Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum
<<
1 - The Advent of Lord Kṛṣṇa: Introduction
>>
Index
Transliteration
Devanagari
Description
10.1.1
śrī-rājovāca
kathito vaṁśa-vistāro
bhavatā soma-sūryayoḥ
rājñāṁ cobhaya-vaṁśyānāṁ
caritaṁ paramādbhutam
10.1.2
yadoś ca dharma-śīlasya
nitarāṁ muni-sattama
tatrāṁśenāvatīrṇasya
viṣṇor vīryāṇi śaṁsa naḥ
10.1.3
avatīrya yador vaṁśe
bhagavān bhūta-bhāvanaḥ
kṛtavān yāni viśvātmā
tāni no vada vistarāt
10.1.4
nivṛtta-tarṣair upagīyamānād
bhavauṣadhāc chrotra-mano-’bhirāmāt
ka uttamaśloka-guṇānuvādāt
pumān virajyeta vinā paśughnāt
10.1.5-7
pitāmahā me samare ’marañjayair
devavratādyātirathais timiṅgilaiḥ
duratyayaṁ kaurava-sainya-sāgaraṁ
kṛtvātaran vatsa-padaṁ sma yat-plavāḥ
drauṇy-astra-vipluṣṭam idaṁ mad-aṅgaṁ
santāna-bījaṁ kuru-pāṇḍavānām
jugopa kukṣiṁ gata ātta-cakro
mātuś ca me yaḥ śaraṇaṁ gatāyāḥ
vīryāṇi tasyākhila-deha-bhājām
antar bahiḥ pūruṣa-kāla-rūpaiḥ
prayacchato mṛtyum utāmṛtaṁ ca
māyā-manuṣyasya vadasva vidvan
10.1.8
rohiṇyās tanayaḥ prokto
rāmaḥ saṅkarṣaṇas tvayā
devakyā garbha-sambandhaḥ
kuto dehāntaraṁ vinā
10.1.9
kasmān mukundo bhagavān
pitur gehād vrajaṁ gataḥ
kva vāsaṁ jñātibhiḥ sārdhaṁ
kṛtavān sātvatāṁ patiḥ
10.1.10
vraje vasan kim akaron
madhupuryāṁ ca keśavaḥ
bhrātaraṁ cāvadhīt kaṁsaṁ
mātur addhātad-arhaṇam
10.1.11
dehaṁ mānuṣam āśritya
kati varṣāṇi vṛṣṇibhiḥ
yadu-puryāṁ sahāvātsīt
patnyaḥ katy abhavan prabhoḥ
10.1.12
etad anyac ca sarvaṁ me
mune kṛṣṇa-viceṣṭitam
vaktum arhasi sarvajña
śraddadhānāya vistṛtam
10.1.13
naiṣātiduḥsahā kṣun māṁ
tyaktodam api bādhate
pibantaṁ tvan-mukhāmbhoja-
cyutaṁ hari-kathāmṛtam
10.1.14
sūta uvāca
evaṁ niśamya bhṛgu-nandana sādhu-vādaṁ
vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam
pratyarcya kṛṣṇa-caritaṁ kali-kalmaṣa-ghnaṁ
vyāhartum ārabhata bhāgavata-pradhānaḥ
10.1.15
śrī-śuka uvāca
samyag vyavasitā buddhis
tava rājarṣi-sattama
vāsudeva-kathāyāṁ te
yaj jātā naiṣṭhikī ratiḥ
10.1.16
vāsudeva-kathā-praśnaḥ
puruṣāṁs trīn punāti hi
vaktāraṁ pracchakaṁ śrotṝṁs
tat-pāda-salilaṁ yathā
10.1.17
bhūmir dṛpta-nṛpa-vyāja-
daityānīka-śatāyutaiḥ
ākrāntā bhūri-bhāreṇa
brahmāṇaṁ śaraṇaṁ yayau
10.1.18
gaur bhūtvāśru-mukhī khinnā
krandantī karuṇaṁ vibhoḥ
upasthitāntike tasmai
vyasanaṁ samavocata
10.1.19
brahmā tad-upadhāryātha
saha devais tayā saha
jagāma sa-tri-nayanas
tīraṁ kṣīra-payo-nidheḥ
10.1.20
tatra gatvā jagannāthaṁ
deva-devaṁ vṛṣākapim
puruṣaṁ puruṣa-sūktena
upatasthe samāhitaḥ
10.1.21
giraṁ samādhau gagane samīritāṁ
niśamya vedhās tridaśān uvāca ha
gāṁ pauruṣīṁ me śṛṇutāmarāḥ punar
vidhīyatām āśu tathaiva mā ciram
10.1.22
puraiva puṁsāvadhṛto dharā-jvaro
bhavadbhir aṁśair yaduṣūpajanyatām
sa yāvad urvyā bharam īśvareśvaraḥ
sva-kāla-śaktyā kṣapayaṁś cared bhuvi
10.1.23
vasudeva-gṛhe sākṣād
bhagavān puruṣaḥ paraḥ
janiṣyate tat-priyārthaṁ
sambhavantu sura-striyaḥ
10.1.24
vāsudeva-kalānantaḥ
sahasra-vadanaḥ svarāṭ
agrato bhavitā devo
hareḥ priya-cikīrṣayā
10.1.25
viṣṇor māyā bhagavatī
yayā sammohitaṁ jagat
ādiṣṭā prabhuṇāṁśena
kāryārthe sambhaviṣyati
10.1.26
śrī-śuka uvāca
ity ādiśyāmara-gaṇān
prajāpati-patir vibhuḥ
āśvāsya ca mahīṁ gīrbhiḥ
sva-dhāma paramaṁ yayau
10.1.27
śūraseno yadupatir
mathurām āvasan purīm
māthurāñ chūrasenāṁś ca
viṣayān bubhuje purā
10.1.28
rājadhānī tataḥ sābhūt
sarva-yādava-bhūbhujām
mathurā bhagavān yatra
nityaṁ sannihito hariḥ
10.1.29
tasyāṁ tu karhicic chaurir
vasudevaḥ kṛtodvahaḥ
devakyā sūryayā sārdhaṁ
prayāṇe ratham āruhat
10.1.30
ugrasena-sutaḥ kaṁsaḥ
svasuḥ priya-cikīrṣayā
raśmīn hayānāṁ jagrāha
raukmai ratha-śatair vṛtaḥ
10.1.31-32
catuḥ-śataṁ pāribarhaṁ
gajānāṁ hema-mālinām
aśvānām ayutaṁ sārdhaṁ
rathānāṁ ca tri-ṣaṭ-śatam
dāsīnāṁ sukumārīṇāṁ
dve śate samalaṅkṛte
duhitre devakaḥ prādād
yāne duhitṛ-vatsalaḥ
10.1.33
śaṅkha-tūrya-mṛdaṅgāś ca
nedur dundubhayaḥ samam
prayāṇa-prakrame tāta
vara-vadhvoḥ sumaṅgalam
10.1.34
pathi pragrahiṇaṁ kaṁsam
ābhāṣyāhāśarīra-vāk
asyās tvām aṣṭamo garbho
hantā yāṁ vahase ’budha
10.1.35
ity uktaḥ sa khalaḥ pāpo
bhojānāṁ kula-pāṁsanaḥ
bhaginīṁ hantum ārabdhaḥ
khaḍga-pāṇiḥ kace ’grahīt
10.1.36
taṁ jugupsita-karmāṇaṁ
nṛśaṁsaṁ nirapatrapam
vasudevo mahā-bhāga
uvāca parisāntvayan
10.1.37
śrī-vasudeva uvāca
ślāghanīya-guṇaḥ śūrair
bhavān bhoja-yaśaskaraḥ
sa kathaṁ bhaginīṁ hanyāt
striyam udvāha-parvaṇi
10.1.38
mṛtyur janmavatāṁ vīra
dehena saha jāyate
adya vābda-śatānte vā
mṛtyur vai prāṇināṁ dhruvaḥ
10.1.39
dehe pañcatvam āpanne
dehī karmānugo ’vaśaḥ
dehāntaram anuprāpya
prāktanaṁ tyajate vapuḥ
10.1.40
vrajaṁs tiṣṭhan padaikena
yathaivaikena gacchati
yathā tṛṇa-jalaukaivaṁ
dehī karma-gatiṁ gataḥ
10.1.41
svapne yathā paśyati deham īdṛśaṁ
manorathenābhiniviṣṭa-cetanaḥ
dṛṣṭa-śrutābhyāṁ manasānucintayan
prapadyate tat kim api hy apasmṛtiḥ
10.1.42
yato yato dhāvati daiva-coditaṁ
mano vikārātmakam āpa pañcasu
guṇeṣu māyā-raciteṣu dehy asau
prapadyamānaḥ saha tena jāyate
10.1.43
jyotir yathaivodaka-pārthiveṣv adaḥ
samīra-vegānugataṁ vibhāvyate
evaṁ sva-māyā-raciteṣv asau pumān
guṇeṣu rāgānugato vimuhyati
10.1.44
tasmān na kasyacid droham
ācaret sa tathā-vidhaḥ
ātmanaḥ kṣemam anvicchan
drogdhur vai parato bhayam
10.1.45
eṣā tavānujā bālā
kṛpaṇā putrikopamā
hantuṁ nārhasi kalyāṇīm
imāṁ tvaṁ dīna-vatsalaḥ
10.1.46
śrī-śuka uvāca
evaṁ sa sāmabhir bhedair
bodhyamāno ’pi dāruṇaḥ
na nyavartata kauravya
puruṣādān anuvrataḥ
10.1.47
nirbandhaṁ tasya taṁ jñātvā
vicintyānakadundubhiḥ
prāptaṁ kālaṁ prativyoḍhum
idaṁ tatrānvapadyata
10.1.48
mṛtyur buddhimatāpohyo
yāvad buddhi-balodayam
yady asau na nivarteta
nāparādho ’sti dehinaḥ
10.1.49-50
pradāya mṛtyave putrān
mocaye kṛpaṇām imām
sutā me yadi jāyeran
mṛtyur vā na mriyeta cet
viparyayo vā kiṁ na syād
gatir dhātur duratyayā
upasthito nivarteta
nivṛttaḥ punar āpatet
10.1.51
agner yathā dāru-viyoga-yogayor
adṛṣṭato ’nyan na nimittam asti
evaṁ hi jantor api durvibhāvyaḥ
śarīra-saṁyoga-viyoga-hetuḥ
10.1.52
evaṁ vimṛśya taṁ pāpaṁ
yāvad-ātmani-darśanam
pūjayām āsa vai śaurir
bahu-māna-puraḥsaram
10.1.53
prasanna-vadanāmbhojo
nṛśaṁsaṁ nirapatrapam
manasā dūyamānena
vihasann idam abravīt
10.1.54
śrī-vasudeva uvāca
na hy asyās te bhayaṁ saumya
yad vai sāhāśarīra-vāk
putrān samarpayiṣye ’syā
yatas te bhayam utthitam
10.1.55
śrī-śuka uvāca
svasur vadhān nivavṛte
kaṁsas tad-vākya-sāra-vit
vasudevo ’pi taṁ prītaḥ
praśasya prāviśad gṛham
10.1.56
atha kāla upāvṛtte
devakī sarva-devatā
putrān prasuṣuve cāṣṭau
kanyāṁ caivānuvatsaram
10.1.57
kīrtimantaṁ prathamajaṁ
kaṁsāyānakadundubhiḥ
arpayām āsa kṛcchreṇa
so ’nṛtād ativihvalaḥ
10.1.58
kiṁ duḥsahaṁ nu sādhūnāṁ
viduṣāṁ kim apekṣitam
kim akāryaṁ kadaryāṇāṁ
dustyajaṁ kiṁ dhṛtātmanām
10.1.59
dṛṣṭvā samatvaṁ tac chaureḥ
satye caiva vyavasthitim
kaṁsas tuṣṭa-manā rājan
prahasann idam abravīt
10.1.60
pratiyātu kumāro ’yaṁ
na hy asmād asti me bhayam
aṣṭamād yuvayor garbhān
mṛtyur me vihitaḥ kila
10.1.61
tatheti sutam ādāya
yayāv ānakadundubhiḥ
nābhyanandata tad-vākyam
asato ’vijitātmanaḥ
10.1.62-63
nandādyā ye vraje gopā
yāś cāmīṣāṁ ca yoṣitaḥ
vṛṣṇayo vasudevādyā
devaky-ādyā yadu-striyaḥ
sarve vai devatā-prāyā
ubhayor api bhārata
jñātayo bandhu-suhṛdo
ye ca kaṁsam anuvratāḥ
10.1.64
etat kaṁsāya bhagavāñ
chaśaṁsābhyetya nāradaḥ
bhūmer bhārāyamāṇānāṁ
daityānāṁ ca vadhodyamam
10.1.65-66
ṛṣer vinirgame kaṁso
yadūn matvā surān iti
devakyā garbha-sambhūtaṁ
viṣṇuṁ ca sva-vadhaṁ prati
devakīṁ vasudevaṁ ca
nigṛhya nigaḍair gṛhe
jātaṁ jātam ahan putraṁ
tayor ajana-śaṅkayā
10.1.67
mātaraṁ pitaraṁ bhrātṝn
sarvāṁś ca suhṛdas tathā
ghnanti hy asutṛpo lubdhā
rājānaḥ prāyaśo bhuvi
10.1.68
ātmānam iha sañjātaṁ
jānan prāg viṣṇunā hatam
mahāsuraṁ kālanemiṁ
yadubhiḥ sa vyarudhyata
10.1.69
ugrasenaṁ ca pitaraṁ
yadu-bhojāndhakādhipam
svayaṁ nigṛhya bubhuje
śūrasenān mahā-balaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library