Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
14 - Brahmā’s Prayers to Lord Kṛṣṇa
>>
Index
Transliteration
Devanagari
Description
10.14.1
śrī-brahmovāca
naumīḍya te ’bhra-vapuṣe taḍid-ambarāya
guñjāvataṁsa-paripiccha-lasan-mukhāya
vanya-sraje kavala-vetra-viṣāṇa-veṇu-
lakṣma-śriye mṛdu-pade paśupāṅgajāya
10.14.2
asyāpi deva vapuṣo mad-anugrahasya
svecchā-mayasya na tu bhūta-mayasya ko ’pi
neśe mahi tv avasituṁ manasāntareṇa
sākṣāt tavaiva kim utātma-sukhānubhūteḥ
10.14.3
jñāne prayāsam udapāsya namanta eva
jīvanti san-mukharitāṁ bhavadīya-vārtām
sthāne sthitāḥ śruti-gatāṁ tanu-vāṅ-manobhir
ye prāyaśo ’jita jito ’py asi tais tri-lokyām
10.14.4
śreyaḥ-sṛtiṁ bhaktim udasya te vibho
kliśyanti ye kevala-bodha-labdhaye
teṣām asau kleśala eva śiṣyate
nānyad yathā sthūla-tuṣāvaghātinām
10.14.5
pureha bhūman bahavo ’pi yoginas
tvad-arpitehā nija-karma-labdhayā
vibudhya bhaktyaiva kathopanītayā
prapedire ’ñjo ’cyuta te gatiṁ parām
10.14.6
tathāpi bhūman mahimāguṇasya te
viboddhum arhaty amalāntar-ātmabhiḥ
avikriyāt svānubhavād arūpato
hy ananya-bodhyātmatayā na cānyathā
10.14.7
guṇātmanas te ’pi guṇān vimātuṁ
hitāvatīṛnasya ka īśire ’sya
kālena yair vā vimitāḥ su-kalpair
bhū-pāṁśavaḥ khe mihikā dyu-bhāsaḥ
10.14.8
tat te ’nukampāṁ su-samīkṣamāṇo
bhuñjāna evātma-kṛtaṁ vipākam
hṛd-vāg-vapurbhir vidadhan namas te
jīveta yo mukti-pade sa dāya-bhāk
10.14.9
paśyeśa me ’nāryam ananta ādye
parātmani tvayy api māyi-māyini
māyāṁ vitatyekṣitum ātma-vaibhavaṁ
hy ahaṁ kiyān aiccham ivārcir agnau
10.14.10
ataḥ kṣamasvācyuta me rajo-bhuvo
hy ajānatas tvat-pṛthag-īśa-māninaḥ
ajāvalepāndha-tamo-’ndha-cakṣuṣa
eṣo ’nukampyo mayi nāthavān iti
10.14.11
kvāhaṁ tamo-mahad-ahaṁ-kha-carāgni-vār-bhū-
saṁveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ
kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-
vātādhva-roma-vivarasya ca te mahitvam
10.14.12
utkṣepaṇaṁ garbha-gatasya pādayoḥ
kiṁ kalpate mātur adhokṣajāgase
kim asti-nāsti-vyapadeśa-bhūṣitaṁ
tavāsti kukṣeḥ kiyad apy anantaḥ
10.14.13
jagat-trayāntodadhi-samplavode
nārāyaṇasyodara-nābhi-nālāt
vinirgato ’jas tv iti vāṅ na vai mṛṣā
kintv īśvara tvan na vinirgato ’smi
10.14.14
nārāyaṇas tvaṁ na hi sarva-dehinām
ātmāsy adhīśākhila-loka-sākṣī
nārāyaṇo ’ṅgaṁ nara-bhū-jalāyanāt
tac cāpi satyaṁ na tavaiva māyā
10.14.15
tac cej jala-sthaṁ tava saj jagad-vapuḥ
kiṁ me na dṛṣṭaṁ bhagavaṁs tadaiva
kiṁ vā su-dṛṣṭaṁ hṛdi me tadaiva
kiṁ no sapady eva punar vyadarśi
10.14.16
atraiva māyā-dhamanāvatāre
hy asya prapañcasya bahiḥ sphuṭasya
kṛtsnasya cāntar jaṭhare jananyā
māyātvam eva prakaṭī-kṛtaṁ te
10.14.17
yasya kukṣāv idaṁ sarvaṁ
sātmaṁ bhāti yathā tathā
tat tvayy apīha tat sarvaṁ
kim idaṁ māyayā vinā
10.14.18
adyaiva tvad ṛte ’sya kiṁ mama na te māyātvam ādarśitam
eko ’si prathamaṁ tato vraja-suhṛd-vatsāḥ samastā api
tāvanto ’si catur-bhujās tad akhilaiḥ sākaṁ mayopāsitās
tāvanty eva jaganty abhūs tad amitaṁ brahmādvayaṁ śiṣyate
10.14.19
ajānatāṁ tvat-padavīm anātmany
ātmātmanā bhāsi vitatya māyām
sṛṣṭāv ivāhaṁ jagato vidhāna
iva tvam eṣo ’nta iva trinetraḥ
10.14.20
sureṣv ṛṣiṣv īśa tathaiva nṛṣv api
tiryakṣu yādaḥsv api te ’janasya
janmāsatāṁ durmada-nigrahāya
prabho vidhātaḥ sad-anugrahāya ca
10.14.21
ko vetti bhūman bhagavan parātman
yogeśvarotīr bhavatas tri-lokyām
kva vā kathaṁ vā kati vā kadeti
vistārayan krīḍasi yoga-māyām
10.14.22
tasmād idaṁ jagad aśeṣam asat-svarūpaṁ
svapnābham asta-dhiṣaṇaṁ puru-duḥkha-duḥkham
tvayy eva nitya-sukha-bodha-tanāv anante
māyāta udyad api yat sad ivāvabhāti
10.14.23
ekas tvam ātmā puruṣaḥ purāṇaḥ
satyaḥ svayaṁ-jyotir ananta ādyaḥ
nityo ’kṣaro ’jasra-sukho nirañjanaḥ
pūrṇādvayo mukta upādhito ’mṛtaḥ
10.14.24
evaṁ-vidhaṁ tvāṁ sakalātmanām api
svātmānam ātmātmatayā vicakṣate
gurv-arka-labdhopaniṣat-sucakṣuṣā
ye te tarantīva bhavānṛtāmbudhim
10.14.25
ātmānam evātmatayāvijānatāṁ
tenaiva jātaṁ nikhilaṁ prapañcitam
jñānena bhūyo ’pi ca tat pralīyate
rajjvām aher bhoga-bhavābhavau yathā
10.14.26
ajñāna-saṁjñau bhava-bandha-mokṣau
dvau nāma nānyau sta ṛta-jña-bhāvāt
ajasra-city ātmani kevale pare
vicāryamāṇe taraṇāv ivāhanī
10.14.27
tvām ātmānaṁ paraṁ matvā
param ātmānam eva ca
ātmā punar bahir mṛgya
aho ’jña-janatājñatā
10.14.28
antar-bhave ’nanta bhavantam eva
hy atat tyajanto mṛgayanti santaḥ
asantam apy anty ahim antareṇa
santaṁ guṇaṁ taṁ kim u yanti santaḥ
10.14.29
athāpi te deva padāmbuja-dvaya-
prasāda-leśānugṛhīta eva hi
jānāti tattvaṁ bhagavan-mahimno
na cānya eko ’pi ciraṁ vicinvan
10.14.30
tad astu me nātha sa bhūri-bhāgo
bhave ’tra vānyatra tu vā tiraścām
yenāham eko ’pi bhavaj-janānāṁ
bhūtvā niṣeve tava pāda-pallavam
10.14.31
aho ’ti-dhanyā vraja-go-ramaṇyaḥ
stanyāmṛtaṁ pītam atīva te mudā
yāsāṁ vibho vatsatarātmajātmanā
yat-tṛptaye ’dyāpi na cālam adhvarāḥ
10.14.32
aho bhāgyam aho bhāgyaṁ
nanda-gopa-vrajaukasām
yan-mitraṁ paramānandaṁ
pūrṇaṁ brahma sanātanam
10.14.33
eṣāṁ tu bhāgya-mahimācyuta tāvad āstām
ekādaśaiva hi vayaṁ bata bhūri-bhāgāḥ
etad-dhṛṣīka-caṣakair asakṛt pibāmaḥ
śarvādayo ’ṅghry-udaja-madhv-amṛtāsavaṁ te
10.14.34
tad bhūri-bhāgyam iha janma kim apy aṭavyāṁ
yad gokule ’pi katamāṅghri-rajo-’bhiṣekam
yaj-jīvitaṁ tu nikhilaṁ bhagavān mukundas
tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva
10.14.35
eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naś
ceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayan muhyati
sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā
yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte
10.14.36
tāvad rāgādayaḥ stenās
tāvat kārā-gṛhaṁ gṛham
tāvan moho ’ṅghri-nigaḍo
yāvat kṛṣṇa na te janāḥ
10.14.37
prapañcaṁ niṣprapañco ’pi
viḍambayasi bhū-tale
prapanna-janatānanda-
sandohaṁ prathituṁ prabho
10.14.38
jānanta eva jānantu
kiṁ bahūktyā na me prabho
manaso vapuṣo vāco
vaibhavaṁ tava go-caraḥ
10.14.39
anujānīhi māṁ kṛṣṇa
sarvaṁ tvaṁ vetsi sarva-dṛk
tvam eva jagatāṁ nātho
jagad etat tavārpitam
10.14.40
śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin
kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin
uddharma-śārvara-hara kṣiti-rākṣasa-dhrug
ā-kalpam ārkam arhan bhagavan namas te
10.14.41
śrī-śuka uvāca
ity abhiṣṭūya bhūmānaṁ
triḥ parikramya pādayoḥ
natvābhīṣṭaṁ jagad-dhātā
sva-dhāma pratyapadyata
10.14.42
tato ’nujñāpya bhagavān
sva-bhuvaṁ prāg avasthitān
vatsān pulinam āninye
yathā-pūrva-sakhaṁ svakam
10.14.43
ekasminn api yāte ’bde
prāṇeśaṁ cāntarātmanaḥ
kṛṣṇa-māyāhatā rājan
kṣaṇārdhaṁ menire ’rbhakāḥ
10.14.44
kiṁ kiṁ na vismarantīha
māyā-mohita-cetasaḥ
yan-mohitaṁ jagat sarvam
abhīkṣṇaṁ vismṛtātmakam
10.14.45
ūcuś ca suhṛdaḥ kṛṣṇaṁ
sv-āgataṁ te ’ti-raṁhasā
naiko ’py abhoji kavala
ehītaḥ sādhu bhujyatām
10.14.46
tato hasan hṛṣīkeśo
’bhyavahṛtya sahārbhakaiḥ
darśayaṁś carmājagaraṁ
nyavartata vanād vrajam
10.14.47
barha-prasūna-vana-dhātu-vicitritāṅgaḥ
proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ
vatsān gṛṇann anuga-gīta-pavitra-kīrtir
gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham
10.14.48
adyānena mahā-vyālo
yaśodā-nanda-sūnunā
hato ’vitā vayaṁ cāsmād
iti bālā vraje jaguḥ
10.14.49
śrī-rājovāca
brahman parodbhave kṛṣṇe
iyān premā kathaṁ bhavet
yo ’bhūta-pūrvas tokeṣu
svodbhaveṣv api kathyatām
10.14.50
śrī-śuka uvāca
sarveṣām api bhūtānāṁ
nṛpa svātmaiva vallabhaḥ
itare ’patya-vittādyās
tad-vallabhatayaiva hi
10.14.51
tad rājendra yathā snehaḥ
sva-svakātmani dehinām
na tathā mamatālambi-
putra-vitta-gṛhādiṣu
10.14.52
dehātma-vādināṁ puṁsām
api rājanya-sattama
yathā dehaḥ priyatamas
tathā na hy anu ye ca tam
10.14.53
deho ’pi mamatā-bhāk cet
tarhy asau nātma-vat priyaḥ
yaj jīryaty api dehe ’smin
jīvitāśā balīyasī
10.14.54
tasmāt priyatamaḥ svātmā
sarveṣām api dehinām
tad-artham eva sakalaṁ
jagad etac carācaram
10.14.55
kṛṣṇam enam avehi tvam
ātmānam akhilātmanām
jagad-dhitāya so ’py atra
dehīvābhāti māyayā
10.14.56
vastuto jānatām atra
kṛṣṇaṁ sthāsnu cariṣṇu ca
bhagavad-rūpam akhilaṁ
nānyad vastv iha kiñcana
10.14.57
sarveṣām api vastūnāṁ
bhāvārtho bhavati sthitaḥ
tasyāpi bhagavān kṛṣṇaḥ
kim atad vastu rūpyatām
10.14.58
samāśritā ye pada-pallava-plavaṁ
mahat-padaṁ puṇya-yaśo murāreḥ
bhavāmbudhir vatsa-padaṁ paraṁ padaṁ
padaṁ padaṁ yad vipadāṁ na teṣām
10.14.59
etat te sarvam ākhyātaṁ
yat pṛṣṭo ’ham iha tvayā
tat kaumāre hari-kṛtaṁ
paugaṇḍe parikīrtitam
10.14.60
etat suhṛdbhiś caritaṁ murārer
aghārdanaṁ śādvala-jemanaṁ ca
vyaktetarad rūpam ajorv-abhiṣṭavaṁ
śṛṇvan gṛṇann eti naro ’khilārthān
10.14.61
evaṁ vihāraiḥ kaumāraiḥ
kaumāraṁ jahatur vraje
nilāyanaiḥ setu-bandhair
markaṭotplavanādibhiḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library