Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 7 - The Son of Droṇa Punished >>

    Index        Transliteration        Devanagari        Description    
171śaunaka uvāca nirgate nārade sūta bhagavān bādarāyaṇaḥ śrutavāṁs tad-abhipretaṁ tataḥ kim akarod vibhuḥ
172sūta uvāca brahma-nadyāṁ sarasvatyām āśramaḥ paścime taṭe śamyāprāsa iti prokta ṛṣīṇāṁ satra-vardhanaḥ
173tasmin sva āśrame vyāso badarī-ṣaṇḍa-maṇḍite āsīno ’pa upaspṛśya praṇidadhyau manaḥ svayam
174bhakti-yogena manasi samyak praṇihite ’male apaśyat puruṣaṁ pūrṇaṁ māyāṁ ca tad-apāśrayām
175yayā sammohito jīva ātmānaṁ tri-guṇātmakam paro ’pi manute ’narthaṁ tat-kṛtaṁ cābhipadyate
176anarthopaśamaṁ sākṣād bhakti-yogam adhokṣaje lokasyājānato vidvāṁś cakre sātvata-saṁhitām
177yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe parama-pūruṣe bhaktir utpadyate puṁsaḥ śoka-moha-bhayāpahā
178sa saṁhitāṁ bhāgavatīṁ kṛtvānukramya cātma-jam śukam adhyāpayām āsa nivṛtti-nirataṁ muniḥ
179śaunaka uvāca sa vai nivṛtti-nirataḥ sarvatropekṣako muniḥ kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat
1710sūta uvāca ātmārāmāś ca munayo nirgranthā apy urukrame kurvanty ahaitukīṁ bhaktim ittham-bhūta-guṇo hariḥ
1711harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ adhyagān mahad ākhyānaṁ nityaṁ viṣṇu-jana-priyaḥ
1712parīkṣito ’tha rājarṣer janma-karma-vilāpanam saṁsthāṁ ca pāṇḍu-putrāṇāṁ vakṣye kṛṣṇa-kathodayam
1713-14yadā mṛdhe kaurava-sṛñjayānāṁ vīreṣv atho vīra-gatiṁ gateṣu vṛkodarāviddha-gadābhimarśa- bhagnoru-daṇḍe dhṛtarāṣṭra-putre bhartuḥ priyaṁ drauṇir iti sma paśyan kṛṣṇā-sutānāṁ svapatāṁ śirāṁsi upāharad vipriyam eva tasya jugupsitaṁ karma vigarhayanti
1715mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā tadārudad vāṣpa-kalākulākṣī tāṁ sāntvayann āha kirīṭamālī
1716tadā śucas te pramṛjāmi bhadre yad brahma-bandhoḥ śira ātatāyinaḥ gāṇḍīva-muktair viśikhair upāhare tvākramya yat snāsyasi dagdha-putrā
1717iti priyāṁ valgu-vicitra-jalpaiḥ sa sāntvayitvācyuta-mitra-sūtaḥ anvādravad daṁśita ugra-dhanvā kapi-dhvajo guru-putraṁ rathena
1718tam āpatantaṁ sa vilakṣya dūrāt kumāra-hodvigna-manā rathena parādravat prāṇa-parīpsur urvyāṁ yāvad-gamaṁ rudra-bhayād yathā kaḥ
1719yadāśaraṇam ātmānam aikṣata śrānta-vājinam astraṁ brahma-śiro mene ātma-trāṇaṁ dvijātmajaḥ
1720athopaspṛśya salilaṁ sandadhe tat samāhitaḥ ajānann api saṁhāraṁ prāṇa-kṛcchra upasthite
1721tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam prāṇāpadam abhiprekṣya viṣṇuṁ jiṣṇur uvāca ha
1722arjuna uvāca kṛṣṇa kṛṣṇa mahā-bāho bhaktānām abhayaṅkara tvam eko dahyamānānām apavargo ’si saṁsṛteḥ
1723tvam ādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ māyāṁ vyudasya cic-chaktyā kaivalye sthita ātmani
1724sa eva jīva-lokasya māyā-mohita-cetasaḥ vidhatse svena vīryeṇa śreyo dharmādi-lakṣaṇam
1725tathāyaṁ cāvatāras te bhuvo bhāra-jihīrṣayā svānāṁ cānanya-bhāvānām anudhyānāya cāsakṛt
1726kim idaṁ svit kuto veti deva-deva na vedmy aham sarvato mukham āyāti tejaḥ parama-dāruṇam
1727śrī-bhagavān uvāca vetthedaṁ droṇa-putrasya brāhmam astraṁ pradarśitam naivāsau veda saṁhāraṁ prāṇa-bādha upasthite
1728na hy asyānyatamaṁ kiñcid astraṁ pratyavakarśanam jahy astra-teja unnaddham astra-jño hy astra-tejasā
1729sūta uvāca śrutvā bhagavatā proktaṁ phālgunaḥ para-vīra-hā spṛṣṭvāpas taṁ parikramya brāhmaṁ brāhmāstraṁ sandadhe
1730saṁhatyānyonyam ubhayos tejasī śara-saṁvṛte āvṛtya rodasī khaṁ ca vavṛdhāte ’rka-vahnivat
1731dṛṣṭvāstra-tejas tu tayos trīl lokān pradahan mahat dahyamānāḥ prajāḥ sarvāḥ sāṁvartakam amaṁsata
1732prajopadravam ālakṣya loka-vyatikaraṁ ca tam mataṁ ca vāsudevasya sañjahārārjuno dvayam
1733tata āsādya tarasā dāruṇaṁ gautamī-sutam babandhāmarṣa-tāmrākṣaḥ paśuṁ raśanayā yathā
1734śibirāya ninīṣantaṁ rajjvā baddhvā ripuṁ balāt prāhārjunaṁ prakupito bhagavān ambujekṣaṇaḥ
1735mainaṁ pārthārhasi trātuṁ brahma-bandhum imaṁ jahi yo ’sāv anāgasaḥ suptān avadhīn niśi bālakān
1736mattaṁ pramattam unmattaṁ suptaṁ bālaṁ striyaṁ jaḍam prapannaṁ virathaṁ bhītaṁ na ripuṁ hanti dharma-vit
1737sva-prāṇān yaḥ para-prāṇaiḥ prapuṣṇāty aghṛṇaḥ khalaḥ tad-vadhas tasya hi śreyo yad-doṣād yāty adhaḥ pumān
1738pratiśrutaṁ ca bhavatā pāñcālyai śṛṇvato mama āhariṣye śiras tasya yas te mānini putra-hā
1739tad asau vadhyatāṁ pāpa ātatāyy ātma-bandhu-hā bhartuś ca vipriyaṁ vīra kṛtavān kula-pāṁsanaḥ
1740sūta uvāca evaṁ parīkṣatā dharmaṁ pārthaḥ kṛṣṇena coditaḥ naicchad dhantuṁ guru-sutaṁ yadyapy ātma-hanaṁ mahān
1741athopetya sva-śibiraṁ govinda-priya-sārathiḥ nyavedayat taṁ priyāyai śocantyā ātma-jān hatān
1742tathāhṛtaṁ paśuvat pāśa-baddham avāṅ-mukhaṁ karma-jugupsitena nirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁ vāma-svabhāvā kṛpayā nanāma ca
1743uvāca cāsahanty asya bandhanānayanaṁ satī mucyatāṁ mucyatām eṣa brāhmaṇo nitarāṁ guruḥ
1744sarahasyo dhanur-vedaḥ savisargopasaṁyamaḥ astra-grāmaś ca bhavatā śikṣito yad-anugrahāt
1745sa eṣa bhagavān droṇaḥ prajā-rūpeṇa vartate tasyātmano ’rdhaṁ patny āste nānvagād vīrasūḥ kṛpī
1746tad dharmajña mahā-bhāga bhavadbhir gauravaṁ kulam vṛjinaṁ nārhati prāptuṁ pūjyaṁ vandyam abhīkṣṇaśaḥ
1747mā rodīd asya jananī gautamī pati-devatā yathāhaṁ mṛta-vatsārtā rodimy aśru-mukhī muhuḥ
1748yaiḥ kopitaṁ brahma-kulaṁ rājanyair ajitātmabhiḥ tat kulaṁ pradahaty āśu sānubandhaṁ śucārpitam
1749sūta uvāca dharmyaṁ nyāyyaṁ sakaruṇaṁ nirvyalīkaṁ samaṁ mahat rājā dharma-suto rājñyāḥ pratyanandad vaco dvijāḥ
1750nakulaḥ sahadevaś ca yuyudhāno dhanañjayaḥ bhagavān devakī-putro ye cānye yāś ca yoṣitaḥ
1751tatrāhāmarṣito bhīmas tasya śreyān vadhaḥ smṛtaḥ na bhartur nātmanaś cārthe yo ’han suptān śiśūn vṛthā
1752niśamya bhīma-gaditaṁ draupadyāś ca catur-bhujaḥ ālokya vadanaṁ sakhyur idam āha hasann iva
1753-54śrī-bhagavān uvāca brahma-bandhur na hantavya ātatāyī vadhārhaṇaḥ mayaivobhayam āmnātaṁ paripāhy anuśāsanam kuru pratiśrutaṁ satyaṁ yat tat sāntvayatā priyām priyaṁ ca bhīmasenasya pāñcālyā mahyam eva ca
1755sūta uvāca arjunaḥ sahasājñāya harer hārdam athāsinā maṇiṁ jahāra mūrdhanyaṁ dvijasya saha-mūrdhajam
1756vimucya raśanā-baddhaṁ bāla-hatyā-hata-prabham tejasā maṇinā hīnaṁ śibirān nirayāpayat
1757vapanaṁ draviṇādānaṁ sthānān niryāpaṇaṁ tathā eṣa hi brahma-bandhūnāṁ vadho nānyo ’sti daihikaḥ
1758putra-śokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā svānāṁ mṛtānāṁ yat kṛtyaṁ cakrur nirharaṇādikam
Donate to Bhaktivedanta Library