṭūya bhūmānaṁ triḥ parikramya pādayoḥ natvābhīṣṭaṁ jagad-dhātā sva-dhāma pratyapadyata
10.14.42tato ’nujñāpya bhagavān sva-bhuvaṁ prāg avasthitān vatsān pulinam āninye yathā-pūrva-sakhaṁ svakam
10.14.43ekasminn api yāte ’bde prāṇeśaṁ cāntarātmanaḥ kṛṣṇa-māyāhatā rājan kṣaṇārdhaṁ menire ’rbhakāḥ
10.14.44kiṁ kiṁ na vismarantīha māyā-mohita-cetasaḥ yan-mohitaṁ jagat sarvam abhīkṣṇaṁ vismṛtātmakam
10.14.45ūcuś ca suhṛdaḥ kṛṣṇaṁ sv-āgataṁ te ’ti-raṁhasā naiko ’py abhoji kavala ehītaḥ sādhu bhujyatām
10.14.46tato hasan hṛṣīkeśo ’bhyavahṛtya sahārbhakaiḥ darśayaṁś carmājagaraṁ nyavartata vanād vrajam
10.14.47barha-prasūna-vana-dhātu-vicitritāṅgaḥ proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ vatsān gṛṇann anuga-gīta-pavitra-kīrtir gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham
10.14.48adyānena mahā-vyālo yaśodā-nanda-sūnunā hato ’vitā vayaṁ cāsmād iti bālā vraje jaguḥ
10.14.49śrī-rājovāca brahman parodbhave kṛṣṇe iyān premā kathaṁ bhavet yo ’bhūta-pūrvas tokeṣu svodbhaveṣv api kathyatām
10.14.50śrī-śuka uvāca sarveṣām api bhūtānāṁ nṛpa svātmaiva vallabhaḥ itare ’patya-vittādyās tad-vallabhatayaiva hi
10.14.51tad rājendra yathā snehaḥ sva-svakātmani dehinām na tathā mamatālambi- putra-vitta-gṛhādiṣu
10.14.52dehātma-vādināṁ puṁsām api rājanya-sattama yathā dehaḥ priyatamas tathā na hy anu ye ca tam
10.14.53deho ’pi mamatā-bhāk cet tarhy asau nātma-vat priyaḥ yaj jīryaty api dehe ’smin jīvitāśā balīyasī
10.14.54tasmāt priyatamaḥ svātmā sarveṣām api dehinām tad-artham eva sakalaṁ jagad etac carācaram
10.14.55kṛṣṇam enam avehi tvam ātmānam akhilātmanām jagad-dhitāya so ’py atra dehīvābhāti māyayā
10.14.56vastuto jānatām atra kṛṣṇaṁ sthāsnu cariṣṇu ca bhagavad-rūpam akhilaṁ nānyad vastv iha kiñcana
10.14.57sarveṣām api vastūnāṁ bhāvārtho bhavati sthitaḥ tasyāpi bhagavān kṛṣṇaḥ kim atad vastu rūpyatām
10.14.58samāśritā ye pada-pallava-plavaṁ mahat-padaṁ puṇya-yaśo murāreḥ bhavāmbudhir vatsa-padaṁ paraṁ padaṁ padaṁ padaṁ yad vipadāṁ na teṣām
10.14.59etat te sarvam ākhyātaṁ yat pṛṣṭo ’ham iha tvayā tat kaumāre hari-kṛtaṁ paugaṇḍe parikīrtitam
10.14.60etat suhṛdbhiś caritaṁ murārer aghārdanaṁ śādvala-jemanaṁ ca vyaktetarad rūpam ajorv-abhiṣṭavaṁ śṛṇvan gṛṇann eti naro ’khilārthān
10.14.61evaṁ vihāraiḥ kaumāraiḥ kaumāraṁ jahatur vraje nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ
Donate to Bhaktivedanta Library