Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 8 - Prayers by Queen Kuntī and Parīkṣit Saved >>

    Index        Transliteration        Devanagari        Description    
181sūta uvāca atha te samparetānāṁ svānām udakam icchatām dātuṁ sakṛṣṇā gaṅgāyāṁ puraskṛtya yayuḥ striyaḥ
182te ninīyodakaṁ sarve vilapya ca bhṛśaṁ punaḥ āplutā hari-pādābja- rajaḥ-pūta-sarij-jale
183tatrāsīnaṁ kuru-patiṁ dhṛtarāṣṭraṁ sahānujam gāndhārīṁ putra-śokārtāṁ pṛthāṁ kṛṣṇāṁ ca mādhavaḥ
184sāntvayām āsa munibhir hata-bandhūñ śucārpitān bhūteṣu kālasya gatiṁ darśayan na pratikriyām
185sādhayitvājāta-śatroḥ svaṁ rājyaṁ kitavair hṛtam ghātayitvāsato rājñaḥ kaca-sparśa-kṣatāyuṣaḥ
186yājayitvāśvamedhais taṁ tribhir uttama-kalpakaiḥ tad-yaśaḥ pāvanaṁ dikṣu śata-manyor ivātanot
187āmantrya pāṇḍu-putrāṁś ca śaineyoddhava-saṁyutaḥ dvaipāyanādibhir vipraiḥ pūjitaiḥ pratipūjitaḥ
188gantuṁ kṛtamatir brahman dvārakāṁ ratham āsthitaḥ upalebhe ’bhidhāvantīm uttarāṁ bhaya-vihvalām
189uttarovāca pāhi pāhi mahā-yogin deva-deva jagat-pate nānyaṁ tvad abhayaṁ paśye yatra mṛtyuḥ parasparam
1810abhidravati mām īśa śaras taptāyaso vibho kāmaṁ dahatu māṁ nātha mā me garbho nipātyatām
1811sūta uvāca upadhārya vacas tasyā bhagavān bhakta-vatsalaḥ apāṇḍavam idaṁ kartuṁ drauṇer astram abudhyata
1812tarhy evātha muni-śreṣṭha pāṇḍavāḥ pañca sāyakān ātmano ’bhimukhān dīptān ālakṣyāstrāṇy upādaduḥ
1813vyasanaṁ vīkṣya tat teṣām ananya-viṣayātmanām sudarśanena svāstreṇa svānāṁ rakṣāṁ vyadhād vibhuḥ
1814antaḥsthaḥ sarva-bhūtānām ātmā yogeśvaro hariḥ sva-māyayāvṛṇod garbhaṁ vairāṭyāḥ kuru-tantave
1815yadyapy astraṁ brahma-śiras tv amoghaṁ cāpratikriyam vaiṣṇavaṁ teja āsādya samaśāmyad bhṛgūdvaha
1816mā maṁsthā hy etad āścaryaṁ sarvāścaryamaye ’cyute ya idaṁ māyayā devyā sṛjaty avati hanty ajaḥ
1817brahma-tejo-vinirmuktair ātmajaiḥ saha kṛṣṇayā prayāṇābhimukhaṁ kṛṣṇam idam āha pṛthā satī
1818kunty uvāca namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param alakṣyaṁ sarva-bhūtānām antar bahir avasthitam
1819māyā-javanikācchannam ajñādhokṣajam avyayam na lakṣyase mūḍha-dṛśā naṭo nāṭyadharo yathā
1820tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ
1821kṛṣṇāya vāsudevāya devakī-nandanāya ca nanda-gopa-kumārāya govindāya namo namaḥ
1822namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline namaḥ paṅkaja-netrāya namas te paṅkajāṅghraye
1823yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāticiraṁ śucārpitā vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhur vipad-gaṇāt
1824viṣān mahāgneḥ puruṣāda-darśanād asat-sabhāyā vana-vāsa-kṛcchrataḥ mṛdhe mṛdhe ’neka-mahārathāstrato drauṇy-astrataś cāsma hare ’bhirakṣitāḥ
1825vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro bhavato darśanaṁ yat syād apunar bhava-darśanam
1826janmaiśvarya-śruta-śrībhir edhamāna-madaḥ pumān naivārhaty abhidhātuṁ vai tvām akiñcana-gocaram
1827namo ’kiñcana-vittāya nivṛtta-guṇa-vṛttaye ātmārāmāya śāntāya kaivalya-pataye namaḥ
1828manye tvāṁ kālam īśānam anādi-nidhanaṁ vibhum samaṁ carantaṁ sarvatra bhūtānāṁ yan mithaḥ kaliḥ
1829na veda kaścid bhagavaṁś cikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam na yasya kaścid dayito ’sti karhicid dveṣyaś ca yasmin viṣamā matir nṛṇām
1830janma karma ca viśvātmann ajasyākartur ātmanaḥ tiryaṅ-nṝṣiṣu yādaḥsu tad atyanta-viḍambanam
1831gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśru-kalilāñjana-sambhramākṣam vaktraṁ ninīya bhaya-bhāvanayā sthitasya sā māṁ vimohayati bhīr api yad bibheti
1832kecid āhur ajaṁ jātaṁ puṇya-ślokasya kīrtaye yadoḥ priyasyānvavāye malayasyeva candanam
1833apare vasudevasya devakyāṁ yācito ’bhyagāt ajas tvam asya kṣemāya vadhāya ca sura-dviṣām
1834bhārāvatāraṇāyānye bhuvo nāva ivodadhau sīdantyā bhūri-bhāreṇa jāto hy ātma-bhuvārthitaḥ
1835bhave ’smin kliśyamānānām avidyā-kāma-karmabhiḥ śravaṇa-smaraṇārhāṇi kariṣyann iti kecana
1836śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ ta eva paśyanty acireṇa tāvakaṁ bhava-pravāhoparamaṁ padāmbujam
1837apy adya nas tvaṁ sva-kṛtehita prabho jihāsasi svit suhṛdo ’nujīvinaḥ yeṣāṁ na cānyad bhavataḥ padāmbujāt parāyaṇaṁ rājasu yojitāṁhasām
1838ke vayaṁ nāma-rūpābhyāṁ yadubhiḥ saha pāṇḍavāḥ bhavato ’darśanaṁ yarhi hṛṣīkāṇām iveśituḥ
1839neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara tvat-padair aṅkitā bhāti sva-lakṣaṇa-vilakṣitaiḥ
1840ime jana-padāḥ svṛddhāḥ supakvauṣadhi-vīrudhaḥ vanādri-nady-udanvanto hy edhante tava vīkṣitaiḥ
1841atha viśveśa viśvātman viśva-mūrte svakeṣu me sneha-pāśam imaṁ chindhi dṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu
1842tvayi me ’nanya-viṣayā matir madhu-pate ’sakṛt ratim udvahatād addhā gaṅgevaugham udanvati
1843śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- rājanya-vaṁśa-dahanānapavarga-vīrya govinda go-dvija-surārti-harāvatāra yogeśvarākhila-guro bhagavan namas te
1844sūta uvāca pṛthayetthaṁ kala-padaiḥ pariṇūtākhilodayaḥ mandaṁ jahāsa vaikuṇṭho mohayann iva māyayā
1845tāṁ bāḍham ity upāmantrya praviśya gajasāhvayam striyaś ca sva-puraṁ yāsyan premṇā rājñā nivāritaḥ
1846vyāsādyair īśvarehājñaiḥ kṛṣṇenādbhuta-karmaṇā prabodhito ’pītihāsair nābudhyata śucārpitaḥ
1847āha rājā dharma-sutaś cintayan suhṛdāṁ vadham prākṛtenātmanā viprāḥ sneha-moha-vaśaṁ gataḥ
1848aho me paśyatājñānaṁ hṛdi rūḍhaṁ durātmanaḥ pārakyasyaiva dehasya bahvyo me ’kṣauhiṇīr hatāḥ
1849bāla-dvija-suhṛn-mitra- pitṛ-bhrātṛ-guru-druhaḥ na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ
1850naino rājñaḥ prajā-bhartur dharma-yuddhe vadho dviṣām iti me na tu bodhāya kalpate śāsanaṁ vacaḥ
1851strīṇāṁ mad-dhata-bandhūnāṁ droho yo ’sāv ihotthitaḥ karmabhir gṛhamedhīyair nāhaṁ kalpo vyapohitum
1852yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam bhūta-hatyāṁ tathaivaikāṁ na yajñair mārṣṭum arhati
Donate to Bhaktivedanta Library