Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 3 - Kṛṣṇa Is the Source of All Incarnations >>

    Index        Transliteration        Devanagari        Description    
131sūta uvāca jagṛhe pauruṣaṁ rūpaṁ bhagavān mahad-ādibhiḥ sambhūtaṁ ṣoḍaśa-kalam ādau loka-sisṛkṣayā
132yasyāmbhasi śayānasya yoga-nidrāṁ vitanvataḥ nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṁ patiḥ
133yasyāvayava-saṁsthānaiḥ kalpito loka-vistaraḥ tad vai bhagavato rūpaṁ viśuddhaṁ sattvam ūrjitam
134paśyanty ado rūpam adabhra-cakṣuṣā sahasra-pādoru-bhujānanādbhutam sahasra-mūrdha-śravaṇākṣi-nāsikaṁ sahasra-mauly-ambara-kuṇḍalollasat
135etan nānāvatārāṇāṁ nidhānaṁ bījam avyayam yasyāṁśāṁśena sṛjyante deva-tiryaṅ-narādayaḥ
136sa eva prathamaṁ devaḥ kaumāraṁ sargam āśritaḥ cacāra duścaraṁ brahmā brahmacaryam akhaṇḍitam
137dvitīyaṁ tu bhavāyāsya rasātala-gatāṁ mahīm uddhariṣyann upādatta yajñeśaḥ saukaraṁ vapuḥ
138tṛtīyam ṛṣi-sargaṁ vai devarṣitvam upetya saḥ tantraṁ sātvatam ācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ
139turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī bhūtvātmopaśamopetam akarot duścaraṁ tapaḥ
1310pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam provācāsuraye sāṅkhyaṁ tattva-grāma-vinirṇayam
1311ṣaṣṭham atrer apatyatvaṁ vṛtaḥ prāpto ’nasūyayā ānvīkṣikīm alarkāya prahlādādibhya ūcivān
1312tataḥ saptama ākūtyāṁ rucer yajño ’bhyajāyata sa yāmādyaiḥ sura-gaṇair apāt svāyambhuvāntaram
1313aṣṭame merudevyāṁ tu nābher jāta urukramaḥ darśayan vartma dhīrāṇāṁ sarvāśrama-namaskṛtam
1314ṛṣibhir yācito bheje navamaṁ pārthivaṁ vapuḥ dugdhemām oṣadhīr viprās tenāyaṁ sa uśattamaḥ
1315rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhi-samplave nāvy āropya mahī-mayyām apād vaivasvataṁ manum
1316surāsurāṇām udadhiṁ mathnatāṁ mandarācalam dadhre kamaṭha-rūpeṇa pṛṣṭha ekādaśe vibhuḥ
1317dhānvantaraṁ dvādaśamaṁ trayodaśamam eva ca apāyayat surān anyān mohinyā mohayan striyā
1318caturdaśaṁ nārasiṁhaṁ bibhrad daityendram ūrjitam dadāra karajair ūrāv erakāṁ kaṭa-kṛd yathā
1319pañcadaśaṁ vāmanakaṁ kṛtvāgād adhvaraṁ baleḥ pada-trayaṁ yācamānaḥ pratyāditsus tri-piṣṭapam
1320avatāre ṣoḍaśame paśyan brahma-druho nṛpān triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm
1321tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt cakre veda-taroḥ śākhā dṛṣṭvā puṁso ’lpa-medhasaḥ
1322nara-devatvam āpannaḥ sura-kārya-cikīrṣayā samudra-nigrahādīni cakre vīryāṇy ataḥ param
1323ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam
1324tataḥ kalau sampravṛtte sammohāya sura-dviṣām buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati
1325athāsau yuga-sandhyāyāṁ dasyu-prāyeṣu rājasu janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ
1326avatārā hy asaṅkhyeyā hareḥ sattva-nidher dvijāḥ yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ
1327ṛṣayo manavo devā manu-putrā mahaujasaḥ kalāḥ sarve harer eva saprajāpatayaḥ smṛtāḥ
1328ete cāṁśa-kalāḥ puṁsaḥ kṛṣṇas tu bhagavān svayam indrāri-vyākulaṁ lokaṁ mṛḍayanti yuge yuge
1329janma guhyaṁ bhagavato ya etat prayato naraḥ sāyaṁ prātar gṛṇan bhaktyā duḥkha-grāmād vimucyate
1330etad rūpaṁ bhagavato hy arūpasya cid-ātmanaḥ māyā-guṇair viracitaṁ mahadādibhir ātmani
1331yathā nabhasi meghaugho reṇur vā pārthivo ’nile evaṁ draṣṭari dṛśyatvam āropitam abuddhibhiḥ
1332ataḥ paraṁ yad avyaktam avyūḍha-guṇa-bṛṁhitam adṛṣṭāśruta-vastutvāt sa jīvo yat punar-bhavaḥ
1333yatreme sad-asad-rūpe pratiṣiddhe sva-saṁvidā avidyayātmani kṛte iti tad brahma-darśanam
1334yady eṣoparatā devī māyā vaiśāradī matiḥ sampanna eveti vidur mahimni sve mahīyate
1335evaṁ janmāni karmāṇi hy akartur ajanasya ca varṇayanti sma kavayo veda-guhyāni hṛt-pateḥ
1336sa vā idaṁ viśvam amogha-līlaḥ sṛjaty avaty atti na sajjate ’smin bhūteṣu cāntarhita ātma-tantraḥ ṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ
1337na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ nāmāni rūpāṇi mano-vacobhiḥ santanvato naṭa-caryām ivājñaḥ
1338sa veda dhātuḥ padavīṁ parasya duranta-vīryasya rathāṅga-pāṇeḥ yo ’māyayā santatayānuvṛttyā bhajeta tat-pāda-saroja-gandham
1339atheha dhanyā bhagavanta itthaṁ yad vāsudeve ’khila-loka-nāthe kurvanti sarvātmakam ātma-bhāvaṁ na yatra bhūyaḥ parivarta ugraḥ
1340idaṁ bhāgavataṁ nāma purāṇaṁ brahma-sammitam uttama-śloka-caritaṁ cakāra bhagavān ṛṣiḥ niḥśreyasāya lokasya dhanyaṁ svasty-ayanaṁ mahat
1341tad idaṁ grāhayām āsa sutam ātmavatāṁ varam sarva-vedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam
1342sa tu saṁśrāvayām āsa mahārājaṁ parīkṣitam prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ
1343kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ
1344tatra kīrtayato viprā viprarṣer bhūri-tejasaḥ ahaṁ cādhyagamaṁ tatra niviṣṭas tad-anugrahāt so ’haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathā-mati
Donate to Bhaktivedanta Library