Śrīmad-Bhāgavatam
Canto 10 - The Summum Bonum

<< 1 - The Advent of Lord Kṛṣṇa: Introduction >>

    Index        Transliteration        Devanagari        Description    
10.1.1śrī-rājovāca kathito vaṁśa-vistāro bhavatā soma-sūryayoḥ rājñāṁ cobhaya-vaṁśyānāṁ caritaṁ paramādbhutam
10.1.2yadoś ca dharma-śīlasya nitarāṁ muni-sattama tatrāṁśenāvatīrṇasya viṣṇor vīryāṇi śaṁsa naḥ
10.1.3avatīrya yador vaṁśe bhagavān bhūta-bhāvanaḥ kṛtavān yāni viśvātmā tāni no vada vistarāt
10.1.4nivṛtta-tarṣair upagīyamānād bhavauṣadhāc chrotra-mano-’bhirāmāt ka uttamaśloka-guṇānuvādāt pumān virajyeta vinā paśughnāt
10.1.5-7pitāmahā me samare ’marañjayair devavratādyātirathais timiṅgilaiḥ duratyayaṁ kaurava-sainya-sāgaraṁ kṛtvātaran vatsa-padaṁ sma yat-plavāḥ drauṇy-astra-vipluṣṭam idaṁ mad-aṅgaṁ santāna-bījaṁ kuru-pāṇḍavānām jugopa kukṣiṁ gata ātta-cakro mātuś ca me yaḥ śaraṇaṁ gatāyāḥ vīryāṇi tasyākhila-deha-bhājām antar bahiḥ pūruṣa-kāla-rūpaiḥ prayacchato mṛtyum utāmṛtaṁ ca māyā-manuṣyasya vadasva vidvan
10.1.8rohiṇyās tanayaḥ prokto rāmaḥ saṅkarṣaṇas tvayā devakyā garbha-sambandhaḥ kuto dehāntaraṁ vinā
10.1.9kasmān mukundo bhagavān pitur gehād vrajaṁ gataḥ kva vāsaṁ jñātibhiḥ sārdhaṁ kṛtavān sātvatāṁ patiḥ
10.1.10vraje vasan kim akaron madhupuryāṁ ca keśavaḥ bhrātaraṁ cāvadhīt kaṁsaṁ mātur addhātad-arhaṇam
10.1.11dehaṁ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ yadu-puryāṁ sahāvātsīt patnyaḥ katy abhavan prabhoḥ
10.1.12etad anyac ca sarvaṁ me mune kṛṣṇa-viceṣṭitam vaktum arhasi sarvajña śraddadhānāya vistṛtam
10.1.13naiṣātiduḥsahā kṣun māṁ tyaktodam api bādhate pibantaṁ tvan-mukhāmbhoja- cyutaṁ hari-kathāmṛtam
10.1.14sūta uvāca evaṁ niśamya bhṛgu-nandana sādhu-vādaṁ vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam pratyarcya kṛṣṇa-caritaṁ kali-kalmaṣa-ghnaṁ vyāhartum ārabhata bhāgavata-pradhānaḥ
10.1.15śrī-śuka uvāca samyag vyavasitā buddhis tava rājarṣi-sattama vāsudeva-kathāyāṁ te yaj jātā naiṣṭhikī ratiḥ
10.1.16vāsudeva-kathā-praśnaḥ puruṣāṁs trīn punāti hi vaktāraṁ pracchakaṁ śrotṝṁs tat-pāda-salilaṁ yathā
10.1.17bhūmir dṛpta-nṛpa-vyāja- daityānīka-śatāyutaiḥ ākrāntā bhūri-bhāreṇa brahmāṇaṁ śaraṇaṁ yayau
10.1.18gaur bhūtvāśru-mukhī khinnā krandantī karuṇaṁ vibhoḥ upasthitāntike tasmai vyasanaṁ samavocata
10.1.19brahmā tad-upadhāryātha saha devais tayā saha jagāma sa-tri-nayanas tīraṁ kṣīra-payo-nidheḥ
10.1.20tatra gatvā jagannāthaṁ deva-devaṁ vṛṣākapim puruṣaṁ puruṣa-sūktena upatasthe samāhitaḥ
10.1.21giraṁ samādhau gagane samīritāṁ niśamya vedhās tridaśān uvāca ha gāṁ pauruṣīṁ me śṛṇutāmarāḥ punar vidhīyatām āśu tathaiva mā ciram
10.1.22puraiva puṁsāvadhṛto dharā-jvaro bhavadbhir aṁśair yaduṣūpajanyatām sa yāvad urvyā bharam īśvareśvaraḥ sva-kāla-śaktyā kṣapayaṁś cared bhuvi
10.1.23vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ janiṣyate tat-priyārthaṁ sambhavantu sura-striyaḥ
10.1.24vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ agrato bhavitā devo hareḥ priya-cikīrṣayā
10.1.25viṣṇor māyā bhagavatī yayā sammohitaṁ jagat ādiṣṭā prabhuṇāṁśena kāryārthe sambhaviṣyati
10.1.26śrī-śuka uvāca ity ādiśyāmara-gaṇān prajāpati-patir vibhuḥ āśvāsya ca mahīṁ gīrbhiḥ sva-dhāma paramaṁ yayau
10.1.27śūraseno yadupatir mathurām āvasan purīm māthurāñ chūrasenāṁś ca viṣayān bubhuje purā
10.1.28rājadhānī tataḥ sābhūt sarva-yādava-bhūbhujām mathurā bhagavān yatra nityaṁ sannihito hariḥ
10.1.29tasyāṁ tu karhicic chaurir vasudevaḥ kṛtodvahaḥ devakyā sūryayā sārdhaṁ prayāṇe ratham āruhat
10.1.30ugrasena-sutaḥ kaṁsaḥ svasuḥ priya-cikīrṣayā raśmīn hayānāṁ jagrāha raukmai ratha-śatair vṛtaḥ
10.1.31-32catuḥ-śataṁ pāribarhaṁ gajānāṁ hema-mālinām aśvānām ayutaṁ sārdhaṁ rathānāṁ ca tri-ṣaṭ-śatam dāsīnāṁ sukumārīṇāṁ dve śate samalaṅkṛte duhitre devakaḥ prādād yāne duhitṛ-vatsalaḥ
10.1.33śaṅkha-tūrya-mṛdaṅgāś ca nedur dundubhayaḥ samam prayāṇa-prakrame tāta vara-vadhvoḥ sumaṅgalam
10.1.34pathi pragrahiṇaṁ kaṁsam ābhāṣyāhāśarīra-vāk asyās tvām aṣṭamo garbho hantā yāṁ vahase ’budha
10.1.35ity uktaḥ sa khalaḥ pāpo bhojānāṁ kula-pāṁsanaḥ bhaginīṁ hantum ārabdhaḥ khaḍga-pāṇiḥ kace ’grahīt
10.1.36taṁ jugupsita-karmāṇaṁ nṛśaṁsaṁ nirapatrapam vasudevo mahā-bhāga uvāca parisāntvayan
10.1.37śrī-vasudeva uvāca ślāghanīya-guṇaḥ śūrair bhavān bhoja-yaśaskaraḥ sa kathaṁ bhaginīṁ hanyāt striyam udvāha-parvaṇi
10.1.38mṛtyur janmavatāṁ vīra dehena saha jāyate adya vābda-śatānte vā mṛtyur vai prāṇināṁ dhruvaḥ
10.1.39dehe pañcatvam āpanne dehī karmānugo ’vaśaḥ dehāntaram anuprāpya prāktanaṁ tyajate vapuḥ
10.1.40vrajaṁs tiṣṭhan padaikena yathaivaikena gacchati yathā tṛṇa-jalaukaivaṁ dehī karma-gatiṁ gataḥ
10.1.41svapne yathā paśyati deham īdṛśaṁ manorathenābhiniviṣṭa-cetanaḥ dṛṣṭa-śrutābhyāṁ manasānucintayan prapadyate tat kim api hy apasmṛtiḥ
10.1.42yato yato dhāvati daiva-coditaṁ mano vikārātmakam āpa pañcasu guṇeṣu māyā-raciteṣu dehy asau prapadyamānaḥ saha tena jāyate
10.1.43jyotir yathaivodaka-pārthiveṣv adaḥ samīra-vegānugataṁ vibhāvyate evaṁ sva-māyā-raciteṣv asau pumān guṇeṣu rāgānugato vimuhyati
10.1.44tasmān na kasyacid droham ācaret sa tathā-vidhaḥ ātmanaḥ kṣemam anvicchan drogdhur vai parato bhayam
10.1.45eṣā tavānujā bālā kṛpaṇā putrikopamā hantuṁ nārhasi kalyāṇīm imāṁ tvaṁ dīna-vatsalaḥ
10.1.46śrī-śuka uvāca evaṁ sa sāmabhir bhedair bodhyamāno ’pi dāruṇaḥ na nyavartata kauravya puruṣādān anuvrataḥ
10.1.47nirbandhaṁ tasya taṁ jñātvā vicintyānakadundubhiḥ prāptaṁ kālaṁ prativyoḍhum idaṁ tatrānvapadyata
10.1.48mṛtyur buddhimatāpohyo yāvad buddhi-balodayam yady asau na nivarteta nāparādho ’sti dehinaḥ
10.1.49-50pradāya mṛtyave putrān mocaye kṛpaṇām imām sutā me yadi jāyeran mṛtyur vā na mriyeta cet viparyayo vā kiṁ na syād gatir dhātur duratyayā upasthito nivarteta nivṛttaḥ punar āpatet
10.1.51agner yathā dāru-viyoga-yogayor adṛṣṭato ’nyan na nimittam asti evaṁ hi jantor api durvibhāvyaḥ śarīra-saṁyoga-viyoga-hetuḥ
10.1.52evaṁ vimṛśya taṁ pāpaṁ yāvad-ātmani-darśanam pūjayām āsa vai śaurir bahu-māna-puraḥsaram
10.1.53prasanna-vadanāmbhojo nṛśaṁsaṁ nirapatrapam manasā dūyamānena vihasann idam abravīt
10.1.54śrī-vasudeva uvāca na hy asyās te bhayaṁ saumya yad vai sāhāśarīra-vāk putrān samarpayiṣye ’syā yatas te bhayam utthitam
10.1.55śrī-śuka uvāca svasur vadhān nivavṛte kaṁsas tad-vākya-sāra-vit vasudevo ’pi taṁ prītaḥ praśasya prāviśad gṛham
10.1.56atha kāla upāvṛtte devakī sarva-devatā putrān prasuṣuve cāṣṭau kanyāṁ caivānuvatsaram
10.1.57kīrtimantaṁ prathamajaṁ kaṁsāyānakadundubhiḥ arpayām āsa kṛcchreṇa so ’nṛtād ativihvalaḥ
10.1.58kiṁ duḥsahaṁ nu sādhūnāṁ viduṣāṁ kim apekṣitam kim akāryaṁ kadaryāṇāṁ dustyajaṁ kiṁ dhṛtātmanām
10.1.59dṛṣṭvā samatvaṁ tac chaureḥ satye caiva vyavasthitim kaṁsas tuṣṭa-manā rājan prahasann idam abravīt
10.1.60pratiyātu kumāro ’yaṁ na hy asmād asti me bhayam aṣṭamād yuvayor garbhān mṛtyur me vihitaḥ kila
10.1.61tatheti sutam ādāya yayāv ānakadundubhiḥ nābhyanandata tad-vākyam asato ’vijitātmanaḥ
10.1.62-63nandādyā ye vraje gopā yāś cāmīṣāṁ ca yoṣitaḥ vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ sarve vai devatā-prāyā ubhayor api bhārata jñātayo bandhu-suhṛdo ye ca kaṁsam anuvratāḥ
10.1.64etat kaṁsāya bhagavāñ chaśaṁsābhyetya nāradaḥ bhūmer bhārāyamāṇānāṁ daityānāṁ ca vadhodyamam
10.1.65-66ṛṣer vinirgame kaṁso yadūn matvā surān iti devakyā garbha-sambhūtaṁ viṣṇuṁ ca sva-vadhaṁ prati devakīṁ vasudevaṁ ca nigṛhya nigaḍair gṛhe jātaṁ jātam ahan putraṁ tayor ajana-śaṅkayā
10.1.67mātaraṁ pitaraṁ bhrātṝn sarvāṁś ca suhṛdas tathā ghnanti hy asutṛpo lubdhā rājānaḥ prāyaśo bhuvi
10.1.68ātmānam iha sañjātaṁ jānan prāg viṣṇunā hatam mahāsuraṁ kālanemiṁ yadubhiḥ sa vyarudhyata
10.1.69ugrasenaṁ ca pitaraṁ yadu-bhojāndhakādhipam svayaṁ nigṛhya bubhuje śūrasenān mahā-balaḥ
Donate to Bhaktivedanta Library